@001 भदन्तगुणप्रभविरचितं [मूलसर्वास्तिवादीयं] विनयसूत्रम् । *1. प्रव्रज्यावस्तु **(1,1) श्रामणेरत्वोपनयम् [11] ॥ नमो बुद्धाय । 1.1 | अथ निर्याणवृत्तम् । 1.2 | सर्वस्मिङ् सन्निपतिते संघे कृतेदं वेषं निपत्य प्रगृहीताञ्जलिमुत्कुटुस्थं वृद्धान्तं याचिवन्तं त्रिर्ज्ञप्तिचतुर्थेन कर्मणा सह प्रव्रज्योपसंपदावुपनयेयुरिति पुराकल्प: | 1.3 | निश्रितस्य कञ्चिद्भिक्षुं तत्रोपाध्यायतया प्रव्रज्योपसम्पदौ । 1.4 | पृष्ट्वान्तरायिकं परिशुद्धाय पूर्वोपाध्यायत्वेनावकाशं [12] कुर्यात्* | 1.5 | नानुपपन्नस्य पूर्वमुपासकत्वश्रामणेरत्वभिक्षुत्वानामुत्तरम् । 1.6 शरणगत्यभ्युपगमवचनोपक्रममुपासकत्वश्रामणेरत्वाभ्युपगमवचनं कुर्वीत । 1.7 | अनन्तरमस्य शिक्षोत्कीर्तनमभ्युपगमरूपेण । 1.8 | स्वयमुपासकतामुपनीयारोचकाय संघस्यार्पयेत्* भिक्षवे । 1.9 | कञ्चित्परिशुद्ध्य तीति पृष्ट्वा शुद्धमा[13]रोचयेत्* | 1.10 | सर्वसन्निपातेन वा संनिषण्णेऽनुलयनं वा । 1.11 | सचेत्* परिशुद्ध्यतीति सर्वे ब्रूयु: | 1.12 | उपाध्यायं याचेत्* | 1.13 | केशस्मश्र्ववतारयेताचूडम् । 1.14 | अवतार्यतां चूडेति पृष्टेनानुज्ञाते तां* | @002 1.15 | स्नायात्* | 1.16 | उपाध्याय: काषायाणि वस्त्राणि दद्यात्* | 1.17 | पादयोर्निपत्य प्रतिगृह्नीत्* | 1.18 | उपाध्याय: प्रावृणुया[14]t* ॥ 1.19 व्यञ्जनं प्रत्येवेक्षेतासंचेतितम् ॥ 1.20 प्रव्रज्यामुपनयेत्* शरणगमनोपक्रमम् । 1.21 | याज्ञानन्तरं वा । 1.22 | श्रमणेरत्वोपनायिने र्ययेत्* भिक्षवे । 1.23 | कञ्चित्परिशुद्ध्यतीति पृष्ट्वा शुद्धमुपनयेत्* | 1.24 | स आचार्य: | 1.25 | रहो नुशासककर्मकारकनि:श्रयदायकपाठकाश्च । 1.26 | वृत्ते र्थे भूतत्वम् । 1.27 | अभ्युपगतावु[15]पाध्यायस्य याज्ञायां तदुद्भूति । 1.28 | आवृत्तौ तृतीये ङ्शे न्त्यायां वृत्तत्वम् । 1.29 | तद्यथा परोत्कीर्तनकाले श्रामणेरत्वस्य । 1.30 | पश्चिमे त्रोपाध्यायत्वस्य । 1.31 | पर्यन्तो नि:श्रेयदानस्यैकरात्रं नि:श्रयत्वेन प्रत्युपस्थानम् । 1.32 | पाठस्य त्रिरेकगाथापरिवर्तनम् । 1.33 | नापाठनाभिप्रायेणोच्चारणे पाठत्वम् । 1.34 | नान्यथैनावुपपदयेत्* ॥ 1.35 [16] नैवमन्यम् । 1.36 | नानुक्त्वा सहितमर्थहेतोर्नाम गृह्नामीत्युपाध्यायनाम गृह्नीयात्* ॥ श्रामणेरत्वोपनयविधि: ॥ @003 **(1,2) उपसम्पद्विधि: 1.37 ॥ संघादुपसं*पत्* | 1.38 | उपाध्यायतायामुन्मुखीभूत: कर्मकारकमधीच्छेद्रहो नुशासकञ्च भिक्षुम् । 1.39 | उपाध्ययं याचेत्* | 1.40 | स स्वयमेनं त्रिचीवरमधिष्ठापयेत्* | 1.41 | पात्रञ्चोपदर्श्य मोनम[21] ॥धिकं पाण्डपेतीति संघे । 1.42 | सुपात्रमित्यनेवं ब्रूयु: सर्वे । 1.43 | अपकसिते क इत्याख्याप्य रह नुशासकमुत्साह्य कर्मकारक: संघं येनमनुज्ञा..पयेत्* | 1.44 | शृणु त्वमिति रहसमनुशष्यात्* | 1.45 | तिष्ठ मा शब्दिता गमिष्यसीत्येनमुक्त्वा समनुशिष्ट इति संघाय परिशुद्धिं निवेद्य किमागच्छत्वित्यागमनं पृच्छेत्* | 1.46 | सचेत्* परिशुद्ध्यतीति सर्वे ब्रूयु: 1.47 [22] उपसंपदं कर्मकारको याचयेत । 1.48 | ज्ञापयित्वा संघान्तरायिकं पृच्छेत । 1.49 | उपसंपदमुपनयेत । 1.50 | छाय वेदयेतानन्तरं मिताम् । 1.51 | संकुना चतुरङ्गुलेनैतत्साधु । 1.52 | पुरुषत्वेनास्यानुव्यवहार: | 1.53 | अहोरात्राङ्शपूर्वाह्नादिकम् । 1.54 | समयञ्च पञ्चैते । 1.55 | हेमन्तितो ग्रैस्मिको वार्षिको मितवार्षिक्.दीर्घवार्षिक इति । @004 1.56 | चातुर्मासिकौ पू[23]र्वौ । 1.57 | मास: पर: | 1.58 | ततो होरात्रत: | 1.59 | तदूनमन्त्यो मासत्रयम् । 1.60 | नि:श्रयानारोचयेत्* | 1.61 | [प]तनीयान् धर्मान् । 1.62 | श्रमणकारकांश्च । 1.63 | स[m*]पन्नतां सम्यग्तया च प्रेप्सितस्योत्ग्राह्य शीलसामान्यगततारागणे नियुञ्जीत्* | 1.64 | यात्रिकसम्बन्धप्रतिबिम्बने । 1.65 | विनीतसम्वासतायाम् । 1.66 | प्रयोजनानुष्ठाने ॥ 1.67 | [24]संप[त्स]मानतामनाख्यातसमात्तपरिज्ञानस्याचक्षीत्* | 1.68 | आदरे नियुञ्जीत्* | 1.69 | सोपायाख्यानञ्च संपादने । | उपसंपद्विधि: ॥ (क) नि:श्रयगतम् । 1.70 ॥ नानवलोक्य नि:श्रयं नि:श्रित: कारणीयं कुर्यात्* | 1.71 | मुक्त्वोच्चारप्रस्रावम् । 1.72 | दन्तकाष्ठविसर्जनं सोपविचारे विहारे चेत्यमभिवन्दनम् । 1.73 | एकान्नं पञ्चाशव्यामपर्यन्ताद्विहारतो गमनं [25] पात्रचीवरकर्मणो ग्लानोपस्थाने कोकृत्यप्रतिविनोदने पापकदृष्टिगतप्रतिनि:सर्गे तीव्रमौत्सुग्यमापद्येताहोवताहं कुर्यां कारयेयं वेति । 1.74 | प्रणिधातुकामे संघे हो वत संघो स्येदं प्रणिधिकर्म न कुर्यादिति । @005 1.75 | कृते वसारयेदिति । 1.76 | परिवासमूलपरिवासमानाप्यमूलमानाप्यावर्तणार्थिनि नि:श्रये हो वत संघस्य परिवासादि चतुष्कं दद्यादा[26]बृहेतिति । 1.77 | सो प्येतदस्मै कुर्यादुत्सृज्यावलोकनम् । 1.78 | नोनदशवर्ष उपसंपदोपाध्यायत्वनि:श्रयत्वानि:श्रितवासान् कुर्यात्* | 1.79 | नासमन्विते केनचिदनन्तरेभ्य: समायोगेन । 1.80 | ग्लानोपस्थानकौकृत्यप्रतिविनोदनपापकदृष्टिगतप्रतिनि:सर्गानभिरतिस्थानप्रमीलनानां करणका[र]णे सीमार्थम् । 1.81 | पा...ऐ[21]क्षत्वादपञ्चके सशीलवन्ता बाहुश्रुत्यम् । 1.82 | पिटकाभिज्ञत्वम् । 1.83 | ग्राहण एषां प्रतिबलत्वम् । 1.84 | अधिशीलचित्तप्रज्ञां शिक्षन्ता । 1.85 | प्रतिबलत्वं वा शिक्षणायाम् । 1.86 | एवमध्याचारविनयप्रातिमोक्षम् । 1.87 | श्रद्धाशीलश्रुतत्यागप्रज्ञासम्पन्नत्वम् । 1.88 | शीलसमाधिप्रज्ञाविमुग्ति(त)ज्ञानदर्शणे । 1.89 | सारब्धवीर्यत्वप्राज्ञत्वं च । 1.90 | स्मृतिमत्त्वम् । 1.91 | प्रतिसंलीलनत्वम् । 1.92 | समाहितत्वम् ॥ 1.93 [22] zaikSat.m | 1.94 | अशैक्षता । 1.95 | उत्पत्तिप्रज्ञप्त्यनुप्रज्ञापतिप्रतिक्षेपाभ्यनुज्ञाभिज्ञत्वम् । @006 1.96 | आन्तरायिकानान्तरायिकाभिज्ञात्वाख्यापितानुशासकत्वम् । 1.97 | सह ग्राहणप्रतिबलत्वेन नि:श्रयस्य्[A]नि:श्रयस्य वा । 1.98 | आपत्येनापत्तिगुरुलघुताभिज्ञत्वप्रवृत्तप्रातिमोक्षविस्तरत्वम् । 1.99 | वृद्धाभावे नवकं निश्रयेत्* | 1.100 | सामीचीं* केवल हापयेत । 1.101 | चरेद[23]नि:श्रित: पञ्चवर्ष: पश्चिमसमयोगेन समन्वितजनपदचारिकम् । 1.102 | नान्यस्त्रैविद्यो पि । | नि:श्रयगतम् ॥ (ख) संग्राह्यगतम् । 1.103 | मासि तीर्थ्य इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेदुपसम्पादकाश्च । 1.104 | नानाराधितचित्तमुत्सृज्य शाक्यमाग्नेयञ्च जटिलं तीर्थ्यं प्रव्रजयेयुरुपसंपादयेयुर्वा कृते तत्तीर्थ्यानाराधितादितीर्थ्यान्त[र]वर्जम्* | 1.105 | रत्नानां वर्णस्य [24] तीर्थ्यानामवर्णस्य भूतस्योक्तावकुप्यत्वमाराधितचित्तता । 1.106 | तदर्थमतद्वन् तमेनं कृतोपासकतान्तं चतुरो मासान् परिवासयेद्* संघो दत्वा परिवासं कर्मणा । 1.107 | संघात्तस्य भक्तम् । 1.108 | उपाध्यायाच्चीवरम् । 1.109 | कर्तृत्वञ्च कर्मादानस्य । 1.110 | परिपूर्णपञ्चदशवर्षो सीति प्रव्रज्यर्थमुपसंक्रान्तं पृच्छेत्* | 1.111 | नोनमसमर्थं काकोड्डायने समर्थं वा [25] सप्तवर्षं प्रव्रजयेयु: | 1.112 | नैकत ऊर्धं श्रमणोद्देशमुपस्थापयेत्* | 1.113 | अरुचिश्चेदनेकध्यं प्रव्रज्यायां प्रव्रज्यातिरिक्तमुपसम्*पादयेत्* | 1.114 | ऊनश्चेदन्यस्मा उपनिश्रित्यर्थमर्पयेत्* | @007 1.115 | नासौ तमाछिद्यात्* | 1.116 | उपसंपादयेदप्रयच्छतो बलादादाय कृधास: | 1.117 | व्यसिस्ते कस्यचित्किचिद्देयमल्पं वा प्रभूतं वा । 1.118 | जीवत्पितृकमननुज्ञातम्* | 1.119 | [26] [t]आब्[ह्य]आमद्[U]रदेशं प्रव्रज्यापेक्ष सप्ताहं धारयेत्* | 1.120 | नानारोचितं दूरदेशमप्येनं संघे प्रव्राजयेत्* | 1.121 | युक्तं प्रव्रज्यापेक्षस्य संघेन भक्तदानम् । 1.122 | कृतानुज्ञाते सो मातपितृभ्यामन्ते मुक्त्वा दूरदेशकम् । 1.123 | मासि ग्लानमित्युपसंक्रान्तं पृच्छेत्* | 1.124 | मा ते ग्लान्यं कञ्चिदस्तीति वा । 1.125 | विशेषत उपसंपादका: | 1.126 | न ग्लानं प्रव्राजयेयु[31] ॥ रुपसम्पादयेयुर्वा । 1.127 | कृत प्राक्प्रणिहितात्* | 1.128 | नास्त्यस्य प्ररोहणधर्मतेति च । 1.129 | नाशनमेवं धस्य लिङ्गिन: | 1.130 | निर्मित: | 1.131 | पण्डक: | 1.132 | पाञ्चविध्यमस्य जात्या पक्षासक्तप्रादुर्भावीर्षयापत्कृत इति । 1.133 | अन्त्यस्यात्र दोषभक्तौ नाशनम् । स्तेयसंवासिक: | जानतो कृततां विधेरुपसंपदो प्ररूढतां वा द्वितीयायां संघे न सा[32]र्धं कर्मण: प्रत्यनुभूततायां तत्वम् । 1.134 | तीर्थिकावक्रान्त[क]0: | 1.135 | समात्तेदं प्रव्रज्यस्य तद्दृष्टेर्निक्षिप्येदं चीवरन् तेन ध्वजेन तत्रारुणोद्गमने तत्त्वम् । 1.136 | अकृते दोर्थाग्यथा स्तेयस्य । @008 1.137 | मातृघातक: | 1.138 | पितृघातक: | 1.139 | अर्हत्घातक: | 1.140 | संघभेदक: | 1.141 | तथागतस्यान्तिके दुष्टचित्त रुधिरोत्पादक: | 1.142 | भिक्षुणीदूषक: | 1.143 | चतुर्णां [33] पारजिकानामन्यत्तमापत्तिमापन्न: | 1.144 | भ्युपपत: स्याच्चेत्सामग्री पुन: प्रणिधानम् । 1.145 | अदर्शनोक्तौ मृषा चेत्प्रायश्चित्तिकम् । हस्तछिन्ना: पादछिन्ना अङ्गुलीफणहस्तका: | | अनोष्टकाश्च चित्राङ्गा अतिवृद्धा अतिबालका: | | खञ्ज: काण्डरिक: काण: कुणि: कुब्जो थ वा मन: | | गलगण्डमूकबधिरा: पीठसर्पी [34] श्लीपदी । | स्त्रीछिन्ना भारछिन्ना मार्गछिन्नाश्च ये नरा: | | तालमुक्ता कन्दलिछिन्ना: एवंरूप हि पुरुषा: प्रतिक्षिप्ता महर्षिणा । | प्रासादिकश्च प्रव्रज्या परिशुद्धस्योपसंपदा । | आख्या[ता] सत्यनाम्ना वै संबुद्धेन प्रजानता । | संग्राह्यगतं समाप्तञ्च प्रव्रज्यवस्तु ॥ **(1,3) क्षुद्रकादिगतम् 1.146 ॥ कृद्राजभट: | 1.147 | अननुज्ञातं राज्ञाऽदूरदेशकम् । 1.148 | [35] कृनरोध्वजवधक: | @009 1.149 | न रथकारचण्डालपुक्कसतद्विधाङ् प्रव्राजयेत्* | 1.150 | निदर्शनं हस्तछिन्नादय: | | हारिद्रकेशा हरिकेशा हरितकेशास्तथैव च । | अवदातकेशाश्च ये नरा नागकेशा अकेशका । | घाटाशिरा बद्रशिरा अतिस्थूलाश्चिपाटका: | | खरसूकरशीर्षाश्च द्विशीर्षा अप्यशीर्षका: | | हस्तिकर्णा अश्वकर्णा गण[36]मर्गटकर्णका: | | खरसूकरकर्णाश्च एककर्णा अकर्णका: | | लोहिताक्षा तिवद्राक्षाश्चुल्लाक्षातिपिङ्गला: | | काचाक्षा बुदबुदक्षाश्च एकाक्षाप्यनाक्षका: | | हस्तिनासाश्वनासा गोणमर्गटनासका: | | खरसूकरनासाश्च एकनासा [a]नासका: | | हस्तिजोडा अश्वजोडा गोणमर्गटजोडका: | | खरसूक[31]रजोडाश्च एकजोडा अजोडका: | | हस्तिदन्ताश्वदन्ता गोणमर्गटदन्तका: | | खरसूकरदन्ताश्च एकदन्ता अदन्तका: | | अतिग्रीवा अग्रीवाश्च स्कन्धाक्षा अपि कुब्जका: | | लांगुलछिन्ना वातांडा एकाण्डाप्यनण्डका: | | अतिदीर्घातिह्रस्वाश्च क्रिशाश्चातिकिलासिन: | | चतुर्भिश्च छविवर्णइ: खेला विकटकास्तथा । | एवंविधा[32]नमपि तं प्रतिक्षेपं प्रधारयेत्* | 1.151 | न जातिकायदुष्टं प्रव्रजितमुपस्थायेत्* | 1.152 | युज्यते नैकस्यैकोपाध्यायस्यैकेन वचसोपादनमात्रयात्* | @010 1.153 | अभावस्तुल्यसमयानां परस्परं सामीचीकरणस्य । 1.154 | सं<>प्ते प्राथम्यम् । 1.155 | न द्व्यङ्गुलादूर्धमारण्यक: केषान् धारयेत्* | 1.156 | नैतदर्वाग्त्वात्ग्रामान्तिक: | 1.157 | न गोलोमकान् केशां छेदयेत्* | 1.158 | मुक्त्वा व्रण[33]सामन्तकम् । 1.159 | न चूडां का<>येत्* | 1.160 | न संबाधे प्रदेश्[e]रोमकर्म । 1.161 | कारयेत व्रणनिमित्तमरूट्टावन्यथा विज्ञाङ् स्थविरस्थविरानवलोक्य । 1.162 | नाङ्गनाडीमनेतन्निमित्तम् । 1.163 | नान्यत्र काये..क्षुरभारं वा नखछेदं भजेत वासिमुखं वा । 1.164 | नैषां मृष्टिं भजेत्* | 1.165 | भजेत लेखं मलापकृष्ट्यै न चीवरेण केशश्मश्र्ववतारयेत्* | 1.166 | धारयेत्के[34]शपतिग्रहणम् । 1.167 | अभावे संकक्षिकया । 1.168 | न संस्तरे । 1.169 | न यत्र सांघिकसंमर्जनीनिपात: | 1.170 | अवतारयेत प्रसादादौ जीर्णो ग्लानो वातातपवर्षेषु च । 1.171 | तं प्रदेशं परिकर्मयेत्* | 1.172 | संकीर्णे बालच्छौरणम् । 1.173 | एवं नखछेदनम् । 1.174 | नानधिष्ठिता भिक्षुण्यैषा पुरुषेणावीतरागा केशां छेदयेत् । 1.175 | संरज्यमानामधिष्ठात्री समनुशिष्याङ् [35] स्मृतिमुपस्थापय किम्स्मिङ् पूतिकडेवरे सारमस्तीति । @011 1.176 | मतृसंज्ञां भगिन्या दुहितुर्वेति कल्पकम् । 1.177 | स्नानं कृते त्र कुर्वीत । 1.178 | पञ्चाङ्गिकं वा शौचं न नग्न: स्नायात्* | 1.179 | न भिक्षुणी पुरुषतीर्थे न स्त्रीतीर्थे चूर्णेन । 1.180 | कल्पते मुत्गादेगन्धपरिभावितं चूर्णम् । 1.181 | प्रतिग्रहणमस्य । 1.182 | भैषज्यपरिभावितस्य च ग्लानेन । 1.183 | न भिक्षुणी योषिति चूर्णं क्षिपेत्* | 1.184 | ना[36] ग्रथिताधस्त्यपूर्वपश्चिमनिवासितान्तै नि:श्रयणीमधिरोहेत्* | 1.185 | नान्यदैवं स्यात्* | 1.186 | नाप्रतिछन्नवक्त्र[या] वृतिं भजेत । 1.187 | धारयेत स्नात्रशाटकम् । 1.188 | आसक्तिर्द्विपुटे प्राणकानाम् । | त्रैचीवरको पि । 1.189 | पत्राण्यभावे दत्त्वो पूरत: पृष्ठतश्च प्रतिगुप्ते प्रदेशे स्नानम् । 1.190 | मोचनेन सक्तस्य प्राणिनोपगति: | 1.191 | उदकभ्रमे विहार एतत्* | 1.192 | छोरणं [41] ॥ च द्रवस्य । 1.193 | करणं स्नात्रशालिकाया: | 1.194 | इष्टकास्तारस्यास्यां दानम् । | उदकभ्रमस्य मोक्ष: | 1.195 | श्यन्दनिकाया: शोचनम् । 1.196 | भ्रमे स्नातावनुत्थानम् । @012 1.197 | नेट्टनोत्घर्षेण कायं शोधयेत्* पादाभ्यामन्यम् । 1.198 | निदर्शनमे[त]त्तीक्ष्णशौटीरयो: | 1.199 | अग्निना शुक्ते: शोचनम् । 1.200 | न किञ्चित्केनचिदामुष्टि चेलवर्तेर्भिक्षुण्युत्घर्षेत्* | 1.201 | नानप[42]गतसंभावकोदकश्चीवराणि प्रावृण्वीत । 1.202 | धारयेत्कायपोच्छनम् । 1.203 | अभावे मुहुर्तमु<>कुटुकेन स्थित्वा स्नात्रशाटकेन पोच्छनम् । 1.204 | प्रतिसेवेत जेन्ताकम् । 1.205 | करण्डस्य करणमुच्छर्करे साधु । 1.206 | बहि:संवृत्तस्यान्तर्विशालस्य समुद्राकृतेर्वाता<>नस्य मोक्षो मध्ये । 1.207 | जालवातायनकवाटिकाचक्रिकाघटिकाशूचीनामत्र विनिवेशनम् । 1.208 | अजा[43]पादकदण्डोपस्थापनञ्च । 1.209 | द्वारे कवाटार्गडकटकायामपट्टसमायोज(n)नम् । 1.210 | तप्तजलस्थापनार्थमभ्यन्तरपार्श्वे कपोतमा<>करणम् । 1.211 | अग्निकरणस्थाने भूमाविष्टकास्[t]आरदानम् । 1.212 | अनिर्वाणाय संवर्त[न]m । 1.213 | तदर्थमायसस्फिजधारणम् । 1.214 | ज्वलत्यग्नावक्लमाय प्रवेशपरिहरणम् । 1.215 | तमिकानुत्पत्तये सक्तूनां कटुकतैल[44]म्रक्षितानाग्नौ प्रक्षेप: | 1.216 | दौर्गन्ध्यविनिवृत्तये धूपदानम् । 1.217 | चिक्कसपिण्डिकया क्षिप्रघरणे प्रविधानम् । 1.218 | आमलगपिण्डिकपाचकक्षपिण्डकोत्रासनम् । 1.219 | तृणो भूमेरास्तरणमात्रैरौत्पत्तिकेनार्द्रत्वेन तेमनेन वा । @013 1.220 | कण्डूयनार्थमाय<>दर्विकाकरणम् । 1.221 | छिद्रेणोपनिवर्त्य सूत्रकेनास्यास्थापनमुपधिवारिकेण गुप्ते । 1.222 | निर्मा[45]दिततासंपत्यर्थमस्यामग्निकल्पकरणम् । 1.223 | अस्नानं तत्र । 1.224 | शालायास्तदर्थं करणम् । 1.225 | अनाशाय स्नपयच्चीवराणामिष्टकावबद्धगर्तकरणम् । 1.226 | उदकभ्रमस्यास्य मोक्ष: | 1.227 | शिष्टानामत्युष्णतायां जलस्यारोचनम् । 1.228 | शीतेनास्य भेद: | 1.229 | सेकादयो पि । 1.230 | पाषीगोमयदन्तकाष्टपरिपूर्णकर्परोपस्थापनम् । 1.231 | क्षमता चेत्पुरोभ[46]क्तिकाकरणम् । 1.232 | मध्यपातेन प्रत्युपतिष्ठमानमज्ञातमत्रैत्गतो निर्ज्ञानार्थं पृच्छेत्* | 1.233 | द्वारपालस्यैतदर्थं स्थापनम् । 1.234 | अप्रवेशार्थं - च भिक्षो: | 1.235 | नाश्रद्धस्यात्र प्रवेशं दद्यात्* | 1.236 | सार्धं विहार्यन्तेवासिकैरत्र परिकर्मकरणम् । 1.237 | नवकैरित्यपरम् । 1.238 | दीपनकटाहकतैलदन्तकाष्ठगोमयस्य मृच्चूर्णपानीयाद्युपस्थापनकाष्ठप्रत्यवेक्षणोद्वर्तनस्नेहनस्ना[41] पयनसंमार्जनसंकरछोरणादेव । 1.239 | तेषां परस्परेण । 1.240 | पीठशुक्तयोश्चौक्षतां कृत्व निक्षेपो यथास्थाने । 1.241 | सर्वत्रैष भाण्डे विधि: सर्वमुपकरं सुगुप्तकेला[य]इतं कुर्यात्* | @014 1.242 | अल्पशब्दो त्र प्रविशेत्* | 1.243 | प्रासादिक: | 1.244 | सुसंवृतेर्य: | 1.245 | संप्रजानङ् । 1.246 | नाग्रत स्थित्वा वितपेत । 1.247 | संगणिकावर्जनम् । 1.248 | आर्यन् तूष्णिम्भावावलम्बनम् । 1.249 | त्रिदण्डक[42]दानमन्ते । 1.250 | नैकचीवर: परिकर्म कुर्यात्* | 1.251 | नैतत्कायस्याश्रद्धेन कारयेत । 1.252 | अनित्वरात्र पूर्वत्र च श्रद्धाभिसंहिता । 1.253 | न सिं*हसम<<0:>>सृगालसममुतिष्ठेत । 1.254 | परमो दु:शीलाप्याचार्योपाध्यायानुपतिष्ठेत । 1.255 | mAtRApitRglAnAMzcAgArikamapi | 1.256 | स्नानं संभारकस्नात्रेण । 1.257 | वातहहमूलगण्डपत्रपुष्पफलक्वाथस्नानं तदाख्यम् । 1.258 | [43] अभ्यङ्क्यारुक्षतार्थम् । 1.259 | उपस्नानकेनापगत्यै तस्य । 1.260 | पूर्वार्थमन्त्ये उद्कुम्भे द्वित्रस्नेहबिन्दुदानम् । 1.261 | स्नायादपोद्रोणिकायाम् । 1.262 | धारयेदेनां ग्लान: | 1.263 | दद्यादुपर्यस्या: पिधानकम् । 1.264 | ग्रीवायां चात्र गण्डोपधानिकाम् । @015 1.265 | न यत्र क्वचन पादौ प्राक्षालयेत्* | 1.266 | स्थनमस्य प्रनाडीमुखम् । 1.267 | कारयरन् पादधावनिकाम् । 1.268 | उपरि विहारस्य पूर्व[44]दक्षिणे कोणे । 1.269 | कूर्माकृतिं* खराम् । 1.270 | उपस्थापयेत्कठिल्लं मृन्मयं हस्तिपदबुध्नकार्णिकावन्तम् । 1.271 | मध्ये संनिवेष्टया कदम्बपुष्पाकारया खरया च । 1.272 | प्रक्षाल्य स्थापनमवाग्मुखस्य । 1.273 | तलकोपरि सांघिकस्य । 1.274 | पौत्गलिकस्य लयने कवाटसन्धौ । 1.275 | पात्रनिर्मादनदि यत्र प्रदेशे विहारे कुर्यात्तस्या मार्जनमुदकेन प्रलेपनं वा । 1.276 | [45] कुन्तफलाकाकारेण मृदङ्गस्य वा । 1.277 | गोमयेन मृदा वा । 1.278 | न विद्यते रत्नार्थतायां प्रलिप्तेराकारस्य नियम: | 1.279 | नापात्रकं प्रव्राजयेयुरुपसम्पादयेयुर्वा । 1.280 | नोनेनाधिकेन पाण्डुना वा । 1.281 | त्रीणि पात्राणि जेष्ठं मध्यं कनीय: | 1.282 | शेषेणोर्धभागान्तानन्तरादङ्गुष्ठोदरात्पक्वतन्डुलप्रस्थस्योर्धं वा तद्द्वयां मागधकस्योद्वाहि ससूपसव्यञ्जनस्यैतन्न्याय्यम् । 1.283 | [46] न भिक्षुण्यूर्ध भिक्षुकनीयसो धारयेत । 1.284 | त्रपुमण्डलकस्यानयात्रा निषादे दानम् । 1.285 | बोधिवटपत्रस्य पाणितलकस्य वा । 1.286 | परिमाणतश्च । @016 1.287 | भवति सतत्वं याचितेन । 1.288 | तद्वत्पञ्चकम् । 1.289 | न वर्षास्वपात्रक<<0:>>स्यात्* | 1.290 | न जनपदचारिकां चरेत्* | 1.291 | चरेत्सभयतायां कुपात्रकेण । 1.292 | प्रव्राजयेदभावे । 1.293 | नोत्थित: पात्रं कर्षेत्प्रक्षिपेच्छोषयेद्वा । 1.294 | मात्रया परिभुञ्जीत्* | 1.295 | [51] || नान्येनात्र निसर्ग प्रक्षिपेत्* | 1.296 | नानेन संकारं छोरयेत्* | 1.297 | न चोचं न हस्तमुख्[o]दकं दद्यात्* | 1.298 | न प्रमदनधर्मणा श्रामण्[e]रेण निर्मादयेत्* | 1.299 | न सवालुकेन गोशकृता । 1.300 | नात्यार्द्रं प्रतिशामयेत्* | 1.301 | नातिशुष्क(0)मध्युपेक्षेत । 1.302 | न शिलायां स्था<>येत । 1.303 | नाशुचौ प्रदेशे । 1.304 | न यत्र क्वचन । 1.305 | नास्मिन्निक्षिपेत्* | 1.306 | मालकस्यैतदर्थ करणम् । 1.307 | u[52]त्तिष्ठतोर्विहारपरिगणयोर्न खननेन भित्ते: | 1.308 | चकोरकस्यारण्यकै: | 1.309 | लतामयस्य रज्व वा । @017 1.310 | लिप्त<>गोमयमृदा । 1.311 | सतच्चिद्विध[p]इधानस्य । 1.312 | लम्बनमस्य कान्तारिकया वृक्षे साधु । 1.313 | न भूमौ स्थापनम् । 1.314 | नैनमत्यत्र नयेत्* | 1.315 | प्रक्षिप्तं स्थविकायां नयेत्* | 1.316 | न हस्तेन । 1.317 | कक्षयास्य नयनमालयनकं दत्वा । 1.318 | पृथक्स्थविकासु – पात्र-भैषज्य-[53]कोलाहलानि स्थापयेत । 1.319 | धारयेदेना: | 1.320 | न तुल्यावलम्बानामास्वालयनकानां निवेशमुपयुंजीत । 1.321 | अविस्तीर्णानाञ्च दु:खानिच्छु: | 1.322 | संकोचासंपत्तये न मतदानं मध्ये । 1.323 | स्थानायास्यान्तरान्तरे काकपादके दानम् । 1.324 | चक्षुरिव पात्रं पालयेत्* | 1.325 | त्वचमिव सांघाटीं* | 1.326 | शिष्टं च चीवरम् । 1.327 | न प्रतिसंस्करणमुपेक्षेत । 1.328 | अनुतिष्ठेत्पात्रबन्धनं प्रति[54]गुप्तिप्रदेशे । 1.329 | उपस्थापयेत्संघ: कर्मारभाण्डिकाम् । 1.330 | छिद्रस्यैतदसाधु गुडजतुसित्थत्रपुशीसइ: | 1.331 | साधु पट्टिकाकीलिकाथिग्गलिकामगरदन्तिकाभि: | 1.332 | चूर्णिकया लोहस्य पाषाणस्य वा । @018 1.333 | तैलेन घृष्टिरासित्थसादृश्याल्लोहेन कुरुविन्देन वा । 1.334 | उष्णे दानम् । 1.335 | अवगुण्ठ्य भूर्जेन मृदानुलिप्य पाकस्य मध्यस्य । 1.336 | घृष्टिस्तैलेन गुडमृदमृन्म[55]यस्य भुज्यमा<>त्वे पाक्यत्वं मासषट्कान्ते । 1.337 | मार्तङ् चेत्पक्षस्य । 1.338 | वर्षाश्चेतदविरुक्षणे म्रक्षितत्वेन कार्यान्तराले स्य संयोज्यत्वम् । 1.339 | पचनमस्य । 1.340 | नैतदात्मना कर्तुं युक्तम् । 1.341 | कटाहकस्य तदर्थमुपस्थापनम् । 1.342 | तत्वोत्पत्ते: | 1.343 | कर्[p]अरकस्य वा । 1.344 | भस्मन: पूरयित्वा साधु भेदनं घटभेदनकेन । 1.345 | धारणमस्य । 1.346 | तेनाव[च्छा]दनमपलापिधूमम् । 1.347 | दत्ततुषमृत्ति[56]काबहि: लेपेन । 1.348 | पिण्याकेन गोमयेन वा लिप्ताभ्यन्तरेण उपगतशोषेण । 1.349 | कृतपरिकर्मायां भूमावास्तृततुषायामवकीर्णरुचिरधूमकरकपिण्याकादिद्रव्यायां तस्याधोबिलम् । 1.350 | गोमयै..पलालेन वावगुण्ठ्यादीपनम् । 1.351 | सुशीतलस्यापनयनम् । 1.352 | आनिष्पन्नरङ्गसंपत्तेरावृत्ति: | 1.353 | निर्माद्य निर्माद्यारोपनम् । 1.354 | सामन्तकस्य प्राण[51]कानामनुकम्पया सम्मार्जनं सेकश्च । 1.355 | प्ररोहस्य परिव्यञ्जनमज्ञातो वर्षाग्रस्योपसंपद्यङ्गीकरणं व्याजेनास्य प्रत्यवेक्षणम् । @019 1.356 | उच्चनागदन्तकचीवरवङ्शस्थभावावतारणादिना । 1.357 | नोपसंपत्प्रेक्षं वृक्षमधिरोहयेत । 1.358 | न बहि:सीमां प्रेषयेत । 1.359 | दर्शनोपविचार एनमवकाशने स्थापयेयु: गणाभिमुखं व्रगृहीताञ्जलिं* | 1.360 | न गृहिणे नि:श्रया[52]नारोचयेत्* | 1.361 | नोपसंपन्नमात्राय नारोचयेत्* | 1.362 | वस्तुकर्मोपस्थापकपरिहारेणैनं परीच्छेयु: | 1.363 | दहरमप्यभावे वृद्धतरमापृच्छेत्* | 1.364 | भावे प्युपनि:श्रयत्वेन । 1.365 | नानवलोक्य तज्जातीयं परिकर्मयेत्तेन वात्मानम् । 1.366 | निर्दोषमभावे प्रवृत्तपर्येषनस्य नि:श्रयार्हस्यानि:श्रितस्य वासे । 1.367 | आपञ्चरात्रनिष्ठानात्* | 1.368 | अर्हत्वञ्च लाभे । 1.369 | [53] विश्रम्याकन्तुको द्वितीये त्रितीये वाह्नि नि:श्रयं गृह्णीत्* | 1.370 | नैकाहस्यार्थे । 1.371 | अन्यमसान्निध्ये नि:श्रितस्यापृच्छेत्* | 1.372 | निर्दोषमनापृष्टौ गतस्य कर्मादानेऽपरतदागतौ । 1.373 | न यस्य तस्यान्तिकात्* | 1.374 | निर्ज्ञाय वृत्तज्ञानपरिवारानुग्राहकत्वं प्रस्नादिनास्य ग्रहणं संवरवत्* | 1.375 | प्रपीड्योभाभ्यां पाणिभ्यामुभौ पादतलौ । 1.376 | परीक्षदानम् । 1.377 | [54] पुत्रपितृसंज्ञयो: निवेशनम् । 1.378 | तत्त्[ऐ]वोपाध्याय्[e] नि:श्रितत्वं तस्मादग्रहणमस्य तत्र । @020 1.379 | निरपेक्षतासंपत्तिरुभयोरान्तनि:श्रयध्वंसे कारणम् । 1.380 | सन्निपत्तावनौपाध्यायेनाभिमतेन प्रवृत्ति: | 1.381 | तेनैव तेन । 1.382 | निरन्तरं दृष्ट्वोपाध्यायमासनं मुञ्चेत्* | 1.383 | त्रिर्दिवसेन नि:श्रितमुपसंक्रामेत्तद्विहारस्थ: | 1.384 | अरण्यवासी क्रोशे चेत्प्रत्यहम् । 1.385 | पञ्चषैरहोभि: क्रोशपञ्चके । 1.386 | [55] पोषधे र्द्वतृतीये (r)योजन्[e]षु । 1.387 | न नि:श्रितमवसादनार्ह नावसादयेत्* | 1.388 | पञ्चावसादना: | 1.389 | अनालापो नववाद उपस्थानधर्मामिषैरसंभोग: प्रारब्धकुशलपक्षसमुच्छेदो नि:श्रयप्रतिप्रश्रम्भणञ्च । 1.390 | अश्रद्धस्येतदर्हत्वम् । 1.391 | कुसीतस्य दुर्वचसो नादृतस्य पापमित्रस्य च । 1.392 | अवसादितसंग्रहे न्यस्य स्थूलात्यय: | 1.393 | अनादृतौ भिक्षो: प्रगुणीकरणा[56]य प्रयोगो भिज्ञस्य । 1.394 | त्यक्तनिमित्तस्य क्षमणं क्षमयत: | 1.395 | नानर्हमवसादयेत्* | 1.396 | नार्हस्य न क्षमेत्* | 1.397 | नानर्हस्य क्षमेत्* | 1.398 | सर्वथा निष्काशनमकरणीयतायां लयनात्* | 1.399 | परिश्रावणकुण्डिके दत्वा सान्तरोत्तरञ्च श्रामणेरस्य । 1.400 | उपसंपत्प्रेक्षश्चेत्पंच परिस्काराङ् । 1.401 | उपसम्पन्नस्य च । @021 1.402 | न सिङ्हनिष्णुरो भवेत्* | 1.403 | न विघातसंवर्तिनं [61] ॥ क्रियाकारं कुर्वीरङ् । 1.404 | पलिशुद्धतापर्युषितत्वमास्यस्य । 1.405 | विसर्जयेत्* दन्तकाष्ठम् । 1.406 | प्रतिछन्नम् । 1.407 | उच्चारप्रस्रावक्रिया च । 1.408 | नोपभोग्यस्यान्ते वृक्षस्य कुड्यस्य वा । 1.409 | प्रमणमस्य द्वादशकादङ्गुलीनां प्रभृत्याष्टकात) | 1.410 | आचतुष्कोत्तरादभावे बहुश्लष्मण: | 1.411 | नायुक्तत्वं विजनस्य लयने कठिल्लकस्योपरे । 1.412 | नासंपत्तिरत्र[62] गुप्ते: प्रनाडीमुखे । 1.413 | हस्तसामन्तकस्यात्रैवंजातीयके संभाव्यर्थं* | 1.414 | जिह्वामस्यानुनिर्लिखेत्* [|] 1.415 | उपस्थापयेज्जिह्वनिर्लेखनिकाम् । 1.416 | शूचीद्रव्या । 1.417 | कल्पते त्रार्थे दन्तकाष्ठ[v]इदल: | 1.418 | परस्परमस्यातीक्ष्णतायै घृष्टि: | 1.419 | न तीक्ष्णेन दन्तं जिह्वां कर्णञ्चोत्घृषेत्* | 1.420 | नाशनै: | 1.421 | अवाधयंस्तन्मासम् । 1.422 | नाप्रक्षाल्य दिग्धं मुखमलेन प्रदेशम[63]वगुण्ठ्य वा पांशुना दन्तजिह्वयो: यवनं छोरयेत्* | 1.423 | नाविशब्द्य । 1.424 | निदर्शनमेतत्* | @022 1.425 | उच्चारप्रश्रावखेटसिं*घाणकवान्तं विरिक्तम[p]यन्यच्च । 1.426 | निर्मादनस्यातो पि संपत्तिरूषाडुकगोमयादपि । 1.427 | चेत्यमनन्तरं कायकरणीयानुष्ठानाद्वन्देत । 1.428 | अथ नि:श्रितप्रतिपत्* | 1.429 | अतो नन्तरं काल्यमुपसंक्रम्य वन्दनम् । 1.430 | वार्ताप्रच्छनम् । 1.431 | U[64]षाडुकोदकदन्तकाष्ठोपनामनम् । 1.432 | महानसमवलोक्यमारोचनम् । 1.433 | प्रियस्योपनाम्यत्वेन मनसिकरणम् । 1.434 | पात्रनिर्मादनम् । 1.435 | पिण्डपातिकश्चेद्रावकस्य च । 1.436 | सप्रयोजनं परिश्रा<>णस्यापि । 1.437 | सो पि चेत्प्रस्न: | 1.438 | साह्यं चेदभिरुचितं तेनैव सह प्रवेश: | 1.439 | विषमादौ पुरतो गति: | 1.440 | प्रणीतस्य तस्मै परिणमनम् । 1.441 | असह चेदागत्योपदर्शनम् । 1.442 | [65] वरतरस्योपनामनम् । 1.443 | मात्राज्ञो सौ सर्वत्र स्यात्* | 1.444 | उदकस्थालकपूरणम् । 1.445 | कालार्[o]चनम् । 1.446 | भुक्ते पात्रादिनिर्मादनम् । 1.447 | स्थापनमस्य । @023 1.448 | चेत्यादिवन्दनायामूषाडुकोदकाह्युपनय: | 1.449 | पादप्रक्षालनगतानुष्ठानम् । 1.450 | शयनासनप्रज्ञपनम् । 1.451 | प्रति निवासनार्पणम् । 1.452 | निवासनग्रहणम् । 1.453 | पादौदकाधिष्ठानकठिल्लोपनामनं [66]उपानपउच्चनम् । 1.454 | असम्मतमुत्थानकारकत्वेन ग्रिहीतसम्मार्जनीकं दृष्ट्वाल्पोत्सुकं कुर्यात्* | 1.455 | ग्रिहीतसूचिकं चासम्मतं चीवरसेवकत्वेन । 1.456 | कल्पिकीकरणाल्पहरिततापादनपुष्पफलोच्चयदन्तकाष्ठोपसं*-हाराद्यपि श्रामणोद्देशे । 1.457 | अर्ग..काकोटनेनाभ्यन्तरस्थं बोधयेत्* | 1.458 | शनैरेतत्* | 1.459 | नातिवेलम् । 1.460 | नात्येनं* विद्येत्* | 1.461 | शनै:सं[61]प्रजानङ् प्रविश्[e]न्निष्क्रामेच्चासंघर्षयं द्वारशाखे । 1.462 | स कुर्यादेनम् । 1.463 | आलियेत्* | 1.464 | न तद्विरुद्धिं* | 1.465 | अपत्रपेतात: | 1.466 | दक्षो स्य कृत्ये स्यात्* | 1.467 | सत्कृत्यकारि प्रासादिकप्रस्थान: | 1.468 | ह्रीमान् सगौरव: | 1.469 | सप्रतीश: | 1.470 | नीचचित्त: | @024 1.471 | संप्रजान्न हापयन् स्वकार्याम् । 1.472 | किं*कुशलगवेषी । 1.473 | विक्रिमयामापद्यमानं निवारयेत्* | 1.474 | अवृद्धौ कुशले नान्यत्र तत्(कर)करे समर्प[62]NAM याचेत्* | 1.475 | निर्ज्ञाय नि:श्रयार्ते र्पयेत्* | 1.476 | पापमित्राढारणम् । 1.477 | कुशले नियोग: | 1.478 | तदुपसंहार: व्युत्थापनायामापत्तेरानुलोमिकाजीवितपरिस्कारसंपत्तौ चोद्योग: | 1.479 | सार्धन्विहार्यन्तेवासिकोपाध्यायाचार्यसमानोपाध्यायसमानाचार्यालप्तकसम्* लप्तकसंस्तुतकसंप्र्[e]मकं ग्लानमुपतिष्ठेत्* | 1.480 | पूर्वक्रियाभावादुत्तर: | 1.481 | पाठाचार्यस्याप्यत्र गृहीतता । 1.482 | [63] सा ह्यशक्तौ नि:श्रितं येन प्रवृत्ति: | 1.483 | प्रव्रजितवदत्र प्रारब्धतल्लिङ्ग: | 1.484 | न ग्लान सब्रह्मचारिणमध्युपेक्षेरङ् । 1.485 | उपस्थायकमस्याभावे ददीरन्नान्तात्* | 1.486 | कल्पते भैषज्यस्य संघत: | 1.487 | केवलस्य ग्लानस्य परिभोग: | 1.488 | असत्व [e]तदुपस्थायक: समादापयेत्* | 1.489 | असंपत्तो सांघिकं ददीरङ् । 1.490 | अभावे बौद्धिकमाशरीरगतात्* | 1.491 | यानकछत्रारो[64]पणादिकारानेनमुदिश्य कुर्यु: सांघिकात्* | 1.492 | अभावे स्य बोधिकात । @025 1.493 | देयत्वमा[भ्य]आमात्तस्य तेनामृत्यौ सति विभवे । 1.494 | नोपस्थायक एनं नोपतिष्ठेत्* | 1.495 | नार्थ्यामस्य धर्माञ्चाज्ञां विलोमयेत्* | 1.496 | नाध्यवसानवस्तूपयाचितो विधारयेत्* | 1.497 | न नाववदेत्* | 1.498 | नैनं ग्लानो तिलंघयेत्* | 1.499 | सांघिकादेनमसौ मारणाशंकायां शयनासनादुत्थाप्य[65] पौत्गलिके निवेशयेत । 1.500 | अभ्यञ्जनस्नापनपूर्वकताव्याजेन । 1.501 | यत्नवांस्तदवस्थापरिछेदे स्यात्* | 1.502 | तत्कार्यत्वं तत्कृतसंक्लेशानां तन्मृतचीवराणां धावनस्य । 1.503 | संघस्य तत्स्थविरसंनिपाते पूर्वगम: स्यात्* | 1.504 | गमने विलम्बितमुदीक्षेत । 1.505 | ते प्येनम् । 1.506 | अनिर्गतञ्च दूरं गत्वा । 1.507 | ग्रामान्ते च । 1.508 | प्रवेशश्चेदत्रानुयन्तम् । 1.509 | द्रुतश्चेत्* स्यादागमय यावत्स्थविरागच्छ[66]तीतेनं ब्रूयु: | 1.510 | पाण्युदकदाने च गतत्वे भ्यवहारायास्ति चेत्* काल:- 1.511 | असत्यत्रोपवेशे स्यासनं मुञ्चेरङ् । 1.512 | सन्निषण्णतायां बहिश्च प्रत्यवेक्षेत्* | 1.513 | दु:प्राव्रितत्वे दुर्निवस्ततायां वा सौष्ठवार्थमनयोर्निमित्तमस्मै कुर्वीत्* | 1.514 | अप्रतिवेधे न[न्त]रेण कारयेत्* | @026 1.515 | असंपत्तौ स्वयं नैनाङ् संलापयेन्नवकाङ् । 1.516 | यत्रेषां विहारारण्ययोर्वृत्तिस्तत्वृत्तं ग्राहयेन्नियुञ्जी । 1.517 | [71] || आगन्तुक प्रत्यवेक्ष्यावासिकानामारोचयेच्छयनासनार्थम् । 1.518 | गमिको दिक्सार्थावासशयनासनं सहायकाब्श्च ग्लान्येन पहायित्वेन तोलयित्वा प्रक्रामेत्* | 1.519 | सर्व पश्चात्मा कस्यचित्किञ्चित्प्रमुषितमित्यपेत्य दूरमुत्सारयेत्* | 1.520 | अनुद्धतानुन्नडत्वै नवकां प्रतिस्थापयेत्* | 1.521 | कुलञ्चोपगताङ् सर्व: सर्वाङ् । 1.522 | संजानीत चार्येर्योपदेशोद्देशादिभक्तलाभग्लानसं[72]विधानादिकरणीयसंपादनेनानुगृह्णीत्* | 1.523 | वर्षोपगतो नुसंज्ञा<>य विहारमप्रतिसंस्कुर्वत: संस्कारयेत्* | 1.524 | संस्कुर्वतो भ्युत्सादयेत्* | 1.525 | पर्षत्गतान् सर्व: कथैषितायामानुलोमिकधर्मोपसंहारेणानुगृह्णीत्* | 1.526 | तुष्णीं*त्वे रतानुपेक्षेत्* | 1.527 | गृहिण उपगतां भक्तात्संविभाजयेत्* | 1.528 | अकरणे निष्टौ वा धर्म्यामेभ्य: कथं कृत्वेदमस्माकं संविद्यत इति ब्रूयात्* | 1.529 | पर्षदं[73]तद्वान् सर्व: प्रत्यवेक्षेत । 1.530 | मुधाचारिण[0] निगृह्णीयात्* | 1.531 | गमनाद्यत्र यथैत्कुर्यात्* | 1.532 | अनानातिर्यक्कथस्स्यात्* | 1.533 | न पुर: पश्चाच्छ्रमणोपगच्छेत्* | 1.534 | न तिष्ठेत्* | 1.535 | उक्तो ब्रूयात्* संपादयेद्वा । 1.536 | नान्तरकथामवपादयेत्* | 1.537 | अधर्म भाषमाणं प्रतिवहेत्* | @027 1.538 | धर्ममनुमोदेत । 1.539 | उत्पन्नं धार्मिकं लाभं प्रतिगृह्णीत । 1.540 | अनुद्धत: कुले स्यादनुन्नडा[74]नवस्थित: | 1.541 | उत्क्षिप्तचक्षु: | 1.542 | धम्र्यां गृहिभ्य: कथां कुर्यात्* | 1.543 | दानदमसंयमब्रह्मचर्यवासोपोषधशरणगमनशिक्षापदग्रहणेष्वेनान्नियुञ्जित । 1.544 | सर्वत्रापत्तिमुखभूते प्रस्थाने स्मृत: प्रतिपद्येत्* | 1.545 | न नशिष्टो नुग: | 1.546 | एहि स्वागतपूर्वप्रियालाप्यभिगते स्यात्* | 1.547 | उत्तानमुखवर्ण: स्मतपूर्वंगमो विगतभृकुटि: | 1.548 | गृही चेत्* धर्म्यामस्मै कथं कुर्यात्* | 1.549 | [75] अनागच्छत्यत्र ग्रामान्तिकस्संरञ्जनीयं यथाशक्ति प्रवर्तयेत्* | 1.550 | पानीयासनमुपस्थापयेत्* | 1.551 | संमार्गशयनासनप्रज्ञपनपानीयस्थापनचारण: भक्तनि: सर्गान्नवक: कुर्यात्* | 1.552 | उपगच्छेद्विलोमां परिजनक्रियां न चेत्स्वपरोपघाताय । 1.553 | अस्मै चेच्छक्तौ समुच्छिद्यैनां धर्म्यामुत्पाद्य तया संज्ञपयेत्* | 1.554 | भङ्गे प्ररोगे वा तन्निदानं परिजनस्य प्रतिसंस्क[76]रणम् । 1.555 | अशक्तत्वे न्येन प्रक्रमनम् । 1.556 | न तत्प्रत्ययं विगृह्य ब्रूयात्* | 1.557 | संघारामे पराध्यांस्तथा कुर्याद्यथा स्वयं ग्राहिकया ग्रहणं गच्छेत । 1.558 | अगच्छन्तमनारोच्य सहसा कस्यचित्कुमारमित्रामत्यभट्टराजपुत्रपादमूलिकाङ् ग्राहयित्वा शुद्धिकायां पर्षदि निहन्यात्* | 1.559 | भिक्षुणी भिक्षुस्थाने सर्वस्य प्रव्रजायाम् । @028 1.560 | उपसंपद्यन्यस्य तद्याचनादौ कर्मकर्तु: [71] अत्राचयस्संघ: | 1.561 | कथनं भिक्ष्ण्यन्तरितमान्तरायिकस्य । 1.562 | शिक्षमाणात्वं नाम स्त्रियामपरं पर्व । 1.563 | नि(0:)श्रितायामेव । 1.564 | श्रामणेरिकात्वभिक्षुणीत्वयोरन्तराले वर्षद्वयञ्चरणस्य काल: | 1.565 | तदूनोपसंपत्कालाद्यादिक: प्ररोहस्य । 1.566 | द्वादशत्वं वर्षाणामुपसंपद्यूढतायामादि: | 1.567 | दानादुत्थानम् । 1.568 | भिक्षु[72]णीसंघेन । 1.569 | शिक्षासंवृतिरिति दानम् । 1.570 | अनन्तरमस्य शिक्षोत्कीर्तनम् । 1.571 | नालब्धब्रह्मचर्योपस्थानसंवृतेरुपसंपत्* | 1.572 | रहोनुशासनादूर्धं तद्दानम् । 1.573 | संघेन । 1.574 | पृष्ट्वान्तरायिकम् । 1.575 | याचितायाम् । 1.576 | पञ्चत्वं चीवरेषु । 1.577 | नि(0:)श्रयेषु विवृक्षमूलत्वम् । 1.578 | अष्टत्वं पतनीयेषु । 1.579 | गुरुधर्मारोचनम् । 1.580 | पतनीयश्रमणकरकान्तराले । 1.581 | कृत्*षट्के । 1.582 | नास्त्यस्या: [73] प्ररोहणधर्मत्वेति च । @029 1.583 | उभयव्यञ्जना । 1.584 | संभिन्नव्यञ्जना । 1.585 | सदाप्रश्रवणी । 1.586 | अलोहिनी नैमित्तिकी । 1.587 | निमित्तमात्रभूतव्यञ्जना तदाख्या । 1.588 | पूर्वं प्रव्रजिता । | क्षुद्रकादिप्रव्रजवस्तुगतम् ॥ **(1,4) पृच्छागतम् । 1.589 ॥ नामनुषगतिकोत्तरकोरवकयो: 1.590 संवरस्य क्षेत्रत्वम् । 1.591 | न त्रितीयस्यां परिवृत्तो व्यञ्जनस्य । 1.592 | न प्रथमयोर्वस्ति: | 1.593 | उत्थानं गृह्यमाणत्वे । 1.594 | अनुपाध्याय[74]कतायां तद्वत: | 1.595 | अनुपसंपन्नत्वे स्य । 1.596 | न जानाने स्याभिक्षुत्वम् । 1.597 | नेनं प्रत्याचक्षणे । 1.598 | नानयोर्नामानुत्भावने । 1.599 | न संघस्य तद्योने: | 1.600 | नागारिकतीर्थिकध्वजे । 1.601 | न नग्नकुपितपुंफालिनीषु । 1.602 | न निमित्तविपर्ययानभ्युपेतावुत्क्षिप्तकस्य । @030 1.603 | दुस्क्रितमात्रकमपूर्वपर्वतायाम् । 1.604 | अयाज्ञायामुपाध्यायस्य । 1.605 | आन्तरायिकस्याप्रष्णे[75] प्रतिज्ञाने स्यासतो दान्[e] | 1.606 | न पुरुषानुकृतित्वं स्त्रिया स्त्र्यनुकृतित्वं च पुरुषस्य व्यञ्जनान्तरप्रकार: | 1.607 | आक्षिप्तत्वमस्य हस्तछिन्नादिना । 1.608 | पापलक्षणभिन्नकल्पद्वीपान्तरजय्[o]0: | 1.609 | एकनख-समुद्रकलेख-पक्षहत-लिङ्गशिरो-गुल्मकेश्-आन्तर्बहिर्द्विकुब्ज-षट्सहित्-आनङ्गुलि-यक्ष्म- नकुल-किं*पिलविपरीतमिलित-सिक्य-कश्मीलिता-क्षाक्षाक्षि-शालशक्तदद्रू-विचर्चिक-पीतावदातरक्त-नाडी [76]कर्ण-कण्डूपिण्डस्थूलकच्छवण्डलांगुलप्रतिछन्न- मूढाजिह्वैकहस्तपादनीलकेशहस्त्यश्वश्वगोमेषमृगमत्स्याहिदीर्घबहुशीर्षतालकण्ठशूलेर्यापथछिन्नेभ्यश्चानाबाधि कानां ग्लानेन चेतरेषाम् । 1.610 | औरेण दस्यो: | 1.611 | पितृवत्पित्राशयत्वे नुज्ञायां राजा । 1.612 | परिग्रहीत्रोरनुज्ञानधारणारोच[ने]षु पितृत्वम् । 1.613 | नामनुष्यगतिकयो: | 1.614 | नात आनन्तर्योत्थानम् । 1.615 | जनकाभ्यामेतत्परिवृत्तव्यं 1.616 [81] ॥ नाभ्यामपि । 1.617 | एतत्कृत्त्वं मातृघातकादौ तन्त्रम् । 1.618 | दूषकत्वमब्रह्मचर्येण स्वादयतोरपराजित्व्[e] | 1.619 | अर्हत्वं प्रव्रज्य[o]पसंपदोरुपगतौ पुंस्त्वस्य हीनायां योषिति । 1.620 | असाधारणं पाराजयिकमध्याचरितवत्याम् । 1.621 | आवासिकानां स्त्र्युपसंपादने ङ्गत्वम् । 1.622 | ध्वंसो भवत्वस्योत्सृष्टौ ॥ @031 ॥ पृच्छाप्रायं प्रजवस्तुगतं समाप्तञ्च प्रव्रजवस्तु ॥ *2. पोषधवस्तु । **(2,1,1)पाराजयिकम् । (क) भिक्षुविभंग: (1) अब्रह्मचर्यपाराजयिकम् । [प्रत्याख्यानविधि:] ॥ विभङ्गादिगतम्* ॥6॥ 2.1 | न नष्टप्रकृतिक्रितता प्रत्याख्यात्[82]त्वम् । 2.2 | न तत्यम् । 2.3 | न मूके । 2.4 | नामौषगतिके । 2.5 | नाभोधितत्वे । 2.6 | न रहसि । 2.7 | न रहस्संज्ञया । 2.8 | शिक्षा प्रत्याचक्षे बुद्धं धर्मं संघं सूत्रं विनयं मातृकामाचार्यमुपाध्यायमागारिकमान्धारयश्रमणोद्देशं षण्ड्कपण्डकं भिक्षुणीदूषकम् । स्तेयसंवासिकं नानासंवासिकमसंवासिकं तीर्थिकं तीर्थिकावक्रान्तगं मातृघातकं पितृघातकमर्हघातकं संघभेदकं[83] तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकमलं मे युस्मद्विधै: ब्रह्मचारिति: सार्धं संवासेन वासभोगेन चेति प्रत्याख्यानवचनानि । ॥ प्रत्याख्यानविधि: ॥ (क) विभंगगतम् । 2.9 | प्रविष्टस्पर्शस्विकृतो प्रश्रावकरणस्य । @032 2.10 | तत्र । 2.11 | अविकोपिते । 2.12 | मुखे वर्चोमार्गे वा । 2.13 | विकोपितेषु स्थूलम् । 2.14 | अप्रतिबलत्वे ह्रास: | 2.15 | अहासममनुषगतिकत्वयौस्नपण्डकतासिव[84]सेव्यसान्तरत्वमृततासु । 2.16 | असंचेतितनष्टप्रकृत्यवस्र्थाकामप्रविष्टत्वे । 2.17 | स्वक्यतायां सेव्यमानस्य । 2.18 | वहिर्निघर्षपूर्वकत्वे नन्तर्मुक्त<>परतायाम् । 2.19 | नागुप्तो दिवा पार्श्वं दत्त्वा मिद्धमवक्रमेत्* | 2.20 | तिस्रो गुप्तय: | 2.21 | बद्धद्वारपरिवृतस्थत्वमारक्षितत्वं भिक्षूणा ग्रथितत्वमधोनिवसनस्य । ॥ अब्रह्मचर्यपाराजिकेभङ्ग ॥ (ख) क्षुद्रकगतम् । 2.22 | न यत्र स्त्रिया काम्येत तत्रो[85]पसंक्रामेत । 2.23 | न यत्रामनुषो स्पर्शायोद्यत: तत्र निवसेत्* | 2.24 | धारयेत्तीव्ररागो वस्तिं* | 2.25 | छागचर्मणो मृगस्य मूषिकस्य वा । 2.26 | कषायानमदौर्गन्ध्यार्थम्* | 2.27 | शोचनं शोषनञ्च । 2.28 | तत्कालार्थमपरङ् । 2.29 | प्राभूत्येन द्रवीभूतावास्तरदानम् । @033 2.30 | वालुकाया: पांशोर्वा । 2.31 | निक्षिप्य शौचं कृत्वा भोजनचैत्यवन्दनम् । ॥क्षुद्रकगतमब्रह्मचर्य[86]पारजयिकङ् ॥ (ग) पृच्छागतम् । 2.32 | दन्तात्परं मुखस्यादि: | 2.33 | वर्चोमार्गस्य विलगण्डिकान्तात्* | 2.34 | चर्मपुटात्प्रस्रावणस्य । 2.35 | मणेरस्य प्रविष्टता तदन्त: | 2.36 | प्रदेशस्यास्यादष्टत्वं दष्टता शून्यत्वं क्लिन्नता शटितत्वं खादितता प्राणकैरिति विकोपितता । 2.37 | न मध्यछन्नत्वे गम्यस्याप्यपह्रास: | 2.38 | अप्रज्ञाने च सन्धे: पाटितस्य मध्यासेव्यस्य संहितस्य । 2.39 | प्रज्ञाने नन्तरं पर्व । 2.40 | [81] स्थू[ल]कृत्वं पक्वस्य निर्लोम्न: सूकरादे: | 2.41 | शिरछिन्ने मुखस्य । 2.42 | पृथक्*कृतयो<<0:>> कायात्य्सेव्यसेवनयो: | 2.43 | अन्ययोरपि परकीययो: परत्र समायोजने । 2.44 | अन्यस्य छिन्ने कायेपि छिद्रस्य । 2.45 | सेव्यस्य चानन्तरस्य पण्डिकायाम् । | योष्ठयो: | 2.46 | बाह्यस्य सीम्न: परस्तात्* | 2.47 | प्रसेविकाया: | 2.48 | द्विगुणीकृता स्पृष्टिप्रवेशयो: | @034 2.49 | तदन्त्योक्तावन्तरणमभिसंहितं येना[82]न्तरितस्य न सर्वेण सर्वमसंभावनं स्पृष्टे: | 2.50 | अन्येनान्तरितत्वमस्पृष्टिप्रवेशेन व्याख्यातम् ॥ प्रथमे पाराजिके पृच्छागतम् ॥ (घ) विनीतकानि । 2.51 | भिक्षुभावासंचेतनं प्रक्रितिनाश: | 2.52 | द्वयं विकोपितत्व(0)मन्त: वहिश्च । 2.53 | कुपितत्वं शिक्षाया: सेवां प्रति परस्याभ्युपगतौ । 2.54 | देयत्वमत्र पुनरस्या: | 2.55 | स्थूलमस्यां भिक्षो: | 2.56 | संग्रहगतौ च । 2.57 | प्रवेशनार्थं व्रणपी[83]डने । 2.58 | भीतिलज्जयो: संरागासंपत्ते: | 2.59 | स्फोटादंगजातस्य रसासंवितौ । 2.60 | असर्मण्यप्रवेशने । 2.61 | हस्तेन हस्तं पादेन पादं सन्धिना सन्धिं* वस्तिना वस्तिमत्यघट्टने । 2.62 | इञ्जितत्वमात्रके संयुक्तस्य । 2.63 | दादुदन्तशैलवस्त्रमपधीतिकोपक्रान्ताविन्द्रियमात्रस्य चेदवनाम: | 2.64 | सर्वाङ्गेषु स्पर्शदानेषु मौलम् । 2.65 | पादस्य सेवा[84]र्थमुद्यतेनाङ्गजाते प्रक्षेपे । 2.66 | वहिस्पर्शने सेव्यस्य तन्मात्रपरतयाङ्गजातेन । 2.67 | पराज्ञपने च सेवायाम् । 2.68 | न प्रकृत्या कर्मण्यत्वमपक्रामकृत्* | @035 2.69 | नाग्रपृष्ठयोर्यतयाम्भस्ततो न्यतो निष्ठाने । 2.70 | न शिष्टैरपि मार्गैरुपक्रमिष्य इति । 2.71 | तत्भ्रष्टो हमित्यभिप्राय: | 2.72 | न रोगापगत्यर्थता । 2.73 | न मार्गे न्यत्वसंज्ञानं विमतिर्वा । 2.74 | स्थूलकृत्व[85]मनयोरमार्गे । 2.75 | ..नापत्तिरतिद्रुतस्य स्त्र्युपरिनिपाते । 2.76 | कण्ठे चाकाममार्तया च लम्बने । 2.77 | स्पर्शने चौष्ठेनौष्ठस्य । 2.78 | न शून्या: पुरस्तात्प्रश्रावं कुर्वीत्र: | 2.79 | न यत्र प्राणात्ययापातस्तत्रारण्ये प्रतिवसेत् । 2.80 | न यत्राङ्गजातादानभयन् तां नग्नो नदीन् तरेत्* | 2.81 | संप्रजानन्नेनां नावा तरेत्* | 2.82 | गवाञ्च सव्ये गच्छेत्* | 2.83 | उद[86]यन च प्रेक्षे[t*] | 2.84 | पिण्डाय च ग्रामं चरेत्* | 2.85 | सुप्रत्यवेक्षितं कृत्वा प्रव्राजयेत । 2.86 | नेकाक्यभ्यवकाशे पार्श्वं दद्यात्* | 2.87 | नापावृतद्वारे गारे भिक्षुणी समापद्येत च । | प्रथमे पाराजयिके विनीतकानि । | अब्रह्मचर्यपाराजयिकं समाप्तम्* ॥ **(2,1,2) अदत्तादानपाराजयिकम् । @036 (क) विभंगगतम् । 2.88 | हरणहारणयो: | 2.89 | दूतेनापि । 2.90 | अदत्तस्य । 2.91 | पञ्चमाषिकादे: | 2.92 | स्तेय[91] ॥ चित्तेन । 2.93 | मनुषगितकपरिगृहीतस्य । 2.94 | तत्संज्ञायाम् । 2.95 | अनापेतत्वं स्वमित्वस्यापहृतत्वे नुत्सृष्टतायामाशयेन । 2.96 | भवत्यधिष्ठातुरपात्रागतीये स्वामित्वमसत्वमाशयानुबन्धस्याभ्यवहाराय दाने । 2.98 | नानभियोक्तृस्वत्वमभिप्रयुक्तानां दवदहादिभिरादानार्थं मृगपक्षिसरीसृपा[NA]m । 2.99 | अनिगलने वस्तुतो व्यवस्था । 2.100 | हारस्थानकालेन [92] मूलस्य । 2.101 | नानभिप्रेतादापत्ति: | 2.102 | स्वभावको लिकविश्वासचित्तै: परं विज्ञाप्य । 2.103 | अन्यथा विनास्तेयचित्तेन । 2.104 | कृपपर्ध्यामोचने । 2.105 | प्रयोगे दु:कृतं सर्वत्र । 2.106 | स्थूलमस्मिन्नकाये मूलस्य चेत्* | 2.107 | अनन्तरे चेतत्* | 2.108 | न्यूनापकृतौ । 2.109 | अस्वामिकस्य निवे: | 2.110 | स्वस्यान्यगते: | @037 2.111 | अस्वीकृतौ च गोपननाशनवर्भोन्सर्गादौ वियोजने । 2.112 | दुष्कृतं का[93]रुण्यचित्तेन । 2.113 | न प्रतिकृतावकृतत्वमादे: | 2.114 | प्रयोगप्रयोगत्वं प्रागामर्शात्* | 2.115 | अहानौ प्रतिपदं भेद: | 2.116 | प्रतिसत्वं तत्गते । 2.117 | न कीलान्मोक्षो नाव: सृष्टि: | 2.118 | हारो भारस्य तत्कृत्य हरणे । 2.119 | निकरस्योच्च्[i]त्य । 2.120 | स्थानोत्तमातिक्रान्ति<<0:>>द्रव्यो तु मेन निमज्जने । 2.121 | नयने सा मतिर्यास्मिन् यश्चाद्वारे । 2.122 | च्युतिरपकाशने पार्श्वाधारस्य पार्श्वान्तरेण [94] सीम्न: | 2.123 | न व्यस्तान्तर्गतस्य तद्वत्त्वे । 2.124 | तत्र रूपं चाटस्फोटितपेखावर्णान्तरसन्धिव्यवधय: | 2.125 | व्यवधित्वं लक्षमाणप्रविभागार्थां प्राणि[नि] पार्श्वादीनाम् । 2.126 | स्तरस्य स्तृतत्वे स्थानत्वम् । 2.127 | निक्षिप्तवत्प्ररोह: | 2.128 | विवेचनमामुक्तास्य भूम्यातदतिक्रान्त: शुल्कस्य । 2.129 | मनुष्यस्य संकेते न चेत्तत्संपत्ति: | 2.130 | उत्पाटनं पक्षिणस्तथा चेत्* | 2.131 | मुक्तिर्वद्धश्च तिरश्च: | 2.132 | अनाभासित्वं निबन्ध[95]नोर्यूथनाभ्याम् । 2.133 | आभासनं मन्त्रैराकर्षणे । @038 2.134 | पूर्वमनुगच्छदुपहरतोर्हानिनिवृत्यप्रक्रमप्रवेशो कोशैर्न तदात्तस्य । 2.135 | नाव: स्थलकुल्याप्रकीर्णोदकै: | 2.136 | अनुत्स्नातश्च । 2.137 | तिर्यङ्क्वा नाभाषितायां तीरान्तरस्य । 2.138 | तत्प्राप्तिरितरथात्वे । 2.139 | तरपुटकातिक्रम: प्रतिस्रोत: निष्पत्ति: स्वकर्मान्तस्य तदर्थं व्यधिकेतरस्यातु छन्देन परकर्मान्तेष्वम्भस: | 2.140 | प्रेरणेन वारणे वा । 2.141 | [96]लब्धिरंशस्य तदर्थमपहर्तृणां प्रतिपत्वृत्तान्तनिवेदने । 2.142 | भूमिदृहयो: परिक्षेपेण संधिसङ्गति: | 2.143 | जयो विवादेन राजकुले चेत्* | 2.144 | युक्तकुले चेन्निराकृतप्रयोगत्वं परास्य । 2.145 | अस्य प्रयोगत्वम् । 2.146 | अनाशङ्क्यमणध्वस्तेयचित्तस्य शुक्लगते दोषोत्थानम् । 2.147 | यदातुत्वं भाण्डस्य तस्य देयत्वम् । 2.148 | न मुक्ते न्यदीयातिक्रामणं न हार: | 2.149 | नामुक्तो न्येनातिक्राम[91]येत्* | 2.150 | नासंचेतितातिक्रामणासंपत्यै न पतेत । 2.151 | आरक्षकस्थापनं भिक्षोरनेकस्य । 2.152 | समुदानेयत्वं तत्भक्तस्य । 2.153 | निवारणं तेन । 2.154 | आख्यानं प्रक्षिप्ततायाम् । 2.155 | चिह्नकरणमसंभवे । @039 2.156 | प्रच्छनमादाने । 2.157 | स्पृश्यत्वमसंपत्तावन्यथापनयनस्य । 2.158 | निर्यातितत्वमप्रतिपातितस्य निश्चयोपगतौ । 2.159 | संवर्णनं पित्रोस्तदर्थोन्मुक्यै । 2.160 | रत्नानाञ्च । 2.161 | दानमितरार्थार्थमितरार्था[92]दुधारग्रहणधमर्णा । 2.162 | न सशुल्ककरणीयोन्वोढिं* भजेत्* | 2.163 | अतत्वं रक्तस्य गोमयनिष्पीड्येनापि । 2.164 | छिन्नदशायामस्य च । 2.165 | अरूढिस्तन्मतेरदृस्ते । 2.166 | न परवृत्तौ प्रहरेत्* | 2.167 | नाविश्वसनीये विश्वस्ततां भजेत । 2.168 | तत्वमधरस्योत्तरस्याम् । 2.169 | पृयो सौ मनापो गुरुर्भावनीय: पूज्य: प्रशस्य: प्रेताग्रहणेन । 2.170 | कुर्यात्प्रतिकर्मणा कर्म पुण्यबुद्ध्या च । 2.171 | न भृतिकया । 2.172 | [93] न देशनिरुक्तेर्व्यसनम् । 2.173 | नापभ्रष्टमातुमतिचिरं धारयेत्* | 2.174 | उपधिवारिकस्य देयत्वम् । 2.175 | संघे तेन प्राव्रजितसंभावनायामुपदर्शनम् । 2.176 | अननुमज्जे स्वामिन: प्रतिसंस्तरोगायामुपनिबन्धनम् । 2.177 | नाननुज्ञातात्ग्लानेन तत्भषज्यं पाचेत्* ॥ अदत्तादानपाराजयिके विभङ्ग: ॥ @040 (ख) क्षुद्रकगतम् । 2.178 ॥ न सपरिग्र्हमनुज्ञा[t]o न्येन कल्पेन स्वीकुर्यात्* | 2.179 | न स्वीकृतं मोचयेत्* | 2.180 | [94] याचैनं धर्मदेशनया । 2.181 | u<

>आर्द्धमूल्येन च । 2.182 | युक्तं पात्रचीवरस्य स्फुटेनापि ग्रहणम् । 2.183 | नासत्संभावना वा ह्युत्सृष्टमित्यमहाजनप्रत्यक्षमधितिष्ठेत्* | 2.184 | नामनुषाधिष्ठत्वे शवद्रव्यस्यापरिग्रहत्वम् । 2.185 | पृष्ठतो स्य प्रदुष्टस्य गमनम् । 2.186 | अवमू[र्ध]कं निपन्नायोपरिदानं पादान्तात्प्रभृति । 2.187 | नाक्षंतात्गृह्नीयात्* | 2.188 | न स्वयं क्षण्वीत क्षाणये[d]वा । 2.189 | प्रतिशमनमेव दन्तका[95]ष्ठो..कोषाडुकगोमयमृदां यथासुखकरणं धारणमकामं संबद्धेनापहृयमानस्य भिक्षो: श्रामणेरस्य वा । | अदत्तादानपाराजिके क्षुद्रकगतम् ॥ (ग) पृच्छागतम् । 2.190 ॥ काकणिचतुष्कं माषक: | 2.191 | निदर्शनं पञ्चत्वं चतुर्थस्य कार्षापणात्* | 2.192 | यत्रास्य विङ्शतिपर्वत्वं तदाश्रित्य । 2.193 | हारकालस्थानगणनेनास्य व्यवस्था । 2.194 | प्रकर्षपर्यन्तभूतत्वमशक्यकरणमूल्यस्य महत्त्वेन । @041 2.195 | नाल्पत्वेन [96] अस्य न्यूनत्वेनन्तर्गतत्वम् । 2.196 | अतुलरत्नत्वमत्र बुद्धधातो: | 2.197 | दुष्कृतं पूजार्चतायाम् । 2.198 | निर्दोषत्वं लेख्यस्य । 2.199 | विनाश्यापहृतौ तदवस्थस्य हारवस्तुत्वम् । 2.200 | अपरिग्रहत्वमुत्तरकुरौ । 2.201 | स्वक्यवदेतत्* | 2.202 | तात्कालिकस्यात्मन: स्वामित्वम् । 2.203 | देवत्वं निर्वृतस्य । 2.204 | प्रयोगवदनुज्ञातस्य नि:सृष्टत्वेनोपभोग: | 2.205 | दायनं च मन्त्रौषधाभ्याम् । 2.206 | पारार्थ्ये च मौल[101] ॥ विधम् । 2.207 | कल्पेन च । 2.208 | विचपनं च रुचितापहारेछायाम् । 2.209 | प्रयोगो व्यंसनं द्यूतेन चेत्* जितत्वभूतम् । 2.210 | एतदत्र हार: | 2.211 | तस्य संख्याने । 2.212 | तत्वं लोपाध्यारोपयो चिह्नस्य । 2.213 | स्थानोत्तरे च निक्षिप्ते । 2.214 | निष्पत्तिरत्र हार: | 2.215 | तद्वद्वर्गान्तरे गणनम् । 2.216 | व्यपलापश्च पौर्वस्येतरेषु द्वै(n)तरस्य वा पूर्वेषु । 2.217 | यत्रैतत्सर्वादौ तत्रांशित्वम् । @042 2.218 | प्राप्नुवतोत्भावनञ्चाप्रभवत: | 2.219 | अनादिष्टपाच[102]नञ्च । 2.220 | प्रयोगोपलापो(व)<>चितकायमित्यकनिष्टक्षेपाणाम् । 2.221 | संनिष्ठपनं हार: | 2.222 | निहितनिक्षेपस्य सह चेद्व्याचनेन पञ्चाच्चात: पुरस्ताच्चेत्प्रयोगान्तरत्वम् । 2.223 | नाशनं स्थूरां छेदो मारणञ्च । 2.224 | स्थूलकृत्वं सीमाकाशस्य शुल्काभंक्तौ । 2.225 | निर्दोषत्वमृद्धिनयने न्यसीम्नश्च । 2.226 | दुष्कृतमुद्योजनस्य । 2.227 | मार्गान्तरोपदेशिश्च । 2.228 | न्यूनमुपा<>दाहार: | 2.229 | पथिवदपथम् । 2.230 | अन्यावपनव[0*] [103] मुखकण्ठेनान्त्यस्य स्तेयचित्ततापगतावनुष्ठितत्वम् । 2.231 | न लिप्यादौ ह्रास: | 2.232 | न प्रसज्य भञ्जनं च हार: | 2.233 | न सस्थानस्य । 2.234 | न मारितत्वं कृत्ता । 2.235 | नैकद्*एशेन स्थानामुक्तौ । 2.236 | शाटनं तेनापनये हार: | 2.237 | निर्गम: स्यन्दकरकृच्छ्रिद्रणेन । 2.238 | एकत्वञ्चापश्चिमादतो त्र द्रव्यस्य । 2.239 | प्रत्यादानं राशे: हारभेद: | 2.240 | नियोज्यानैक्ये प्रनितदंशम्* | @043 2.241 | हर्तृणाञ्च । 2.242 | ल[104]भेरनेकमत्ये त्र हार: ॥ ॥ अदत्तादान(0)पाराजिके पृच्छागतम् ॥ (घ) विनीतकानि । 2.243 ॥ प्रगन्ते मृतत्वे प्रतिनिक्षेप्यत्वम् । 2.244 | मृतपरिस्कार(0)त्वं विपर्यये । 2.245 | भ्रातृवत्संघो न तदर्थं हारो न स्वीकार: | 2.246 | स्ववत्स्वम्यभेद: | 2.247 | नापक्रमेणादाननिश्चये [वा] शिष्टै: हृतौ दत्गत्वम् । 2.248 | नांशस्वीकारेच्छानादानाभिप्राय: | 2.249 | न तत्गतकर्मानुष्ठानं न तस्य । 2.250 | न सार्धम्विहारित्वमन्तेवासिता च हारा[105]नुत्थाने कारणम् । 2.251 | मर्यादार्थे परिक्षेपे तन्त्रम् । 2.252 | न स्थितं मर्यादासंचारणस्यानेनाक्षेप: | 2.253 | समक्षान्ते प्यनाभासित्वं हार: वशीकृतत्वं फलात्ग्रहे मनुष्यस्य । 2.254 | नैषात्मन: | 2.255 | न हारे यदभिसंहितं तत्संबन्धादनाभिसंहित(0)स्यापक्रम: | 2.256 | स्थूलं यो यत्गृह्णीते तस्य तदिति व्यवस्थायामन्यहारे । 2.257 | सपरिग्रहाच्छमशानात्ग्रहणो । 2.258 | सूनकवाटव्[A]ण्डपत्रपुष्पफलारामदेर्मन्यैर्शष[106]णे । 2.259 | ग्रासानुप्रदानेन नयताश्वमधिरूढेन चैवमेष हर्तव्यमिति कायविप्रकारे । 2.260 | नावं च । @044 2.261 | इत इति च । 2.262 | मातृपितृभ्रतृभगिन्युपाध्याचार्यस्थूपसंघादौ संकल्प्य शुल्ककरणीयकरणीयातिक्रमणो । 2.263 | याचितो धारयोरदानसंकल्पे । 2.264 | वण्टने चान्त्यर्थं दत्तस्य । 2.265 | परिगृहीतसंज्ञिनो परिगृहीते । 2.266 | कुल्मासौदनसक्ष्णुमत्स्यमांसखाद्यवस्तुकपिण्डपादपरिग्रहे[101]नाज्ञाते न्यत्र वस्तुत्वम् । 2.267 | नामे धीष्टेन । 2.268 | दुष्कृतमनिमन्त्रितभोजने । 2.269 | गमने चापहृत्यै । 2.270 | न संप्रधारणा स्यात: पृथक्त्वम् । 2.271 | निराग्रहमिति स्वप्रत्यवेक्षितं कृत्वा गृह्णीयात्* | 2.272 | न कायावपादं कुर्यात्* | 2.273 | न कुलायकं भंज्येत्* | 2.274 | नानुषितस्तत्र वार्षिके चीवरांशे वयतेत । 2.275 | न हर्तुर्दानपतिचित्तेन प्रतिग्रहे दोष: | 2.276 | नागमस्तैन्यचौरादध्वजबद्धका गृह्णीयत्* | 2.277 | [102] शस्त्रलूनं दुर्वर्णीकृत्यातो गृह[N]ईतं धारयेत्* | 2.278 | दानमेवं कृतस्यापि याचने । 2.279 | न चक्रकं कुर्यात्* | 2.280 | न मन्त्रैर्मोचने दोष: | 2.281 | मूषिकापहृतस्य च स्वस्यादाने न्यभिक्ष्वर्थस्य तदर्थम् । 2.282 | ..अभिद्रुतस्य लुब्धकेर्मृगस्याश्रमं प्रविष्टस्यादाने । 2.283 | मृतस्यास्य तेभ्यो देयता ॥ @045 अदत्ता(n)दानपाराजयिके विनीतकानि । | अदत्तादानपाराजिकं समाप्तम्* ॥ **(2,1,3) वधपाराजयिकम् । (क) विभंगगतम् । 2.284 | न मरणा[103] चेतनानुगुणं ग्लानायोपसंहारे स्नपसंहरेत्* | 2.285 | नाविज्ञ्[A]मस्यानुक्तौ मृत्यौ प्रत्यनीकत्व(0)मुपस्थापयेत्* | 2.286 | न सत्यां गतौ । 2.287 | न मरणोपकरणम्* | 2.288 | मरणार्थादेनमनुष्ठानादुपस्थाको वारयेत्* | 2.289 | नार्थार्थे परस्य मृत्युमाकांक्षयेत्* | 2.290 | अकरणीयत्वं चित्तं नाकरणीयकरणानुमोदनस्य । 2.291 | जीवतौपरोधा । 2.292 | तच्चित्तेन [104]मनुषगते । 2.293 | अभेद: कायतत्संबद्धमुक्तपर<>मादापनानाम् । 2.294 | विषचूर्णगर्तदारुनष्टप्रकृतिप्रेषणोरस्कन्दपत्रकूटवेताडमन्त्रप्रयोगानां पातनस्य । 2.295 | जलाग्न्यो: प्रक्षिप्ते: | 2.296 | धारणस्य शीतोष्णयो: | 2.297 | दौत्यप्रेषणादीनामल्पत्वस्यानुष्ठाने । 2.298 | स्त्रीपुरुषषण्डकत्वे घात्यस्य । 2.299 | अन्यदा तन्निदानं मृतौ । 2.300 | अनिमित्त[105]त्वं विवृन्दनात्* परस्याम्* | 2.301 | स्थूलमभिसंहितस्य मातृगर्भयो: कुक्षिमर्दे । @046 2.302 | अधिवासनायां तु तन्निमित्तं वधप्रवृत्त्[e]0: | 2.303 | त्वन्नाम्ना मरणोपकरणं ददामीति चोक्ते: | 2.304 | अन्यघाते वा तिरश्चो निर्मितस्यापि । 2.305 | नानुक्तमवलोक्येन ग्लानाय भैषज्यं दद्यात्* | 2.306 | वेद्यतत्प्रव्रजितक्लिष्टानामत्रावलोक्यत्वम् । 2.307 | व्यधिना च । 2.308 | वृद्धवृद्धानां [106] सप्रव्रजानां भिक्षूणाम् । 2.309 | पूर्वाभावे परस्य । 2.310 | अभावो मरणाय हितकामतया भैषज्यानुप्रदाने ह्रासस्य । 2.311 | नासह्यभारो<>क्षेपे साहार्जय्यं भजेत्* | 2.312 | भजेत दूपश्चेत्प्रत्ययो व्यवकीर्णतायां गृहस्थैर्नियुक्ततायां समोत्क्षेपे । 2.313 | स्थापने पि समत्वे नियुञ्जीत्* | 2.314 | नेष्टका क्षिपेत्* | 2.315 | न चटितां स्फुटितां वा नारोच्य तत्वम[111]प्र्ययेत । 2.316 | कुर्यात्तस्करपराभृत्यै फिप्फिरं* | 2.317 | क्षिपेत्* परिकृतां संगण्ढादि । 2.318 | अनुवातं च पांसुघटभस्मकर्परम् । 2.319 | धारयेत्* क्षपनम् । 2.320 | न श्रान्तं क्षिपेद्भिक्षुम् । 2.321 | सनाथ्यस्यास्य करणम् । 2.322 | विश्रामणम् । 2.323 | भाण्डिकदानम् । 2.324 | अशक्तौ प्राप्णुमावासं समं चेन्न काले भक्तस्य पानकस्य वा । @047 2.325 | पात्रनिर्मादनम् । 2.326 | गन्त्रीस्थापनम् । 2.327 | प्रतिग्रहणम् । 2.328 | प्रत्य[112]वेक्षणम् । 2.329 | काले चेत्प्रत्युत्गमनमादाय ॥ वधपाराजयिके विभङ्ग: ॥ (ख) क्षुद्रकगतम् । 2.330 ॥ हस्तछेदनं मनुष्यगतिकस्य स्थूलम् । 2.331 | दवे ग्निदाने । 2.332 | केशविक्रये । 2.333 | राजकुले येन मुषितस्तस्यार्पणे । वधपाराजयिके क्षुद्रकगतम् ॥ (ग) पृच्छागतम् । 2.334 ॥ नियोगोपदेश: | 2.335 | निदर्शनम्* मातृगर्भ: | 2.336 | स्थूलमात्मनो घाते । 2.337 | दुष्कारो साधुरविकृतचित्तस्य कार: | 2.338 | नासंहिता[113]र्थसंपत्ते कर्तृत्वम् । 2.339 | न जन्मान्तरे कर्मोदय: ॥ वधपाराजयिके पृच्छागतम् ॥ @048 (घ) विनीतकानि । 2.340 ॥ स्थूलं मृत्युरेवं मे भवतीति ब्रुवाणस्याप्रति(य)<>ता तथात्वसंपादने मृयतामित्यनुस्थानै: ग्लानस्य । 2.341 | असंप्रेयाभ्यवहार्यदाने । 2.342 | गण्डस्यापरिपक्वस्य पाटने । 2.343 | गर्तप्रक्षेपकवाटयी उनादौ पातने । 2.344 | प्रपातोत्सर्गोद्वन्धादौ मरणार्थे नुष्ठाने । 2.345 | न ग्लानाय सहसा [114] शस्त्रकं रजुं वा दद्यात्* | 2.346 | संप्रजानं वैयपृत्यं कुर्यात्* | 2.347 | मन्त्रचपेटञ्च दद्यात्* | 2.348 | प्रहारञ्चादेरपनोदाय तत्भूत: सुप्रत्यवेक्षितं कृत्व ले..येत्* | 2.349 | नाल्पांशो गुरुभारोद्यमं कुर्यात्* | 2.350 | नावमुर्धको गच्छेत्* | 2.351 | नाशिक्षित: शिक्षां योजयेत्* | 2.352 | न प्रहरणमुक्तावाज्ञापयेत्* | 2.353 | न ग्लानमसमर्थनिनयेत्* ॥ वधपाराजयिग विनीत[का]नि ॥ [115] वधपाराजिक समाप्त: ॥ **(2,1,4) उत्तरप्रलापपाराजयिकम् । (क) विभङ्गगतम् । 2.354 ॥ विनिधाय संज्ञामुत्तरमनुष्यधर्मयुक्ततोक्ता<>त्मन: | 2.355 | तत्वं पश्यामि मा पश्यन्ति शब्दङ् शृणोमि मम श्रेण्वन्त्युपक्रमामि मानुपसंक्रामन्ति सार्धमालपामि संलपामि प्रतिसंमोदे सातत्यमपि समापद्ये मया सार्धमित्युक्ते । @049 2.356 | देवनागयक्षगन्धर्वकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डकटपूतनप्रतियो[116]कितायाम् । 2.357 | स्थूलकृत्वं पांसुपिशाचकस्य । 2.358 | अनित्यादिसंज्ञा<>प्रमाणारूप्यफलाभिज्ञादिकमुत्तरो धर्म: | 2.359 | स्थूलकृत्वं स्वलक्षणग्राहकस्य क्लेशविस्कम्भिन: शमथनिमित्तस्य । 2.360 | नानुक्तिस्तद्व त्वस्य तद्वद्धर्मकत्वोग्ति: | 2.361 | परावदेशत्वमस्त्यसावित्युपसन्धाने स्वस्य । 2.362 | नोपसंधाने । 2.363 | नासमन्वाहृत्य व्याकुर्यात्* ॥ प्रलापे विभङ्ग: ॥ (ख) पृच्छागतम् । 2.364 | [111] नाख्यापनमुत्तरस्य प्राप्तपरिहानिप्रतिपादनम्* | 2.365 | उत्तरख्यापनछन्देन सनामार्थाभिधाने स्थूलम् । 2.366 | विपर्ययस्य । 2.367 | संसूचनेन च न भूतोत्तरत्वे स्य जातत्वम् ॥ प्रलापे पृच्छागतम् ॥ (ग) विनीतकानि । 2.368 | स्थूलमर्हन्तदन्तोग्रचार्हसि चीवरादिकं ब्राह्म[N]o वाहित<>आपधर्मा षड्गतस्येन्द्रियाणि सुदान्तगुप्तरक्षितभावितानीत्युक्तस्य तूष्णीम्भावेनाधिवासने । 2.369 | यदि भदन्तो र्हन् पिण्ड[112]पा[t]अं मे गृहाण प्रविश गृहामासने निषीद<>स्तोदकं गृहाण भोजनं प्रतिगृहाण सूपिकं भुं[k]ष्वानुमोदस्व निष्क्रामेति तद्वत्संपादने ॥ प्रलापे विनीतकानि ॥ समाप्त उत्तरप्रलाप: ॥ @050 2,2 संघावशेष: | **(2,2,1) शुक्रमोचनम् । (क) विभङ्गगतम् । 2.370 ॥ अभाववत्स्वप्न: | 2.371 | अकृतत्वं तत्*फलस्य । 2.372 | मोचने । 2.373 | तच्छन्देन । 2.374 | स्वशुक्रस्य । 2.375 | आद्ये । 2.376 | अविशेष: सुखविद्याबीजभैषज्यमीमांसार्थितानाम् । 2.377 | [113] स्पर्शनेन । 2.378 | व्यापृत्या । 2.379 | अङ्गजातस्य । 2.380 | बाह्येनापि सत्व(0)संख्येन स्थितेन तदाहारे । 2.381 | विनाप्यभिनिग्रहाभिनिपीडनाभ्याम् । 2.382 | विनिर्भोगव्यासकव्यवसर्गसुखप्रत्यनुभवैश्च । 2.383 | अनाडीगतस्य <>कृतत्वं वि(d)धावस्थायां प्रतिविरतो समाप्ते: | 2.385 | ह्रासकृत्वं नृतुप्रनृतुयो: | 2.386 | आकाशे कटिचालनस्य । 2.387 | प्रदेशान्तरस्पृष्टे: | 2.388 | [114] प्रतिश्रोतो धारणकस्य । 2.389 | प्रतिवातञ्च । @051 2.390 | अभिनिर्भोगसुखप्रत्यनुभावोपसंपत: | 2.391 | नाडीगतस्य । 2.392 | न मापनार्थतयां रक्तचित्ततायां स्पृष्टिरप्रयोग: | 2.393 | दर्शने दुष्कृतम् । 2.394 | धारणे चानुश्रोतोवातम् । 2.395 | अनापत्ति सहसा अतदर्थप्रवृत्तावूरुवस्त्रपरसंस्पर्शकण्डूयनै: | 2.396 | अस्पृश्यानुभूते: | 2.397 | स्मरणतस्तस्यापि ॥ मोचने [115] विभङ्ग: ॥ (ख) पृच्छागतम् । 2.398 | च्यविष्यमाणाच्युते समनन्तरं विण्हनाडीगते । 2.399 | नारम्भमात्रेण प्रयोगत्वम् । 2.400 | तद्व त्वं निष्प्रयोगायां मुक्तौ स्वादने । 2.401 | न पीडमर्दपरिमर्दानाञ्चाङ्गजातस्य । 2.402 | कर्मण्यस्यास्य परिमार्गे भैषज्येन मोचन । 2.403 | परकीयच्च ॥ मोचने पृच्छा ॥ (ग) विनीतकानि 2.404 ॥ विनीलिकादौ विघटिति अस्थिशङ्कलिकयो: शिर<<0:>>कर्णनाससु ग्रिवान्त[116]रे पार्श्वपृष्ठक्रोडवलिषु वालान्तरे हस्तांसबाहुषु बाह्वन्तरे कट्युरुपादजं*घासु जंघान्तरे च मोचने मौलम् । 2.405 | स्थूलकोचवनेअमतचिलिमिनिकबिम्बोपधानकमंचपीठवृशि<>पीठान्तरे घटघटिकाघटविकरकिनीकठिल्लकशिलालेपलेपान्तरार्गडमांसपेषिषु । @052 2.406 | व्रणपीडने । 2.407 | निपीडने स्त्रीक्यं तस्यारम्भे । 2.408 | अङ्गु [121]ष्ठस्यात्र प्रक्षिप्तौ । 2.409 | उपसंक्रमतो मुक्तौ । 2.410 | संक्रामप्तश्च स्थानात्स्थानम् । 2.411 | अयोनिशश्च मनसिकुर्वत: | 2.412 | अंगजातं धारयत: | 2.413 | अनापत्ति: वस्तिसंघर्षणात्* | 2.414 | परिष्वङ्गेनापीदानीं* पुराणद्वितीयया । 2.415 | पादजंघाबाहूर्वंगुल्पादौ च स्त्रिय ग्रहणे । ॥ मोचने विनीतकानि ॥ ॥ मोचन समाप्तम्* ॥1॥ **(2,2,2) कायसंसर्ग: | (क) विभङ्गगत: | 2.416 | स्त्रिया कर्तृत्वम्* | 2.417 | [122] इह । 2.418 | रहसि निषद्यास्थानयो: | 2.419 | सभोजनतायाञ्च । 2.420 | सह शय्यायामध्वन्यविज्ञपुरुषया सार्द्धमूढो । 2.421 | उत्तरत्र द्वये । 2.422 | देशेने गृहिण्या: पुंसो: आन्निध्यविज्ञस्य । 2.423 | सान्निध्ये प्यकल्पिकायाम् । @053 2.424 | दु:कृतस्य । 2.425 | न्यूनत्वं द्वीपान्तरजाविकारभाजो । 2.426 | वोढृत्वमस्य । 2.427 | व्यर्थं ताद्विध्ये परं लिङ्गम् । 2.428 | अवताकरमत्र । 2.429 | आज्ञाने सुभषित [123] दुर्भाशितयोरर्थस्य त्रयो न्ये न्यत्र प्रतिसेवने मेथुनस्येति प्रतिबलत्वे मौलस्य । 2.430 | अनन्तरस्यान्यत्र । 2.431 | तद्वत्पण्डिका पण्डिको निर्मिता च । 2.432 | इह च त्रये पुरुष । 2.433 | तत्सुखानुभवनछन्दे चेत्संरागसंप्रयुक्तेनेति । 2.434 | गात्रसंम्सर्शस्वीकारे । 2.435 | तद्वत्वमत्र वेणे: | 2.436 | तत्प्रतिबद्धस्य च चीवरस्य । 2.437 | अविशिष्टत्वमामर्षयामर्शालम्भग्रहणाकर्षपरिक[124]र्षोल्लिंगावलिङ्गाभिनिपीडानाम् । 2.438 | सेव्यकृत्वस्य च । 2.439 | अनन्तरं चीवरान्तरये । 2.440 | अनन्यत्वं दुष्कृतह्रासस्य । 2.441 | न भिक्षुणी स्पृशेत । 2.442 | न स्त्रियम् । 2.443 | स्पृशेदंभस्यार्तामुत्तारणाय बाहौ केशेषु वा मातृदुहितृभगिनीसंज्ञामुपस्थाप्य । 2.444 | वालुकास्थाने चेष्टालाभार्थमवाङ्मुखावस्थापनम् । 2.445 | पीठवत्* रक्षणम् । 2.446 | भक्तायावलोक्य गो[125]पालपशुपालकान गमनम्* | @054 2.447 | प्रत्यवेक्षणं जीवति न वेति पौन:पुन्येन । 2.448 | निर्दोषो नुकम्पया शुद्धचित्तस्य स्त्रिपरिष्वङ्ग: | ॥ कायसंसर्गे विभंग: ॥ (ख) पृच्छागतम् । 2.449 | श्लक्ष्णोष्णमृदुकाभिप्रायत्वे स्थूलं* | 2.450 | अनापत्तिरनुकम्पया दु:खात मोचने । 2.451 | मातृदुहितृभगिनीषु तत्संज्ञाने । 2.452 | पूर्वसंभुक्तायां संमोदने । ॥ कायसंसर्गे पृ[126]च्छा ॥ (ग) विनीतकानि । 2.453 | भिक्षापांसुलेड्डुकादे: स्त्रीन्द्रिये प्रक्षिप्तौ स्थूलम् । 2.454 | दुष्कृतं पादांशादिना स्त्रीघट्टने । 2.455 | तदासनस्य च । 2.456 | पिच्छिलितपतितस्त्र्युत्थापने । 2.457 | अनापत्ति स्त्रियास्यै तत्त्रयकरणे ग्रहणे च । 2.458 | आलिं*गने मात्रा । 2.459 | दुहित्रोत्सङ्गे निषन्तौ । 2.460 | स्त्रिया प्रस्खल्योपरि पाते । ॥ कायसन्सर्गे विनीतकानि ॥ ॥ कायसंसर्ग: ॥2॥ @055 **(2,2,3) मैथुनाभाषणम् । (क) विभङ्गगतम् । 2.461 | [121]मेथुनोक्तौ । 2.462 | याद्यर्थेन । 2.463 | यत्र बोद्धुं भव्यता स विज्ञपनेन्त: | 2.464 | न तद्गतार्थोक्तेऽप्रयोगत्वम् । 2.465 | अविशिष्टत्वं वर्णावर्णयाज्ञोपयाज्ञापृच्छापरिपृच्छाख्यानाशंसाक्रोशप्रत्यनुभाषणप्रतिपदाम् । 2.466 | अनापत्तिरर्थान्तराभिप्रायेण जनपदनिरुक्तिवशात्* | 2.467 | सदृशाङ्शत्वस्य वा नाम्न: | ॥ मेथुनाभाषणे विभङ्ग: ॥ (ख) पृच्छागतम् । 2.468 | स्थूलं छेकाशीति [122] वादे पापिकसीति छेकं ते पापकं वा व्रणमुखमिति संविभागं कुर्विति मां संविभजस्वेति मया सार्धं स्वपिहि समागमं वा कुर्विति । ॥ मेथुनभाषणे पृच्छा ॥ (ग) विनीतकानि । 2.469 | तथाविकुर्वाणधर्मिकाभाषणे । 2.470 | यवान् देहि देहि भगिनि मह्यं यत्ते भगिनि पश्यामि तद्देहि यत्ते भगिनि पुरतस्तद्देहि यत्ते भगिनि मनापं तद्देहि प्रियं ते देयमित्यहमुक्ता किन् ते प्रियमित्युक्ते त्वं [123] मे भगिनि प्रिया । 2.471 | देहि मे भगिनि पानीयं खाद्यकं यवागूं भोजनं त्वमेवैतदित्युक्तिषु । 2.472 | गर्दभास्त एतत्कुर्वन्त । 2.473 | चारिकां भगिनि चरस्युल्लापयमाना पुरुषान् पिण्डपातम् । 2.474 | अलातमस्मिन् प्रक्षिप्तेति च । @056 2.475 | प्रक्रित्या च दौष्ठुल्यभाषिणो दुष्ठुलया भाषणे । ॥ विनीतकानि मेथुनाभाषणम् ॥ **(2,2,4) सांचरित्रम् । (क) विभङ्गगतम् । 2.476 | मेथुनेनात्मन: परि[124]चरणस्य वर्णने । 2.477 | तद्वत्तद्वर्णितानुमोदनार्थं वचनम् । 2.478 | तदेव प्रत्युच्छारणम् । 2.479 | तेन मेथुनेन वानुपसंधाने प्रयोगत्वम् । 2.480 | उभाभ्यां तस्य । 2.481 | परिचर्यासंवर्णनम् । 2.482 | संयोगे । 2.483 | अन्यस्य । 2.484 | अन्येन । 2.485 | तदर्थम् । 2.486 | अनुपनतोपनते: सम्पत्ये: गृहीतदौतेयस्य संप्रयोज्यतो निवेदि भवतस्तत्रेतरतदुक्ते पूर्वत्र प्रवेदने । 2.487 | कृतत्वं श्रु[125]तत्वे प्यमध्यवृत्ते: | 2.488 | पृथक्त्वमेषां करणीयतायाम् । 2.489 | नाकर्तृत्वेऽन्त्यस्य नृत्वे न प्रयोगत्वम् । 2.490 | न फलेक्यात्प्रतिकर्तृसमाप्ते व्यापारस्य लोप: | 2.491 | स्वत्वमत्र दूतस्य । 2.492 | संप्रयोज्यत्वं तत्प्रभो: | 2.493 | दुष्कृतत्वमन्यस्य । @057 2.494 | वाक्त्वं लिपिहस्तमुद्रोद्देशं संकेते निमित्तानाम् । 2.495 | अनुपनतिर्वेश्यात्वम् । 2.496 | प्रवतत्वं चास्वत्वेन प्राक्चतुष्टात्* | 2.497 | [126] भ्रष्टत्वं फलहितत्वे । 2.498 | तद्वशा चेदभार्यानुश्रावितत्वे प्राणिवत्त्वं तदन्तरसमन्तरकलिहितत्वतिलिन्तिलिकाच्छिन्नत्वत्रिसङ्करापरितत्वाचारप्रतिनि:सृष्टत्वाभार्यानुश्रावितत्वघण्टा च घुष्टत्वानां दु:क्रितकृत्त्वं त्रयस्यास्यामार्यस्य । 2.499 | कस्मादयं न प्रतितिष्ठतीयं न गच्छति श्वशुरगृहान्न नीयत इति चोक्तीनाम् । ॥ सांचरित्रे विभङ्ग: ॥ (ख) पृच्छागतम् । 2.500 | [131] स्थूलं गर्धासन्निपतासेवनक्रीडोपनतात्मनां सांचरित्रे । 2.501 | व्यपदेशे प्रतीष्टतायाम् । 2.502 | कलिहेन हारणे । 2.503 | भार्याममुका स्त्रियं क्रीणीहीत्युक्तौ । 2.504 | दुष्कृतं स्त्रियमिति । 2.505 | काचिल्लभेति च । ॥ सांचरित्रे पृच्छा ॥ (ग) विनीतकानि । 2.506 | स्थूलं दत्ततो त्त्रमसमाधानेन । 2.507 | धर्मोपाधिं* पुरस्कृत्य शब्दनेन । 2.508 | अन्यार्थाम्(a)संहितञ्च (0) | 2.509 | नादुष्टताया सत्त्वस्यान्यत्रेत्यनाक्षिप्तत्वम् । @058 [132] सांचरित्र विनीतकानि ॥ ॥ सांचरित्रम् ॥4॥ **(2,2,5) कुटिकाविहारगत: | (क) विभंगगत: | 2.510 | निर्दोषमयात्र ईर्यापथचतुष्कस्य । 2.511 | अतन्त्रत्वं नियुक्तत्वानियुक्तत्वयो: | 2.512 | स्वत्वं नियुक्तस्य । 2.513 | प्रतीष्टा व: यथोक्तकारे कायेन वा वाचा वा । 2.514 | एकत्वं कृते: | 2.515 | अकर्तृत्वमङ्गानां भेदस्य । 2.516 | याचिते नुज्ञाते वा तेन तद्विधेनाशुद्धे 2.517 | वस्तुन्यदेशिते आवसस्य कारणेन्ते । 2.518 | अनन्तरे प्येतदया[133]चितत्वम् । 2.519 | एकार्थमतिप्रमाणस्य । 2.520 | अकल्पिकता सारम्भत्वमपराक्रमतेत्यशुद्धि: | 2.521 | क्षुद्रजन्त्वाशयवत्त्वं राजकुलतीर्थकावसथसन्नि:सृतत्वाच्छेद्यवृक्षत्वमर्वाग्व्यामान्तानन्तर्यतो बहिर्नदीप्राग्भारोदपानावष्टब्धत्वमिति यथासंख्यमेतानि । 2.522 | प्रामणिको हस्तो ध्यर्ध: सुगतवितस्ति: | 2.523 | तत द्वादशकसप्तको प्रमाणाम[134]न्तरत । 2.524 | लब्धदेशनत्वं संघतो देशितत्वम् । 2.525 | नाशुद्धस्य याचेत्* | 2.526 | स्वप्रत्ययेन वा गच्छेयु नियुक्तानां वा भिक्षूणाम् । @059 2.527 | संस्तरे प्येतत् । 2.528 | अनापत्ति: कृतलाभपरिभोगयो: | 2.529 | पुराणाभिसंस्करणे च । ॥ कुटिकासंघावशेषसंघार्थम् ॥ विहारसंघावशेषाम् ॥ (ख) पृच्छागत: | 2.530 | प्रयोगत्वमारम्भस्य । 2.531 | तद्वदच्छन्नाकारणेन्त: | 2.532 | अनेकार्थं [135] अनिसृष्टे पौद्गलिकेन । 2.533 | विप्रकृतस्य च । 2.534 | दुष्कृतमनिर्वाहे याचनादूर्धम् । ॥ कुटिकाविहारसंघावशेषगता पृच्छा ॥5॥ **(2,2,6) अमूलकसंघावशेष: | 2.535 | पाराजयिकाध्याचरणस्य भिक्षोर्ध्वस्तस्याप्यनङ्गमत्र पक्षत: स्वत्वं मृषावादेन कस्यचिद्विज्ञप्तौ । 2.536 | च्याचनच्छन्देन । 2.537 | न तं मूलमन्तरम् । 2.538 | असत्वं प्रमुषितस्य अकारणमृषावादित्वेऽर्थतत्वम् । ॥ अमूलकसंघावशेषा ॥6॥ **(2,2,7) अन्यथाभागीयानुध्वंसने । 2.539 | [136] वाच्यान्तरप्रतिष्ठेन वाक्येन मृषा । ॥ अन्यथाभागीयानुध्वंसनसंघावशेषा ॥7॥ @060 **(2,2,8) अमूलकलेश: | 2.540 | स्थूलमसेवनेनानुध्वंसने । 2.541 | अनुत्*ग्रहे च नाम्न: | 2.542 | तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादने संघभेदे च संसूचने सन्धाय भाषितमित्यपि दुष्कृतम् । ॥ अमूलकलेशिगपृच्छा ॥8॥ **(2,2,9) संघभेदे । 2.543 | परपर्षदपकृष्टौ स्थूलम् । 2.544 | निवाररूपेणाप्रतिनिसर्गानुष्ठानरूपानु[131]गति: | 2.545 | निवारणवत्त्वं ज्ञप्ते: एकक्षणात्वं वाक्यस्य । 2.546 | पृथक्त्वमावृत्ते: | 2.547 | न निगमनस्य । 2.548 | प्रयोगत्वं प्रवृत्ते: | 2.549 | तस्याकृतप्रवासनीयचोदनस्मारणस्य । 2.550 | अनाज्ञप्यत्वमस्य । 2.551 | नैषु न नाज्ञपयेयुर्मेथकेन कर्मणा च । 2.552 | तदन्ते प्रतिनिसर्गे । 2.553 | पराक्रान्तित्वस्य । 2.554 | भेदे । 2.555 | संघस्य । ॥ संघभेदसंघावशेषा ॥9॥ @061 **(2,2,10) अनुवर्त्तने । 2.556 | [132] तत्साहाय्यप्रतिपत्तृताया: | ॥ अनुवर्तनं संघावशेषा ॥10॥ **(2,2,11) कुलदूषणे । 2.557 | स्वप्रवासनस्य कर्तरि संघे मिथ्याशायेनैषास्यात्र प्रवृत्तिरिति वक्तृत्वस्य मृषा । ॥ कुलदूषणसंघावशेषा ॥11॥ **(2,2,12) दौर्वचस्ये । 2.558 | चोदितत्वे भिक्षुणाधिशीलमवचनीयत्वस्यात्र भिक्षुभिरात्मन: कृते: | ॥ दौर्वचस्यसंघावशेषा ॥12॥ ॥ संघावशेषा: समाप्ता: ॥ 2,3 नैस्सर्गिक: | **(2,3,1) मारणे । 2.559 | नापूर्वे होरात्रे [133] नस्त्यस्य सत्त्वम् । 2.560 | प्रयोगपात्रत्ववासे । 2.561 | प्रथमारुणादिरेषो स्य । 2.562 | सूर्योद्गमने कर्म [वृत्य]ये । 2.563 | सत्वं नैसर्गिके संज्ञानत: प्राधान्येन । 2.564 | अपेतत्वमस्य निर्यातितत्वे (निर्याचितत्वे) | 2.565 | तत्वं प्रव्रज्यापेक्षार्थतायां नियमनस्य । 2.566 | चीवराद्विकल्पनायाञ्च । @062 2.567 | ध्वंसो त्रानुवृत्तत्वस्य । 2.568 | भ्रंसे च प्रकृते । 2.569 | सतो स्यान्यत्रापि तद्वस्तुनि [134] जातत्वम् । 2.570 | सजातो साप्ताहिके । 2.571 | नैसर्गित्वस्य तदापत्तिसत्तायां स्वीकृते परिस्कारमात्रे । 2.572 | नेतदूनत्वे खण्डस्य । 2.573 | सांधिकस्य च । 2.574 | निस्तत्वमत्र तन्त्रम्* | 2.575 | नेदम्* त्रयमास्तीर्णकठिनस्य । 2.576 | सद्भावे स्वत्वस्यानुवृत्तस्य दशरात्रम् । 2.577 | पराहादौ । 2.578 | वाससि । 2.579 | त्रिमण्डलस्छादिपर्यन्तप्रमाणे । 2.580 | असम्बद्धे धिष्ठानेन । 2.581 | [135] सम्बद्धे च सानुवृत्तौ अन्यत्रानधिष्ठिततद्गोत्रात्प्रभृत्यन्यत्र । ॥ धारणे नैस्सर्गिकम् ॥1॥ **(2,3,2) विप्रवासे । (क) विभंघगत: | 2.582 | निर्दोषो निशदनेन विप्रवास: | 2.583 | न प्रमील्य प्रत्यास्तरणं गच्छेन्न चेदन्यैव प्रतिप्राप्तिरिति संस्था । 2.584 | वासे देवमभिप्रेत्य गतो कालसम्पत्तौ तत्र याचित्वैतत्* | 2.585 | असम्पत्तौ चतुर्गुण उत्तरासं*गे बहुतरजागरणेन । @063 2.586 | नानर्हे संघाटीनिक्षिप्ते[136] (r) आवसे वर्षाषाटि निक्षिपेत्* | 2.587 | न वृष्टौ । 2.588 | न नद्यन्तेरेतत्वे गन्तव्यस्य । 2.589 | नानयोराशङ्कायाम् । 2.590 | सभिक्षुकसकपाटकत्वं* साहितमावास्यवर्षत्ता देवस्य vaRAzaGkitA वा जलान्तरितत्वं गन्तव्यस्येत्यस्याभावेनादत्तसम्वृत्तिरणास्तीर्णकठिन: संघाटीं* विना न क्वचिद्* गच्छेत्* | 2.591 | अन्याधिष्ठानमुत्सृज्य चीवरस्थानप्राप्त्यसंभवे प्रति [141] ॥ विधि: | 2.592 | दानमविप्रवाससंवृत्ते: संघाट्या गुरुकत्वे जीर्णं वाधिकयो: | 2.593 | अधिष्ठितस्यालब्धसम्वृत्ते: कर्तृत्वम् । 2.594 | सोपविचारात्तत्स्थानादन्यत्र स्थितस्यारुणोद्गतौ । 2.595 | कृतमर्यादे मर्यादास्थानपर्यन्त: | 2.596 | नैकत्वे परिगृहीतुरवान्तरमर्यादानां भेतृत्वम् । 2.597 | अविभक्ततायां च धनतो दृष्टितश्च । 2.598 | शाखोप [142] शाखानामसंसंगे पृथक्स्थानत्वं साधारण्यमूलस्य । 2.599 | मूलामूलादेश्च । 2.600 | संसक्तशाखाविटपवृक्षाणामेकस्थानत्वम् । 2.601 | तलक इव तत्राधोभागस्य प्रवेश: | 2.602 | नौशकटयोश्च । 2.603 | निर्मर्यादे व्याप्यङ्गपर्यन्त: | 2.604 | उपविचारव्यामस्सामन्तकेन । 2.605 | कुड्यपरिक्षिप्तो ग्रामे यावत्षड्गवयुक्तेन वंशशकटेन [143] स्फुरणमध्वना वा कुक्कुटस्योत्पात्य निलयने वाटपरिक्षिप्ते जैडकरजासंप्रकृतिह्रीमत्पुरुषप्रविचारभूम्यध्वना वा । 2.606 | परिखापरिक्षिप्ते द्वादशपदिकया नि:श्रयण्या च्छोरितसंकारस्थूललोष्टाध्वनो वा । @064 2.607 | तत्स्थाने त्रिकरणीयपरिसर्पणातिना मन रजोभिश्च यावतस्तदगतस्य संभावनम् । 2.608 | निर्मर्यादेऽध्वन्यभिन्नग[144](ग)तेर्मनुष्यस्येकान्न(0)पञ्चाशद्व्यामा: | 2.609 | न सीमान्तरं पृथक्त्वं क्रोशान्तान्मध्यत: परस्य । ॥ विप्रवासनैस्सर्गिके विभङ्ग: ॥ (क) क्षुद्रकगत: (?) 2.610 | न पापखण्डतोपगतावधिष्ठनस्य । 2.611 | नारूढिनैसर्गिके । 2.612 | सांघिके च । 2.613 | भवत्यतो विप्रवास: | 2.614 | नान्याधिष्ठानादन्यस्थानत्वहानि: | 2.615 | नान्येदं धर्मकयो: दृष्टितश्चेदनाक्षेप: | 2.616 | [145] न साधारणैर्द्वारकोष्ठकस्य । 2.617 | न धनत इति पितृपुत्रयो: | 2.618 | विवर्जिताप्येतत्* | 2.619 | सभोजनत्वे च । 2.620 | नोपविचारत्वं ग्रामे स्याभवतो विहारस्य । ॥ विप्रवासनैस्सर्गिकम् ॥2॥ **(2,3,3) मासिके । (क) विभंगगत: | 2.621 | पूर्णवदसत्यां पूरकप्रत्यासां मां न्यूनं मां समसामन्तकात्* | 2.622 | सत्वे चाधिष्ठानिकस्य । @065 2.623 | अन्यत्रास्य त्रिंशद्राह्रातिक्रान्तौ । 2.624 | a[146]पूरकत्वं विजतियस्य वर्णादित: | 2.625 | सर्ववर्णत्वं शौक्ल्ये । 2.626 | तद्गणाहादौ एथितत्वं संपत्तौ तस्य । 2.627 | पुटद्वयमहतात्संघाटीपर्यन्त: | 2.628 | निषदनस्य च । 2.629 | एक उत्तरासंगान्तर्वासनौ । 2.630 | द्विगुणमृतुहतात्* | 2.631 | अनियम पांसुमयेषु । 2.632 | दद्याल्लूहत्वे परित्ततायां वाधिकानि या[141]वदर्थम्* | 2.633 | अदेयत्वमधिकस्य । 2.634 | नैसर्गिककृत्वञ्च । 2.635 | न न्याय्यमुत्पाटयेदत्रैव परिकर्म कृत्वारोपयिष्य इत्यनुसम्पाद्य चित्तम् । 2.636 | यथातथोत्पाटितस्य प्राक्समायोगान्नैस्सर्गिककृत्वम् । 2.637 | खण्डसंघाट्यां नव प्रभृत्यां पञ्चाविं*शतेर्युग्*मवर्जम् । 2.638 | अत: परं कन्था । 2.639 | प्रथम एषां त्रिकै: द्वितृतीयमण्डलकत्वम् । 2.640 | अर्धच[142]तुर्थमण्डलकं द्वितीये । 2.641 | तृतीये र्धपञ्चममण्डलकत्वम् । 2.642 | त्रिपञ्चकानि स्वहस्तै: ज्येष्ठान्याधिष्ठानिकानि । 2.643 | कनिष्ठान्युभयतो र्धहस्तमुत्सृज्य । 2.644 | अन्तरं मध्यानां प्रमाणम् । 2.645 | अन्तर्वाससो द्विपञ्चकमपि द्विचतुष्कञ्च । @066 2.646 | आत्रिमण्डलच्छादितत्वतो पि । 2.647 | कायसप्तांशद्वयं हस्ते र्थ: | 2.648 | अकारयति कुसूलककरणम्* | ॥ [143] मा[0]सिकनैसर्गिकविभङ्ग: ॥ (ख) पृच्छागत: | 2.649 | दुष्कृतकृत्त्वं न्यूनवदन्तरे । 2.650 | अप्रत्याशत्वमच्छादने र्धमण्डलस्य । 2.651 | अकल्पिके च । 2.652 | निरधिष्ठनानाञ्च मुखपोचपरिश्रावप्रत्यास्तरणचिलिमिलिकादीनां परिस्कारचीवराणाम् । ॥ मासिकपृच्छा ॥ ॥ मासिकनै: सर्गिकम् ॥3॥ **(2,3,4) धावने । (क) विभंगगत: | 2.653 | प्रतिगुप्तेरन्तरात्यास्थानम् । 2.654 | अनुपेक्षणमत्र भिक्षुणीभि: | 2.655 | [144] पिण्डकस्यास्मै दानम् । 2.656 | ज्ञातिरासप्तमाभ्यां पितृभ्यामन्यतरेणाप्येकपूर्वज: | 2.657 | संज्ञानस्य कर्तत्वं प्राधान्येन ॥ वृंदे तत् । 2.658 | भिक्षुणीत्वतदज्ञातित्वयो: | 2.659 | उत्तरस्मिं*श्च । 2.660 | अधिष्ठितस्वपुराणधावनार्हचीवरनिषदनानां कस्य निर्धावनरञ्जनाकोटनेषु विज्ञप्त्या । @067 2.661 | प्रदेशस्यापि कृतौ कर्मण: कृतत्वम् । 2.662 | कृतत्वे कारितत्वम् । 2.663 | A[145]फलपर्यन्तादेकत्वम् । 2.664 | पर्वभूतत्वे फलानामैक्यम् । 2.665 | संज्ञानप्रधानतायां यथार्थे मौलं* 2.666 | उपमूलत्वमयथार्थत्वे संज्ञानवद्विमति: | 2.667 | सांधिकं क्रियाकारमनुरक्षेत्* | 2.668 | अनिस्सरणमत्रागन्तुकत्वं सदसत्वरूपनिर्ज्ञानार्थमस्य तेन प्रश्न: | 2.669 | अनति..मय्य । 2.670 | न बुद्धोक्त: सांघिकाद्विचाल: | 2.671 | गृह्णीयान्नि:सृ [151] ॥ ज्यमानमतिरेकं पात्रचीव<>शिक्यसरितकायबन्धनं संघ उपनिक्षेपाय । 2.672 | तथोपनिक्षेप तस्य यथेष्टं तद्विकलैरादानम् । ॥ धावननै:सर्गिके विभङ्ग: ॥ (ख) पृच्छागतम् । 2.673 | नोच्चारप्रस्रावस्यन्दनिकाकर्दमादिनासितधावने स्त्यपह्रास: | 2.674 | दु:कृतं चिलिमिनिकागृहचोडउपधानकविकल्पितनि:सृष्टसांघिकानाम् । ॥ धावननै:सर्गिक [152] पृच्छा । ॥ धावननैस्सर्गिक: ॥4॥ **(2,3,5) प्रतिग्रहे । (क) विभंगगत: | 2.675 | प्रतिगृह्णीयाद्भिक्षुणी महार्हं वास: परिवर्हणाय कुर्याद्भिक्षुण्या सार्द्धं परिवर्त्तम् । @068 2.676 | तुल्येन तत्तुष्टिक्रिता वा ॥ प्रतिग्रहे । 2.677 | विज्ञप्त्या चीवरस्य । 2.678 | अनापत्ति: पटकप्रदाने संघाय सौभाषनिकस्य । 2.679 | उपसंपाद्यमानमुषितयो: | 2.680 | चित्तश्रद्धमुद्भाव्य पुरत: स्थापयित्व निर[153]पेक्षणं प्रक्रमणे ॥ प्रतिग्रहेनैस्सर्गिकेविभङ्ग: ॥ (ख) पृच्छागत: | 2.682 | हस्तिभूतत्वं लब्धदा । 2.683 | दर्शनोपविचारगततास्यादि: प्रयोगत्वमसन्निहितप्रतिष्ठे । 2.684 | वैशद्यमयात्रावसत्वं च पटप्रदानादौ तन्त्रम् । 2.685 | अनापत्तिस्तावत्कालिकचित्तेन विस्मृत्य मूल्यादाने ॥ प्रतिग्रहनैस्सर्गिकपृच्छा । ॥ प्रतिग्रहनै:सर्गिक: ॥5॥ **(2,3,6) याच्ञानैस्सर्गिक: | 2.686 | मनुषगति [154] गतो गृहीभूत: प्राण्यज्ञातिरापत्तिकृत् । 2.687 | उत्तरस्मिंश्च त्रये । 2.688 | अनाच्छिन्ननष्टदग्धहृतो र्ढचीवरस्य । 2.689 | विज्ञाने दुष्कृतस्य । 2.690 | मौलस्य लब्धौ चीवरस्य । 2.691 | अनूनस्य । @069 2.692 | यद्विधस्यार्घवर्णसमतो विज्ञप्ति: | 2.693 | अनापत्तिरन्यस्य । 2.694 | न तुकदशिकयोश्च विज्ञपने । 2.695 | न्यूनत्वमौतोस्तानस्य च । 2.696 | तद्वत्तत्प्रकृति: | ॥ या [155] ज्ञानैस्सर्गिक: ॥6॥ **(2,3,7) विज्ञापनार्ह: | 2.697 | सर्वस्याभावे धिष्ठेयस्य विज्ञपनार्हत्वम् । 2.698 | अस्यापत्यता । 2.699 | परं गृहिणो द्वादशहस्तक: पडकोत्तरमन्तरं सप्तद्विकषाटक: | 2.700 | भिक्षो: ज्येष्ठे यथोक्तपुटे संघाटीनिवसने । 2.701 | युग्मस्य विज्ञप्यत्वम् । 2.702 [15,a1]| अन्यतरस्य । 2.703 | अतिरिक्तस्यात: प्रमाणादविज्ञप्यत्वम् । 2.704 | पूर्वकस्य च पूर्वलब्धौ उत्तरलब्धावधिकस्य देयत्वम् । 2.705 | उत्तरलाभ [15'a2] अतिकस्य देयत्वम् । 2.706 | विज्ञप्तावविज्ञप्तस्य दुक्कृतम् । 2.707 [155]| विज्ञप्तावविज्ञप्यस्य दुष्कृतम् । 2.708 | लब्धौ मूलम् । 2.709 | अदाने च देयस्य । ॥ विज्ञपना [151] र्हनैस्सर्गिकम् ॥7॥ @070 **(2,3,8) संजकल्पित: | 2.710 | संकल्पितमप्रवारितस्य ज्ञातं तुल्यमसंकल्पितेन । 2.711 | तदेवान्यत् । ॥ संकल्पितमार्गणनैस्सर्गिक: ॥8॥ **(2,3,9) प्रत्येक: | 2.712 | वैशद्यपि दातु: | 2.713 | एकत्वं लब्धे: प्रयोगैक्ये । ॥ प्रत्येकनैस्सर्गिक: ॥9॥ **(2,3,10) प्रेषित: | 2.714 | प्रेषितमकल्पिकं चीवरमूल्यं प्रतिक्षिप्य परिप्रष्णपूर्वकमुपदिष्टं वैयापृत्यकरमादिष्टं दूतेनोक्तो वृत्ता[152]न्तात्वाख्यानपूर्वकञ्चोदयेत । 2.715 | नाशक्तवत्तायां संप्रधारेणे चोदितत्वम् । 2.716 | असम्पत्तौ द्वितीयमपि । 2.717 | त्रितीयञ्च । 2.718 | तत आतृतीयमुद्देशे तिष्ठेत्* | 2.719 | असम्पत्तौ दातारं श्रावयेत्* | 2.720 | वृत्तायामेवं प्रतिनि:श्रिष्टौ प्रयच्छत उक्तप्रतिनि:सर्गादभ्युपेतदातृचित्तग्रहणानुष्ठानात्प्रतिगृह्णीयात्* | 2.722 | परंचोद [153] नेन स्थानेऽभ्युपेते वा । 2.723 | गृहीतौ । 2.724 | मनुष्यद्वेत्रयस्य गृहीत्वे च । 2.725 | अनुक्तौ दुष्कृतम् । @071 2.726 | अप्रतिक्षेपे । 2.727 | अपृष्टोपदेशे च । 2.728 | नैराश्ये चाश्रावणे । ॥ प्रेषितनै:सर्गिक: ॥10॥ **(2,3,11) कौशेय: | (क) विभंगत: | 2.729 | धारयेत संस्तरम् । 2.730 | कृतिकारणयो: | 2.731 | कोशेयस्य । 2.732 | संस्तीर्णतादि संस्तरे । 2.733 | कृतिनिष्ठानस्य । 2.734 | अनापत्ति: कृ[154]तलाभे भोगाभिसंस्करणेषु । ॥ कोशेयनै:सर्गिके विभर्ग: ॥ (ख) पृच्छागत: | 2.735 | न्यूनत्वं न्यूनमिश्रत्वे । 2.736 | विनष्टतायाञ्च द्रव्यस्य । ॥ कोशेयनै:सर्गिके पृच्छा ॥11॥ **(2,3,12) शुद्धकाले । 2.737 | शुद्धकालकैडकरोम्नाम्* | 2.738 | जात्या । @072 2.739 | तत्वं नीलकर्नमककंचशकानाम् । ॥ शुद्धकालनै:सर्गिक: ॥12॥ **(2,3,13) द्विभाग: | 2.740 | अतिरिक्तत्वेऽर्द्धस्य तेषाम् । 2.741 | समांश[155]त्वमितरत्रावदातगोचरकानाम् । 2.742 | पार्श्वपृष्ठग्रीवजं पूर्वम् । 2.743 | शिरपादोदरजमुत्तरम् । ॥ द्विभागनै:सर्गिक: ॥13॥ **(2,3,14) षड्वर्ष: | 2.744 | दैर्घ्यवितस्तारयोरतिमात्रत्वे छेदनम् । 2.745 | वर्धनं ह्रस्वस्वासंवृतत्वयो: | 2.746 | छेदे संबन्धनम् । 2.747 | प्रतिवायो भेदे दौर्बल्ययो: | 2.748 | दुष्प्रतिसंस्करत्वे दानम् । 2.749 | अलब्धसम्वृत्ते: सत्यन्यत्र स्वकामत्यक्ते वान<> क्रान्ते । 2.750 | [161] || षड्वर्षसंगतौ कृततायां संस्तरस्य । 2.751 | सत्ववदारम्भे विप्रकृ<>त्वम् । 2.752 | नान्तगतौ प्रयोगस्यानापत्तिकृत्वम् । 2.753 | पृथक्त्वं प्रव्रजान्तरस्य । ॥ षड्वर्षनै:सर्गिक: ॥14॥ @073 **(2,3,15) वितास्ति: | 2.754 | अदत्तपुराणनिषदनसुगतवितस्तैर्नवनिषदनस्य परिभोगे । 2.755 | सच्चेतत् । 2.756 | एतावतापि । 2.757 | शक्यप्रतिसंस्कारेणापि । 2.758 | संदर्भसमुदा[162]गमेन वा । ॥ वितस्तिनै:सर्गिक: ॥15॥ **(2,3,16) ऊर्णिढि: | 2.759 | सति वोढर्यसति च योजनत्रयादूर्धमैडकोर्णोद्वहने । 2.760 | क्रोशो ध्वनि गतेरात्मा । 2.761 | प्रयोगस्यार्द्धं दुष्कृतमृद्धेरन्येन नभसा हरणे निर्मिते च । 2.762 | निर्दोषं खोलापूलालेप्यकायष्कुञ्चकलोठकमुरुचिकाव्यर्थं तन्मात्राणाम् । 2.763 | परमाण्वण्वब्लोहशशविगोवातायनच्छिद्ररजोलिक्षयूगयवा[163]ङ्गुलीनां षट्* पूर्वमुत्तरम् । 2.764 | षट्चतुरङ्गुलो हस्तो र्धचतुर्थ<<0:>>हस्तक: पुरुषश्च चतुर्हस्तकं धनुस्तत्शतपञ्चकं क्रोश: | 2.765 | तदन्तादि चरण्यस्य न कायभारं वहेत । 2.766 | न पार्श्वपृष्टकटीशिरोभि: | 2.767 | अनाशङ्क्यमस्मिन्नसाधरणत्वम् । 2.768 | नार्द्धभागादूर्धमुत्पाटयेत्* | ॥ ऊर्णोढिनै:सर्गिक: ॥16॥ **(2,3,17) ऊर्णपरिकर्म । 2.769 | पुराणाचीवर[164]स्य स्थाने एडकरोमाणि । @074 2.770 | विचटनमाकोटनस्य । ॥ ऊर्णपरिकर्मनै:सर्गिक: ॥17॥ **(2,3,18) जातरूपरजते । 2.771 | स्वीकृते रत्नस्य । 2.772 | गम्यतायां तत्पूरि: | 2.773 | स्वस्य चाकृतकल्पस्य । 2.774 | स्पृष्टो स्पर्शेन च । 2.775 | यथाकथञ्चित । 2.776 | पात्रिकताम्रस्य दुष्कृताम् । अ 2.777 | अनापत्तिरन्यस्य । 2.778 | त्रपुसज्जशीसलोहानां श्रामणेरयोश्च । 2.779 | [165] दानपते: स्वामित्वाधिमोक्षो वैय्यपृत्यकरस्य स्वामित्वाधिमोक्षो वैयापृत्याकरस्य स्वामित्वाभ्युपगमनमैधिष्ठानमिति कल्पा: | 2.781 | नाविद्यमानधर्मार्थप्रत्ययादन्यत्र रुढि: | 2.782 | न दूरत्वे स्वामिनो ध्वस्ति: | 2.783 | कल्पते कारणमात्मार्थं भोजनस्य । 2.784 | तत्करे चार्पणाय कार्षापणग्रहणम् । 2.785 | पथ्यदनस्य चारनात्* | 2.786 | उप[161]स्थापयेदग्न्यर्थि सूर्यकान्तम् । 2.787 | नैनमगुप्त स्थापयेत । 2.788 | दनादत्तादायिनेदर्षयेत्* | 2.789 | फलमुत्पाद्यस्यास्मै दद्यात्* | @075 2.790 | उदकार्थि चन्द्रकान्तम् । 2.791 | समान: पालनविधि: | 2.792 | अनन्त: कृतत्वमुपस्कारानुज्ञाने रत्नस्वीकरस्य । 2.793 | न रीतिताम्रकंसंदारुपात्रं स्वीकुर्यात्* | 2.794 | स्वीकृतस्यास्यान्यस्य वा परिभोगश्चेत्* [162] भैषज्यशरावकपरिभोगेण <<॥>> 2.795 | द्वयमधिष्ठानिकमायसं मृन्मयञ्च । 2.796 | मणिमुक्तवैदूर्यशंखशिलाप्रवाडरजतजातरूप अस्मगर्भमुसारगल्वलोहितिकादक्षिणावर्तप्रभृति रत्नम् । 2.797 | न्यूनत्वमयात्रिके । 2.798 | अनन्तरे पि । 2.799 | छिन्नभिन्नखण्डदग्धाप्रचरितपूर्वानाहतालक्षणप्रतिरूपकमेतत्* | ॥ जातरूपरजतनै:सर्गिक: ॥18॥ **(2,3,19) रूपिक । 2.800 | [163] लाभे प्सोरापत्ति: | 2.801 | गृहीत्वे परस्याज्ञातित्वे मौली । 2.802 | उत्पत्तौ वृद्धे: | 2.803 | अनन्तरे च । 2.804 | पणेन रत्नेन वा व्यवहारात्* | 2.805 | एकत्वं प्रयोगे । 2.806 | प्रयुञ्जित्* रत्नार्थम् । 2.807 | आरामिकोपासकयो: सत्वे नियोगेन । 2.808 | बन्धकं द्विगुणमादाय साक्षिसम्वत्सरमासदिवससंघस्थविरोवारिक गृहीतृधनला[164]भानारोप्य पत्रे । @076 2.809 | ज्ञातवानेतदितरस्मै प्रवेदयेत्* | ॥ रूपिकव्यवहारनै:सर्गिक: ॥19॥ **(2,3,20) क्रयविक्रय । 2.810 | अन्येन दद्यात्सांधिकं संघभक्तोपक्रीणते धान्यं मूल्येन । 2.811 | तस्यैव चेत्सविशेषम् । 2.812 | क्रीणीयात्* क्षये संघ: | 2.813 | नवञ्च । 2.814 | पुराणं चिक्रीय निष्प्राणकं चेत्* | 2.815 | न मूल्यं कुर्यात । 2.816 | न गृहिव्यवहारेषु हस्तं प्रक्षिपेत्* | 2.817 | गृहिणा [165] क्रायणम् । 2.818 | असम्पत्तावात्रयाद्वाद्निश्चारणम् । 2.819 | अकरणं परार्थे प्युत्सृज्य रत्नत्रयं पणापण: | 2.820 | न बन्धकं कुर्यात्* | 2.821 | संघेन तदर्थं संघकर्मिकेणोधिस्य दानम् । 2.822 | नापृष्ट्वा वृद्धवृद्धां संघार्थमुद्यच्छेत्* | 2.823 | यत्राभिलिखितता सम्पत्तिमस्यानुतिष्ठेत्* | ॥ क्रयविक्रयनै:सर्गिक: ॥20॥ **(2,3,21) पात्रधारण । 2.824 | पात्रस्याधिष्थितस्य । 2.825 | [171] || निस्सृष्ठत्वं प्रव्रज्यापेक्षार्थतायां नियमने । @077 2.826 | अकल्पिकत्वं पाण्डुशुक्लाधिकानां न्यूनता प्यामस्य । 2.827 | निर्दोषत्वं कुपात्रकस्यैकस्य । ॥ पात्रधारणनै:सर्गिक: ॥21॥ **(2,3,22) पात्रपरिष्ठि । 2.828 | नाधिलोभं कुर्वीत्परिस्कारे त्यध्यावसानं न पत्रादस्तधायेत्* | 2.829 | याचेत्पात्रमप्यभावे । 2.830 | सत्वे स्य । 2.831 | आचतुर्बन्धन तदर्हा । 2.832 | क्षमस्य परिभोगे । 2.833 | परी[172]ष्टौ विज्ञप्त्या गृहितो ज्ञाते: | 2.834 | उत्तरत्राप्येतत्* द्वये । 2.835 | वातृदात्रान्येषु । 2.836 | अदोषमज्ञाता च वृद्धिपात्रयो: ज्ञाते: | 2.837 | दुष्कृतं मौलम् । 2.838 | ततो निष्पधौ । 2.839 | सम्मतावसत्वे पहास: | 2.840 | स्वपरिस्कारै: सत्वे चेषाम् । 2.841 | परिवर्तणे श्रेष्ठ्यच्छन्देन । 2.842 | संघे स्य नि:सर्ग: | 2.843 | एकस्यानेकत्वे भिप्रेततमस्य । 2.844 | योज्यत्वमन्यस्य । 2.845 | इदं प्रव्रा[173]ज्याके । @078 2.846 | प्रत्यवरस्यास्मै दानम् । 2.847 | चारणेन निष्कर्ष: | 2.848 | मम्मतेन । 2.848 | श्वो स्य करिष्यत्तायां तेनारोचनम् । 2.849 | संघे सामग्रिवेलायां श्वोऽहमायुस्मन्त उन्न<> पात्रं चारयिष्यामि युस्माभि: स्वकस्वकानि पात्राणि गृहीत्वा संघमध्ये वतरितव्यमिति । 2.850 | सन्निसादार्थमनुष्ठानम् । 2.851 | रोचनोपसंक्रममुपनामनम् । 2.852 | स्थवि[174]रेदं <> स्वच्छं परिमण्डलं परिभोगक्षमं स चेदाकांक्षसि गृहाणेति यथा गुणं रुच्या ग्रहणमयाचनं गृहितस्यान्तरितेन । 2.853 | अदानत्वयोर्वाचोर्नोत्तरस्यामन्याज्यातानाधिष्ठानिकद्वयोरापन्नस्य प्रवेदनम् । 2.854 | उपयोजनमस्याभेदान्मन्दमन्दम् । 2.855 | उभाभ्यामनेन संव्यवहरणम् । 2.856 | अत्र साधुतरस्य विनिर्युक्तिरुपकरस्य । 2.857 | ल[175]घुतरे स्य प्रमासे । 2.858 | नैव भोजनकरणत्वे । ॥ पात्रपरीष्टिनै:सर्गिक: ॥ **(2,3,23) वायन । 2.859 | विना मूल्येन विज्ञप्त्यान्येनापि वापने । 2.860 | न सात्यतायामतत्कृतत्वम् । ॥ वापननैस्सर्गिक: ॥23॥ **(2,3,24) उपयमानवर्धन । @079 2.861 | ततौद्देशिकत्वं पानीयस्य । 2.862 | भूयस्तायां वा दुर्नियोगत: सौष्ठवे वा । 2.863 | क्षयश्चेद्दातु: | 2.864 | अदानं विनिश्रयस्य । 2.865 | [171] अनभ्यनुज्ञातै: तदर्थत्वं दात्रेति कर्तृणि । 2.866 | मौलस्य सम्पत्तौ । 2.867 | प्राग्प्रतितदौद्देशिकानुष्ठानं दुष्कृतस्य । 2.868 | तत्वमप्रवारितस्योपसंक्रान्ते: | ॥ उयमानवर्धननै:सर्गिक: ॥24॥ **(2,3,25) आच्छेद । 2.869 | भिक्षुत्वं वियोज्यस्य । 2.870 | अस्वकृत्वमाछेद्यस्य । 2.871 | चीवरत्वं तस्य । 2.872 | समस्तयोर्व्यस्तयोर्वा कायवाचोराछेदार्थं प्रवृत्तिस्तस्य । 2.873 | [172] तन्नियुक्तस्य चेति कर्तृणि । 2.874 | अन्त्यस्य समाप्तौ पृथग्भावस्य कायत: | 2.875 | प्रयोगे दुष्कृतस्य । 2.876 | प्रतिदेयत्वमस्य । 2.877 | अनङ्गमत्र स्वार्थत्वम् । 2.878 | निष्कर्षवदनुपसम्पन्ने । 2.879 | स्वता<>यनभूतस्यात्रावरोध आछेदस्य । 2.880 | असम्मतिकृतस्यानुच्छवित्वम् । @080 2.881 | अनर्थाहितकृत्प्रवृत्तिविघ्ननार्थेनापत्ति: | ॥ आछेदनै:सर्गिक: ॥25॥ **(2,3,26) षड्रात्र । 2.882 | [173] स्वस्थानवत्सभयतायामारण्यकस्येकत्र चीवरे ग्रम: | 2.883 | विप्रवसेदतोऽसावन्तर्गृहगतादर्थवशेनाषष्ठमह्न: | 2.884 | अप्रस्रब्धिरुद्धम् । 2.885 | अदोषो न्तरायवशेनागतौ । 2.886 | अनङ्गमत्रातिवाह्यत्वे षड्रात्रस्य प्रक्रान्तौ संकल्प: | ॥ षद्रात्रविप्रवासनै:सर्गिक: ॥26॥ **(2,3,27) वर्षाशाती । 2.887 | स्वोपगमाहपूर्वमासादिप्रभृ[174]ति वर्षाशात्रीं* परीच्छेत्* | 2.888 | आस्ववर्शोध्वार्धमासान्तं धारयेत् । 2.889 | पूर्वपरयोरत: कालयो: कर्तृत्वं* | 2.890 | धारणे परस्यरपूर्वस्य परीष्टो दुष्कृतस्य । 2.891 | अन्त्यस्य संपत्तौ । 2.892 | न्यूनत्वं विलीने । 2.893 | यथोपगति तदनुगम् । ॥ वर्षाशाटीनै:सर्गिक: ॥27॥ **(2,3,28) आत्ययिक । 2.894 | वार्षिकलाभस्य कर्तृत्वम् । @081 2.895 | अन्तर्व[175]ष स्वीकृतौ । 2.896 | उत्सृज्यान्त्ये त्ययवशाद्दशाहे लभ्यमानस्य । 2.897 | विभक्तौ चास्यापि । 2.898 | अविभक्तौ च । 2.899 | अन्तरेण दात्रुक्तिवशता । 2.900 | अनन्तरे प्रवारणादिवशादह्न्यसम्मततत्गोपकानाम् । 2.901 | नैनं न स्म मन्येरङ् । ॥ आत्ययिकनै:सर्गिक: ॥28॥ **(2,3,29) परिणामन । 2.901 ॥ पुद्गले न्यत्र संघे वा संकल्पितस्यान्येन चीवरस्य [181] जानतात्मनि परिणामतो लब्धौ । 2.902 | परिणमने दुष्कृतम् । 2.903 | अन्यत्र चात्र । 2.904 | तत्फले च । 2.905 | अन्यस्य च । 2.906 | असत्त्वसंख्यातत्त्वे वियोज्ययोज्ययो: | 2.907 | एकप्रदेशत्वे च । 2.908 | अनापत्तिरलाभे पर्येषविघसखादकतिर्यगादे: | 2.909 | कल्पते या च्छया प्रतिनिध्यन्तरे सुगतस्य दानम् । 2.910 | दुष्कृतं संकल्प्यादाने । 2.911 | बहि: सीमां गत्वा सांघिकाधिष्ठाने । 2.912 | [182] व्यग्रैर्भाजने । 2.913 | अनधिष्ठायाम् । @082 2.914 | एकस्य द्वयो: त्रयाणां वा संघादा भवतो लाभस्यादाने । 2.915 | अनया योत्रान्येषां मंशिकत्वस्य । 2.916 | हारत्वं स्तेयचित्तेन । 2.917 | न सहसैव निरावासताकरणं विहारस्य । 2.918 | सानुनयस्य तत्रावलोकं दाने । 2.919 | अनुपनतौ दशवर्षाण्यतिनमन: | 2.920 | पञ्चपिण्डपातेन । 2.921 | अनुद्भू[183]तावत्र काले दानपतेरपराणि सामन्तकविहारेण सार्द्धम् । 2.922 | हिदुक्योषधैकलाभताया: करणं कर्मकरणा[t] | 2.923 | सामन्तकविहारेषु प्रमीलने वस्तूनां निक्षेप: | 2.924 | आवासिते दानम् । 2.925 | न स्थानान्तरीयं द्रव्यं स्थानान्तरे ददयु: | 2.926 | दास्यत्वमेषामप्रतिलम्भते । 2.927 | दानत्वेऽपि गृहपतेर्नियतेरभङ्ग: | 2.928 | [184] बलाददाने ग्रहणम् । 2.929 | ददयुर्याचितकत्वेन । 2.930 | स्थानान्तरीयं द्रव्यं स्थानान्तरे । 2.931 | निर्दोषमसम्पत्तौ चैत्यान्तरे तल्लाभस्य परिणमनमुत्सृज्य बोधिधर्मचक्रमहाप्रातिहार्यदेवावतरणानामेभ्योऽन्यत्र । ॥ [इति] परिणामननै:सर्गिक: ॥29॥ **(2,3,30) साप्ताहिक । 2.932 | व्यतीतं दिवसमधिष्ठितस्य साप्ताहिकस्य भिक्षुं श्रायेत् । @083 2.933 | धारणे । 2.934 | अस्य । 2.935 | अष्टमारुणोद्गतौ । 2.936 | [185] अत्ययेऽह्ने कल्पिकस्याभ्यवहार्यस्य भुक्तिवदित्यत्र व्यवस्था । 2.937 | यस्यात्रार्थे कल्पनं तं प्रत्यनापत्ति: कल्पितेनास्याभङ्गयो: सन्निहितम् । ॥ [इति] साप्ताहिकनै:सर्गिक: ॥30॥ ॥ समाप्तश्च नै:सर्गिक: ॥ 2,4 प्रायश्चित्तिकम् । **(2,4,1) मृषावादे । 2.938 | संज्ञाय संघसन्निधावधर्मस्य धर्मतो धर्मस्य चाधर्मत: परिदीपनं स्थूलात्यय: | 2.939 | कच्चित्स्था[a]त्र परिशुद्धा इत्या[181]तृतीयपरिप्रस्न्नात्पोषधे शुद्धसंज्ञस्य तूष्णीं भावेनातिनामनाया दुष्कृतम् । 2.940 | आभ्यां पाराजिक-संघावशेषाभ्यां चान्यस्मिन्मृषावादे । 2.941 | भाषमान्त्वेऽपि संज्ञालाभेऽस्योत्थानम् । 2.942 | न शपथं कुर्वीत । ॥ [इति] मृषावादप्रायश्चित्तिकम् ॥1॥ **(2,4,2) | पैशुन्य । 2.943 | भिक्षो: | 2.944 | अनन्तरे च । 2.945 | ऊनतोद्भावनच्छन्देन । @084 2.946 | श्लक्ष्णेन पुरु[182]षेण वा । 2.947 | यस्य कस्यचिदचराभिमतस्योक्तौ । 2.948 | अजातेऽपि मङ्गुत्वे । 2.949 | अन्यस्य क्षत्रियताब्राह्मण्यादे: दुष्कृतम् । 2.950 | अनुवाद: | 2.951 | पैशुन्यच्छन्देनामुकोक्तमित्युक्तौ । 2.952 | नाम्ना चेत् । 2.953 | भिक्षुता चास्य दुष्कृतमन्यथा । ॥ [इति] पैशुन्यम् ॥2॥ **(2,4,3) खोटने । 2.954 | न हिततायां सम्यक्संघेन । 2.955 | भिक्षोश्चाधिकरणतायां खोटने । 2.956 | [183] नैवासिककर्मकृच्छन्ददायकानामेव मौलस्य । 2.957 | दुष्कृतस्यैव दृष्ट्याविष्कर्तागन्तुकयो: | 2.958 | तद्वत्त्वमधिकरणान्तरत्वेनाधिकरणस्य संज्ञाने । 2.959 | अर्द्धत्वं कर्मफलगतस्यातत्त्वेन समुदाचारे । ॥ [इति] खोटनम् ॥3॥ **(2,4,4) देशना । 2.960 | देशनायाम् । 2.961 | धर्मस्य । 2.962 | षष्ठात्पदादूर्ध्वम् । @085 2.963 | जानत ऊर्धतायाम् । 2.964 | पञ्चमात्पञ्चपदिको[184]पक्रमे । 2.965 | न पण्डितकृतोत्तरोत्तरपरिप्रष्णनिर्व्नये परिवर्तनिकास्वाध्यायनिकापरिपृच्छनिकोपवासदानदक्षिणादेशनेषु । 2.966 | अकृतत्वं स्थानान्तरे पूर्वस्या: | ॥ [इति] देशना ॥4॥ **(2,4,5) वाचना । 2.967 | सममनुपसम्पन्नेन हीनं वा नेत्रीभूतस्योच्चारणे धर्म्स्याक्षरस्यापि । 2.968 | उत्सृज्याकामसम्पत्तिम् । 2.969 | अनुशास्य पाठनम् । 2.970 | स्वाध्यायनिकां परि[185]वर्त्तनिकां परिपृच्छनिकां च । ॥ [इति] वाचना ॥5॥ **(2,4,6) कुलदूषणम् । 2.971 | संमन्येरन् पापयोर्भिक्षुभिक्षुण्यो: कुलप्रतिसंवेदकम् । 2.972 | शृण्वन्त्वायुष्मन्तो कुलेषु कुलदूषका आश्रमेष्वाश्रमदूषकास्तद्यथा सम्पन्ने शालिक्षेत्रेऽशनिर्विचक्रा निपतेद्यावदेव तस्यैव शालेरुत्सादाय विनाशायानयेन व्यसनाय संपन्ने वा इक्षुक्षेत्रे मञ्जिष्ठि[191]का नाम रोगजातिर्नियते[d] यावदेव तस्यैवेक्षोरुत्सादाय विनाशायानयेन व्यसनाय मा यूयमायुष्मन्तोऽनेन भिक्षुनानया भिक्षुण्या शासनं प्रमिणुत एष भिक्षुरेषा च भिक्षुणी दग्धेन धाना अप्ररोहणधर्मा अस्मिन् धर्मविनये भगवन्तं पश्यत स्थविरस्थविरांश्च भिक्षून् श्निति कुलेषु कुलप्रतिसंवेदको ब्रूयात् । 2.973 | अनुत्सहमाने [192] ज्ञप्तिं कुर्यु: | ॥ [इति] कुलदूषणम् ॥6॥ **(2,4,7) दुष्ठलारोचने । @086 2.974 | अप्रतिसंविहितानुपसंपन्नत्वयो: श्रोतु: | 2.975 | आख्यातो पाराजिकसंघावशेषयो: | 2.976 | अकृतमसम्मते: | 2.977 | अज्ञप्ते संघे । ॥ [इति] दुष्ठूलारोचनम् ॥7॥ **(2,4,8) उत्तरमनुष्यधर्मारोचने । 2.978 | सत्यतायाम् । 2.979 | अदृष्टसत्येऽनुपसम्पदि । 2.980 | नागारिकपुरस्तादृद्धिं विदर्शयेत् । 2.981 | न भिक्षुणी शास्तु: | ॥ [इति] उत्तरमनुष्यधर्मारोचनम् ॥8॥ **(2,4,9) अववादे । 2.982 | [193] स्थैर्येण चेदर्थो ज्ञप्तिपूर्वकमर्थं कुर्यु: | 2.983 | दत्तमहस्य । 2.984 | पुद्गलभिक्षुसंघाभक्तलाभस्य मिथ्यापरिणामकत्वेन भिक्षोरन्यत्राप्यनाम्ना चोक्तौ । 2.985 | अभूतार्थतायाम् । ॥ [इति] अववादप्रायश्चित्तिकम् ॥9॥ **(2,4,10) वितण्डना । 2.986 | विनयप्रतिसंयुक्तभाषमानावध्यानभूतायामुक्तौ । 2.987 | सूत्रान्तस्य दुष्कृतम् । @087 ॥ [इति] वितण्डना ॥10॥ **(2,4,11) अनुपरतावच्छेदने । 2.988 | छेदयेन्नवक[194]र्मिको वृक्षं स्तूपसंघार्थम् । 2.989 | प्राक तत: सप्ताष्टेषु दिवसेष्वतस्तस्य मण्डलकगन्धपुष्पदीपधूपबलिदानत्रिदण्डकं भाषणदक्षिणदेशनां कृत्वा या देवताऽस्मिन् वृक्षेऽध्युषिता साऽन्यद्भवनं समन्वेषत्वनेन वृक्षेण स्तूपस्य संघस्येति-करणीयं भविष्यतीत्युक्ता जानीहि वादेन । 2.990 | विकारश्चेदग्निमोक्षरुधिरस्यन्दनशाखाकम्पनपत्रशटनादिरुदृश्येत पक्षेऽत्र[195]दानमात्सर्ययो: संवर्णनिविवर्णनं कुर्यात् । ॥ [इति] अनुपरतावच्छेदनम् ॥11॥ **(2,4,12) बीजप्ररोहनाशने । 2.991 | अविनष्टतायाम् । 2.992 | अकृतकल्पबीजप्रोद्भेदयो: | 2.993 | ओशीरकादौ विनाशने । 2.994 | यथाकथञ्चित् । 2.995 | धूननेनापि । 2.996 | अवष्टम्भेनापि तृणशादपांसुप्रभृतिभि: | 2.997 | उत्सर्गादिनापि । 2.998 | वातातपेऽपि स्थापनेन । 2.999 | शुष्केऽपि स्थण्डिले । 2.1000 | तच्छन्देन स्वयमन्ये[191]न वा । 2.1001 | विनष्टो मूलीनां विनष्टापरिमाणानाम् । 2.1001 | .गण्डत: | @088 2.1002 | दुष्कृतानां प्रयोगे । 2.1003 | प्रतिप्रहारमस्यात्र भेदो न वक्तुत: | 2.1004 | अन्तत्वं विरोढत्वेऽपि निर्मुक्ते: | 2.1005 | तत्त्वमुद्यारे जलाच्छेवालकटभयो: | 2.1006 | अन्ध:संपुटितास्थिनिगिलनं कारस्य । 2.1007 | साधु स्याद्यद्ययं छिद्येतेत्युक्तोर्नियुक्ति: | 2.1008 | अकारत्वमृद्धे: | 2.1009 | तद्वत्त्वं बी[192]जान्तरत्वेन बीजस्य संज्ञने । 2.1010 | त्वक्फल्गुपाण्डुपत्रपुष्पितपुष्पपक्वफलानामर्धमृततया व्यवहार: | 2.1011 | नानपेतस्यैषां प्रकृतेर्मूलभूतस्य । 2.1012 | अर्द्धजाततयोप्तस्यासंजातमूलस्य बीजधान[यो:] | 2.1013 | क्षुप्यपर्यच्छत्रककाचिकागालचीवरादिपुष्पाणामर्द्धप्रोद्भूतत्वेन । 2.1014 | तप्तपूषादिकोरणचंक्रमणशाखाद्याकर्ष[193]णमण्डलकामा ज्ञानतदभिप्रायतायामनापत्ति: | 2.1015 | छेदने च कुशादेरापद्यवबधेन तेनासम्भवे मोक्ष: | 2.1016 | अतश्चैकेनानेकत्वे । 2.1017 | नाबीजधर्मणो दो[ष?]क्ङृत्त्वम् । 2.1018 | संस्पर्शोऽग्निना क्षति: शस्त्रनखशूखैर्म्लान्युत्पाटन उत्दलनभिदुच्छित्तिरिति कल्पा: | 2.1019 | नाबीजत्वगते कल्पनेऽपेक्षत्वम् । 2.1020 | नानग्नित्वमत्र वाष्पस्य । 2.1021 | [194] सम्यम्क्त्वसंख्यामग्निना कल्पने फलानां कल्पने समुदायरूपस्य तन्त्रीकरणम् । 2.1022 | नैकत: प्रदेशात्समुदायस्य सम्भावनोत्थानम् । 2.1023 | कृतत्वं कल्पानां भिक्षुकृत्यता । 2.1024 | भूमो चाकल्पिकायाम् । @089 2.1025 | नानभिक्षितं शीतेन वारिणा साप्ताहिकं यावज्जीवकमभ्यवहरेत् । 2.1026 | नाभिन्नमेतेन यामिकम् । ॥ [इति] बीजप्ररोहनाशनम् ॥12॥ **(2,4,13) क्षेपणे । 2.1027 | [195] द्वादशानां पुद्गलानां कर्तृत्वम् । 2.1028 | असम्मतानामपि । 2.1029 | प्रतिस्रब्धप्रयोगानां च । 2.1030 | अवध्याने वा स्वगतेनार्थेन सश्रुतं क्षेपे वा परव्यपदेशेन । 2.1031 | मौलस्य गणिते । 2.1032 | अन्यत्र दुष्कृतस्य । 2.1033 | नासमर्थमप्लस्याप्यधिवासनायामीरयेत् । 2.1034 | न स्वयमेनं द्वेष्य: कर्मणि युज्जीत । ॥ [इति] क्षेपणम् ॥13॥ **(2,4,14) आज्ञाविहेठने । 2.1035 | [201] न न गण्येयुश्चोदनताज्ञा तूष्णीं भावविहेठकोक्तपुद्गलसमुखावधायकपरव्यपदेशक्षेपकान् । 2.1036 | ज्ञापनेन । 2.1037 | भिक्ष्वाज्ञाविहेठने । 2.1038 | तच्छन्देन । 2.1039 | अन्योक्त्या दुष्कृतं तूष्णीम्भावेन । 2.1040 | न स्मरामीति च । 2.1041 | न चेद्दु:खमाख्येयम् । @090 2.1042 | तस्माद्वध्यदर्शनपरिप्रश्ने वियप तावत्पानीयंतावत्पिब विश्राम्य तावन्न पश्यामि [202] न खं वा परमार्थत: सत्त्वं नपश्यामि वध्यश्चेत्युक्तावनापत्ति: | 2.1043 | न यत्र साक्षित्वेन करणमापतेत्तत्रावस्थानं भजेत । 2.1044 | नाकृतोवघातद्वारबन्ध: साक्षेपं दद्यात् । ॥ [इति] आज्ञाविहेठनम् ॥14॥ **(2,4,15) शयासने । 2.1045 | मञ्चपीठवृशिकोचकबिम्बोपधानचतुरस्रकमिति शय्यासनम् । 2.1046 | एकान्न पञ्चाशद्व्यामास्तदुपविचार: | 2.1047 | द्वारकोष्ठकात्परिवृते । 2.1048 | तदतिक्र[203]माय विस्मृत्यापि प्रस्थानमन्तश्च स्वप्नसमापत्यादिना विपरोक्षीभाव: | 2.1049 | प्राक्संभेदात्प्रयोग: | 2.1050 | संभेदेऽतिक्रमश्च निष्ठानम् । 2.1051 | नैते कृतकारितो द्वारस्य । 2.1052 | नावलोकितभिक्षौ न संकटप्राप्तस्य । 2.1053 | कारकवद्भोग: | 2.1054 | द्वयोरेकत्र निषादे पश्चादुत्थायिन: करणीयवत्ता । 2.1055 | समं चेन्नवकस्य । 2.1056 | तुल्यतायामुभयो: | 2.1057 | अलज्जिसा[204]न्तरजीर्णग्लानानुपसंपन्नानामनवलोक्यमत्र । 2.1058 | एष विहार: पश्य चेदं शयनासं गृहाण चापावरणीदानमित्यवलोकनानि । 2.1059 | संभेदास्त्रयो वातेन परिवर्त्तनं वृष्ट्या पुटान्तरप्राप्ति[0:] दीपिकाभिश्च । 2.1060 | शयनासनत्वं सांधिकता तस्य स्वयंनियुक्तकृततोपनिक्षेपस्याभ्यवकाश इति कर्तृणि । @091 2.1061 | मौलस्य निष्ठाने । 2.1062 | प्रयोगे दुष्कृतस्य । 2.1063 | [205] एतत्तावत्कालमन्तरमन्येनाधिष्ठिते । 2.1064 | पौद्गलिके च । 2.1065 | उत्तरत्र च चतुष्के । 2.1066 | नैवास्पृश्यतायाम् । 2.1067 | पिण्डाय चेत्प्रविषज्याप्रविष्टे वातवर्षमागच्छेद्विहारस्था: प्रवेशयेयु: | 2.1068 | आहृत्य प्रविष्टमागच्छेत् । 2.1069 | नैतदर्थतायामदोषो ह्वासो वा । 2.1070 | विस्मृत्य चेद्बहुसमतिक्रान्ताध्वनो गतो वा स्मृतिं लभेत न भूय एवं करिष्यामीति चित्तमुत्पा[20 1]दयेद्वाचं च भाषेत । 2.1071 | प्रतिपथितञ्चेद्भिक्षुमारागयेदुधारायैनं प्रार्थयेत् । 2.1072 | कर्तृत्वं प्राप्ततायामत्र येन प्रतिज्ञातं प्रक्रमिषन्नावसादसंकटप्राप्तोऽभिसंक्षिपेत्शयनासनम् । 2.1073 | प्रस्फोट्य मलिनञ्चेत् । 2.1074 | अर्पयेतैनम् । 2.1075 | अवलोकनमन्य एव क्रुवीत भिक्षो: | 2.1076 | अभावे श्रामणेरस्य । 2.1077 | तस्यापि गृहपते: | 2.1078 | सर्वाभावे चतुर्दिशं [202] व्यवलोक्यापावरणीं गोपयित्वा प्रक्रामेत् । 2.1079 | अन्तरमार्गे चेद्भिक्षुं पश्येत्तं प्रदेशमस्मै ब्रूयात् । 2.1080 | द्वारे चेदन्तर्गृहोपनिमन्त्रणायां बध आगच्छेत्कुड्यस्य मूले वृक्षस्य वा निधायाध्वनि प्रविशेत् । 2.1081 | दद्युस्तत्रासनानि । 2.1082 | न स्वयमानयेयु: | @092 2.1083 | आगारिक:श्रामणेराणामेतत् । 2.1084 | अभावे चावलोक्य गृहिणमानयना[203]र्थमागमनम् । 2.1085 | स्थापयेयु: गच्छन् वयमानेष्याम इति ब्रुवत्सु । 2.1086 | नि[0:]श्रयकरणीयैस्तैरनानीतावानयने । 2.1087 | अभावे स्वयम् । 2.1088 | सर्वतायां गण्डिमाकोट्य । 2.1089 | दद्युर्विहारे । 2.1090 | निमन्त्रण्करेभ्य: स्वार्थं याच्ञ्[A]यामासनानि । 2.1091 | भिक्षुश्चेषामारक्षायै स्थापयेयु: | 2.1092 | एकान्तेऽसौ तिष्ठेत्स्वकर्म कुर्व[204]न्नवधानदानञ्च । 2.1093 | प्रक्रान्तेषु प्रवेशनम् । 2.1094 | शोचनं नाशितानां वक्कसेनाद्भि: | 2.1095 | स्नेहिनोपस्नानेन । 2.1096 | अशुचिना मृदोषाटुकेन गोमयेन वा । 2.1097 | छित्तिरशुद्धौ वातस्य । 2.1098 | गृहिणा निषाद्य प्रवेशितस्य दृष्ट: प्रवेश्यत्वम् । 2.1099 | जीरश्चेद्ग्लानो वोपधिवारिकस्य । 2.1100 | आख्येयत्वं तस्य । 2.1101 | ग्लानमवलोकयेत्सर्व: | 2.1102 | निषद्य । 2.1103 | न तत्रा[205]सनं गृहीत्वा गच्छेत् । 2.1104 | उपस्थायको ग्लानस्य तत्रासनान्युपस्थापयेत् । 2.1105 | कुशलपक्षापगच्छत्याचार्योपाध्याये न च चेदन्यथा वृद्धि: कुशलपक्षस्य पृष्ठतो गच्छेत् । @093 2.1106 | स्वयमस्मायासनं नयेत् । 2.1107 | नापृष्ट्वा गतिम् । 2.1108 | स्वयमेव चैतदानयेत् । 2.1109 | अभ्यवकाशधर्मश्रवणे वातवर्षप्रवेशनं शयनासनस्य । 2.1110 | [211] || स्वयमशक्तो गुरुतया वृत्तानां नवकै: सह परिवृत्ति: | 2.1111 | साकेन सार्धं [स्था]पयेयु: | 2.1112 | दद्युर्विहारान्तरे याच्यमानं शयनासनं वस्त्रञ्च । 2.1113 | न चेत्वृष्टिर्वर्षाशंकिता वा । 2.1114 | वातवर्ष n चेदन्तर्मार्गे स्याद्वृक्षस्य मूले कुड्यस्य वा स्थलं कुर्यु: | 2.1115 | प्रच्छादयेयुश्च वस्त्रेणैकेन प्रत्यवरेण । 2.1116 | विहारं नीत्वा वस्त्राणां शोषणम् । 2.1117 | दग्धाबुढौ च सां[212]घिकस्यापि निष्कासनम् । 2.1118 | वृत्ते स्वपात्रचीवरनिस्कासने । 2.1119 | निष्काषितस्य भिक्षुमारक्षायै स्थापयेयुरसमर्थतरम् । 2.1120 | नासाह्यतायां प्रविशेयु: ॥ शयनासनप्रायश्चित्तिकम् ॥ **(2,4,16) संस्तरे 2.1121 ॥ कृतं संस्तरमन्तर्गृहे…च्छोरयेयुरवलोक्य गृहपतिं* 2.1122 | अरणे विकोपयेयुर्वा । 2.1123 | कृतत्वमस्य शिरोन्ते पादान्ते वा कृतत्वे । 2.1124 | चीवरशोषना[213]यापि तृणप्रज्ञप्तेश्छोर्यता । 2.1125 | दानं मृगयते प्रतिज्ञातच्छोरणाय । @094 2.1126 | प्रज्ञापयेयुच्चंक्रमेषु घृष्टोतलयोस्तृणानि । 2.1127 | तेषामपि छोर्यताम् । 2.1128 | उत्सर्गे छोर्यस्य छोरणमगतस्याकरणीयताम् । 2.1129 | अन्यदा कालेन कालं प्रत्येवेक्षणं परिवर्तनञ्च । 2.1130 | स्निग्धमधुरमृत्तिकेन्वहम् । 2.1131 | अनुपक्षमन्यत्र । 2.1132 | अवबध्य[214]ज्वा वृक्षे वललम्बय चंक्रमे(यु)षु कक्षपिण्डकानां स्थापनम् । 2.1133 | कर्परे गोमयं स्थापयेत्* | 2.1134 | प्राग्गतं प्राक्प्रक्रमिष्यन्त्यस्मात्तुल्यत्वं साह्योपभोगे । 2.1135 | तत्पतीनाञ्चासांधिके वलोक्यत्वम् । 2.1136 | सांधिकविहारत्वमगडवालुकालिकताद्यात्मक:त्वं तत्र [शूच्]आदीनवयोग्यत्वं भूमे स्वयंनियुक्तकृत(त)संस्तरस्योतकर्तृणि ॥ संस्तरप्रायश्चित्तिक ॥ **(2,4,17) विहारे 2.1137 ॥ [215]भिक्षुत्वसांघिकविहारतयो: कर्तृत्वम् । 2.1138 | न चेत्तत्संबाधसंघसंक्षोभजन्मानुपशमप्रतिचिकिर्षण्[e]|. 2.1139 | परेणापि परानुवृत्या च । 2.1140 | शिक्षमाणश्रामणेरश्र्#मणेरिकाणां दुष्कृतस्य । 2.1141 | आसां च । 2.1142 | हास्येन च । 2.1143 | गृहिणामपुण्यस्य बहुन: | 2.1144 | निष्कर्षणम् ॥ वृत @095 2.1145 ॥ आरूढतायाम् । 2.1146 | भिक्षुणा सांघिकविहारस्थानस्य । 2.1147 | [211]अनुप्रस्कन्द्य मुक्त्वा ग्लान्यभयवशतामारूढौ । 2.1148 | निदर्शनमेतद्विहेठनछन्देन भिक्षोर्विहेठनानाम् । 2.1149 | अनुप्रस्कन्द्यापात: ॥ 2.1150 | सांघिकविहारोपरिष्टतलकत्वं कर्तृ । 2.1151 | न चेत्पारिणामिकत्वं फलकतद्विधछद[न]ता वा । 2.1152 | कीलपादकत्वं..[ड]चाक्रमणीयस्य । 2.1153 | मुक्त्वोत्तानताम् । 2.1154 | दत्तप्रतिपादकत्वञ्च । 2.1155 | आक्रान्तौ ॥ वृता 2.1156 ॥ [212] आहार्यपादकाहोह । 2.1157 ॥ स्वपरिभोगार्थ ततो न्यत्र । 2.1158 | सप्राणकोपभोग: ॥ 2.1159 | द्वारकोषदान संपादयेत्* | 2.1160 | अर्गडकानाञ्च । 2.1161 | वातायनानां मोक्षम् । 2.1162 | विहारस्य कर्तृत्वम् । 2.1163 | चतुष्टयस्येर्यपथानां [मा]त्रस्य । 2.1164 | न चेत्सर्वत्वेन शैल: पक्वशैलो दारुमयो वा । 2.1165 | छादनञ्चोदकत्राणेन । 2.1166 | कृतं पश्यामि निष्ठितं चेत्यनुक्तस्य [213]दानपतिना । 2.1167 | त्रयादूर्धमिष्टकापर्यायदानसंपादने । @096 2.1168 | परेणापि । 2.1169 | तद्दिने । 2.1170 | अन्यत्रापि निष्कर्दमात्* | 2.1171 | अमुक्तत्वे चोदकभ्रमाणाम् । 2.1172 | अदत्तत्वे वा खातमूलपादस्य । 2.1173 | औपरिष्टस्य वा द्वारकोशस्य । 2.1174 | निर्दोषमाद्यात्पूर्वम् । विहारप्रायश्चित्तिक: ॥ | वृत **(2,4,18) असम्मताववादे । 2.1175 ॥ अपराजितं सूत्रंविनयमातृकाधरम[214]नुनविं*शतिवर्षं नागरलपितमुपनामितकायत्वे भिक्षुण्या कृतप्रतिक्रियां भिक्षुण्यववादकं संमन्येरङ् । 2.1176 | पोषधे पञ्चदशामन्तसीम्नि । 2.1177 | अभावे सूत्रादिधरस्य प्रवृत्तप्रातिमोक्षम् । 2.1178 | तस्यापि पाराजयिकसंप्रकाशनम् । 2.1179 | गुरुधर्माणां बा । 2.1180 | पश्चिमक: क[श्चि]द्वो भगन्य: | 2.1181 | समग्रो भिक्षुणीसंघ: परिशुद्धसमवेतो नवद्यो मा[215]व: कश्चिदसंमत<<0:>>संघेन पुद्गलो ववदते संघाद्व आगच्छति पुद्गलो ववादको न व: कश्चिदुत्सहते भिक्षुरववदितुं संघाद्वो ववादानुशासनी अप्रमादेन भगिन्य: | 2.1182 | सम्पादयेतेत्यस्य । 2.1183 | मुक्त्वोत्तरधर्मप्रभाववन्तम् । 2.1184 | एकेनापि विना तस्स<>म्मतस्य च भिक्षुण्य[व]वादेन पूर्वं सम्मत..स्यासम्मतत्वम् । 2.1185 | निर्दोषमपूरौ संघस्यार्हस्य[221] ॥ याच्ञायाम् । @097 2.1186 | तस्याञ्च ॥ असम्मताववाद: ॥ वृत **(2,4,19) अस्तमिताववादे । 2.1187 | अस्तमितायाम् । 2.1188 | मुक्त्वा सर्वरात्रिकं धर्मश्रवणं भिक्षुण्यववादे । 2.1189 | न चेदपावृतद्वारस्तदा तत्भूतस्याग्रतो विहारस्य वर्षक: | | अस्तमिताववाद: ॥ **(2,4,20) आमिषकिञ्चित्काववादे । 2.1190 | कुर्याद्वैशारद्याय धर्मप्रतिपृच्छायां भिक्षो भिक्षुण्यामिषोपसंहारम् । 2.1191 | अष्कुञ्चकपरिअ[222]ट्टिक्[a]लोठकमुरूचिकानाञ्च । 2.1192 | गृह्णीतादो भिक्षु: | 2.1193 | भिक्षोरतथाभूतस्यामिषकिञ्चितकहेतोर्भिक्षुणीरववदतीति विवादे ॥ आमिषकिञ्चित्काववाद: ॥ वृत **(2,4,21) चीवरकरणम् । 2.1194 ॥ अज्ञातिकतायां भिक्षुण्या: | 2.1195 | स्युतौ चीवरस्य ॥ चीवरकरणम् ॥ वृत **(2,4,22) चीवरप्रदाने । 2.1196 ॥ दत्तौ । @098 2.1197 | अपटकप्रदाने । 2.1198 | न चेत्* मूषितायै सौभाषिणिकस्योपसंपद्यमानायै परि[223]वर्तकेन वा ॥ चीवरप्रदानम् ॥ **(2,4,23) भिक्षुणीकजलयानोढौ । 2.1199 | वाहयेयु: पाथेयम् । 2.1200 | कल्पकारकल्पकारीश्रामणेरश्रामणेरीभि: | 2.1201 | न्याय्यमितरेतरपथेयवहनं भिक्षुभिक्षुणीनाम् । 2.1202 | अन्यो न्यप्रतिग्राहणञ्च । 2.1203 | न ग्लानम् । 2.1204 | सब्रह्मचारिणमध्वनि छोरयेयु: | 2.1205 | वहेयुरेनम् । 2.1206 | एव[0]भिक्षुण्य: | 2.1207 | कुर्युरत्र परस्परं साहा[224]य्य:0* | 2.1208 | शिरोन्तग्रहणेन । 2.1209 | ग्रामप्राप्तानामदोषं प्रक्रमणम् । 2.1210 | समुदानीय ग्लानभैषज्यपिण्डपादञ्च । 2.1211 | एकं<>सरूपमुपस्थायकं स्थापयित्वा । 2.1212 | मुक्त्वो सभयतायां मार्गस्यैकसार्थपालमभिन्नप्रयाणतायामेकभिक्षुण्यापि मार्गातिवाहन् 2.1213 | प्रतिक्रोषम् । 2.1214 | प्रतितदर्धदुष्कृतम् ॥ 2.1215 | सभिक्षुणीकाध्वोरूढि ॥ 2.1216 ॥ [225]सान्तरायतायामुभयकुलस्योच्छृज्या सम्बिधौ युगपदेकनावा तिर्यक्पारसंतरणादन्यत्र । @099 2.1217 | वङ्कवटवर्तपरिहृतिकर्णयष्टिदण्डवंशावभङ्गकर्णधारवशाच्च तदर्थारूढौ प्रस्थानान्तरात्* ॥ सभिक्षुणीकजलयानोढि ॥ **(2,4,24) एकस्थाने । 2.1218 | स्त्र्येकाकितारहस्त्वमप्रवृत्तजनप्रचारतया प्रदेशस्य । 2.1219 | साधारणत्वमन्तर्व्यामता वेति कर्तृणि । 2.1220 | [221]निषदने । 2.1221 | आनिषादप्रतिष्ठापनमेतत्* | 2.1222 | एकनिषद्या । 2.1223 | भिक्षुण्यास्थाने ॥ एकस्थानम् ॥ वृति **(2,4,25) पाचितोपभोगे । 2.1224 | भिक्षुणीपरिपाचितायाम् । 2.1225 | अभूतैर्गुणै: | 2.1226 | अकृतनिमन्त्रणके । 2.1227 | कृते चातिरिक्तस्य । 2.1228 | अभ्यवहार्यस्य । 2.1229 | प्रतिपत्तिसंपत्त्या । 2.1230 | तच्छ्रुतेन वा । 2.1231 | अभ्यवहारे कण्ठेनैतदेश: | 2.1232 | ह्रासकृत्वं परार्थस्य । 2.1233 | [222]देहि चोक्ते: पिण्डाय प्रविष्टे ॥ @100 ॥ पाचितोपभोग: ॥ **(2,4,26) परंपराभोजने । 2.1234 | अधिवासयेद्भक्तोपनिमन्त्रणमन्तर्गृहे पि । 2.1235 | कालं ज्ञात्वा प्रविशेयु:न सा[t]रकालम् । 2.1236 | गण्डीं* दत्त्वा । 2.1237 | स्वपर्षदं तत्रावलोकयेत्* | 2.1238 | आकन्तुकं स्थविर: | 2.1239 | न सहसा भक्तछेदं कुर्यात्* | 2.1240 | तिष्ठेयुर्याचमाना: पानकाय । 2.1241 | समं पश्चाद्* वानुपेतचीवर[223]लाभद्वितीयनिमन्त्रणकलब्धि: | 2.1242 | भोजनीयेन । 2.1243 | अन्तर्गतेन पञ्चके । 2.1244 | अनेनैव चेदन्यत्* | 2.1245 | अग्लानस्याकृतकर्मणो नूढस्याध्वनि । 2.1246 | अधिवासनायां दुष्कृतस्य । 2.1247 | अभ्यवहारे मौलस्य । 2.1248 | समसामन्तकात्* पर्यन्तभूतं चीवरम् । 2.1249 | अध्वार्धयोजनम् । 2.1250 | अन्यत्रापि । 2.1251 | अत्र वा नौगमने वा 2.1252 [224]संमार्जनं किलिञ्ज[मा]त्रस्योपलेपो गोपिटगमात्रस्येति कर्म । 2.1253 | सांघिकता स्तौपिकत्वे चास्य । @101 2.1254 | अशक्तिर्ग्लान्यस्य परिमाणम् । 2.1255 | अनिमन्त्रणकत्वं प्रज्ञप्त्[e]0: | 2.1256 | संदर्शनस्य च । 2.1257 | असत्वं विहेठनकृतस्य । 2.1258 | सांधिकस्य [चा]तदौद्देशिकस्य निक्षिपे चान्यत्र पञ्चके । 2.1259 | धर्मत्वमस्य । 2.1260 | ग्रहणे प्यन्यस्य स्वीकरणं दु:भिक्षो [225]आवत्संपत्तिनिमन्त्रणकानाम् । 2.1261 | भुक्तिश्च । 2.1262 | दानं बा । 2.1263 | a<>भिरुचिसंभावने दातुर्द्वित्रिग्रासाभ्यवहारादूर्धं गृहपते यं भिक्षु: पिण्डकेन विहन्यते नुमोदम्बा<>स्मै ददामीत्यभिरोच्य ॥ परंपरभोजनम् ॥ **(2,4,27) आवसथपरिभोगे । 2.1264 ॥ अनेदंधर्मक: सगृहिस्वामिको सर्वपाषाण्डिक आवासथ: | 2.1265 | अग्लानस्याप्रवारितस्य दानपतिना ॥ 2.1266 [231] || भुक्तिवतस्तदीयमभ्यवहारं मौलस्य । 2.1267 | उषितवतो वासे दुष्कृतस्य । 2.1268 | अस्वामिकश्च <<|>> 2.1269 <<|>> तीर्थ्यवत्त्वमत्रैदं प्रव्रज्यस्य । 2.1270 | ज्ञातेश्च ॥ आवसथपरिभोग: ॥ @102 **(2,4,28) अतिरिक्तग्रहणे । 2.1271 ॥ प्रवारयत: | 2.1272 | अप्ररिमितम् । 2.1273 | अकृतयथासुखस्य । 2.1274 | गृहिण: | 2.1275 | अर्धपञ्चमानां पक्वत[ण्डु]लमागधकप्रस्थापरिमाणानां [232] प्रस्थानामुत्सृज्य व्यञ्जनमूर्धं सहापि सहायप्रत्यंशेन पिण्डपात: | 2.1276 | अभ्यवह्रिकतावुत्कृष्य । 2.1277 | अत्र दुष्कृतस्य् 2.1278 | परकृते च । 2.1279 | अन्यथानापत्ति: | 2.1280 | असंष्कृतस्य च । 2.1281 | ग्राह्यात्प्रभूतञ्चेत्भिक्षुं संविभजेत ॥ द्वित्रपात्रपूरातिरिक्तग्रहणम् ॥ **(2,4,29) निरिक्तकरणे । 2.1282 ॥ भुञ्जीद्यावदाप्तम् । 2.1283 | नोत्तिष्ठेत्विप्रकृतामिष: | 2.1284 | यावतोस्ता[233]वतो यस्य कस्यचिदालवणमभ्यवहार्यस्यादाने तद्विधत्वम् । 2.1285 | स्थानोत्सर्ग<<0:>>प्रवारणम् । 2.1286 | निषण्णस्य । 2.1287 | विप्रकृतमूलखादनीयाद्यामिषस्य । @103 2.1288 | मूलगण्डपत्रपुष्पफलखादनीयेभ्यो न्यपइयाच्च कल्पिकमसंसृष्[ट]मकल्पिकेनाभ्यवहार्यमभिसंभवनीयप्रदेशस्थस्य प्रतिग्राहयतो निवाणं कृत्वा । 2.1289 | देहीत्यस्येतत्* | 2.1290 | [234]गच्छेत्यपि । 2.1291 | भुक्तमिति च । 2.1292 | न च तावत्शब्दोपसन्धाने । 2.1293 | पर्याप्तमित्यपि । 2.1294 | स्थानस्य कला[च]इकया ऊर्धमसंपादकत्वे यवाग्वा: पेयत्वम् । 2.1295 | तर्पणस्याप्रज्ञायमानपंचाङ्गुलस्य । 2.1296 | अप्रतिग्राहणत्वं विहेठनस्य । 2.1297 | न बहि:सीमानभिसंभावनीयप्रदेशानग्रतस्[th]e निरिक्तकरणस्योत्[th]आनं? | 2.1298 | नापाणिस्था[0]क[235]रणीये । 2.1299 | अकरणीयत्वमकल्पिकस्य संसृष्टस्य वा तेन । 2.1300 | अनुत्सृष्टस्य स्थानस्य कर्तृत्वम् । 2.1301 | कृतवतो पि संकल्पमभोजने । 2.1302 | याचितस्य । 2.1303 | गच्छ तवैव भवत्विति वचनं करणम्* | 2.1304 | यथासुखं परिभुंक्ष्वेत्येके । 2.1305 | द्वित्रानभ्यवहृत्यालोपम् । 2.1306 | न निर्वृतक्रिय: परिभुञ्जीत्* | 2.1307 | भु न्जितान्यस्य कृतनिरिक्तम्* ॥ [231] वृत्* @104 **(2,4,30) एकासनभोनजे । 2.1308 ॥ प्रवारितत्वाकृतनिरिक्तत्वयो: | 2.1309 | अभ्यवहृतौ । 2.1310 | आमिषमात्रस्य । एकासनभोजनम् ॥ वृत्* **(2,4,31) प्रवारितनियोगे । 2.1311 ॥ नियोगे स्यां भिक्षो: ॥ प्रवारितनियोग: ॥ वृत **(2,4,32) गणभोजने । 2.1312 ॥ प्रतिनियतभक्तावासेकेभ्यो न्यैरन्त:सीमस्थैर्भिक्षुभि: संघभूतैरसहभक्ततायाम् । 2.1313 | सहितस्य । 2.1314 | सहभोक्तृतया । 2.1315 | त्रयादिना । 2.1316 | भिक्षूणां यद्विधस्याची[232]वरद्वितीयभक्तलब्धेरनूढस्य च नावा । 2.1317 | महासमाजादन्यत्र । 2.1318 | अन्यास्यानिदं लिङ्गप्रव्रजितभक्तात्* | 2.1319 | अभ्यवहार्[e] स्थिततत्रागन्तव्यताना<>न्त:सीमास्थानामपि पृच्छयागतत्वम् । 2.1320 | भुक्तिरर्धातिक्रम: | 2.1321 | संचारणे स्तोकस्यापि । 2.1322 | यस्य कस्यचिदेकभक्तत्वम् । @105 2.1323 | न गमिकागन्तुकग्लानतदुपस्थायकोपधिवारिकादन्यो य[233]वनोपन्वाहारादभुक्ततायां म ? सर्वैरुत्कृष्ट्य भुञ्जीत्* | | गणभोजनम् ॥ **(2,4,33) अकालभोजने । 2.1324 | स्वमध्याह्नाह्नपर्यन्तारुणोत्गत्यन्तरमकाल: | 2.1325 | तत्वे वृत्* | 2.1326 | खादनीयभोजनीयाभ्यवहारे ॥ अकालभोजनम् ॥ **(2,4,34) सन्निहितवर्जने । 2.1327 | पूर्वभक्ते प्रतिग्राहितं पश्चात्भक्ते तत्र यामातिक्रान्तमिति सन्निहितम् । 2.1328 | नोद्गृहीतं* गिलेत्* | 2.1329 | न पक्वमुषितं बान्त:सीम्नि । 2.1330 | भिक्षुपक्वञ्च । 2.1331 | सो त्र पाको य आमस्य । 2.1332 | तत्वममृदूनां प्राक्त्रिभागोत्स्विन्नत्वात्* | 2.1333 | वर्णपरिवृत्तेर्मृदूनाम् । 2.1334 | द्रवाणां द्वितीयमुत्थितत्वात्* | 2.1335 | n[A].इना कल्पकरणं न पाक: | 2.1336 | न जन्मा[य]त्तनिर्मितत्वं वासस्यानुषितत्वम् । 2.1337 | प्रदेशस्थतयापि पात्रस्य तत्भूमिपक्वता । 2.1338 | न पक्तुस्त[235]त्गतत्वेनम् । @106 2.1339 | नाग्नेरपात्रत्वम् । 2.1340 | न ततो निष्कृष्टनिर्गतयोस्तत्त्वम् । 2.1341 | वासत्वमुपविचा[r]अस्य । 2.1342 | व्यामम् । 2.1343 | ऊर्धञ्च वियतस्संभाव्यस्य । 2.1344 | अभ्यन्तरस्य च । 2.1345 | तत्वं पुरान्तरस्योपरिष्टस्य । 2.1346 | नान्याधिष्ठितत्वे न्यवासत्वम् । 2.1347 | न यावज्जीविकानामुत्गृहीतान्त:पक्वभिक्षुपक्वेषु तत्प्रतिशेधे संशितत्वं का[241]लं प्रति । 2.1350 | अर्धामिषत्वं परिशुद्धे । 2.1351 | पानादयो मलस्यास्ये । 2.1352 | बहिरस्य गोमयेन मृदा वा परिघृष्टोदकेन सम्मार्गो निर्मादनम् । 2.1353 | अन्तद्वित्रोदकगण्डूषछोरणम् । 2.1354 | निर्मादितत्वमाशयतो द्वित्रवधिकं दाने विस्वनतो पि पात्रस्य । 2.1355 | निर्दोषं विरलने । 2.1356 | निष्परिगोधे च संस्पर्शे । 2.1357 | प्रक्षालितस्य च त्रिरुषगोमयमृत्तिका[242]न्यतरेणास्निग्धतायाम् । 2.1358 | अपनेयत्वमुत्थितस्य । 2.1359 | तस्यैव प्रदेशपरिगोधे प्रक्षाल्यत्वम्* | 2.1360 | नि:स्नेहतायै स्निग्धस्य च घटादेर्गम्भीर उदके हृदे निधानम् । 2.1361 | आमत्स्यकच्छपमण्डूकशिशुमारवुल्लकैर्निर्लेहाधारणम् । 2.1362 | दारुतो पि नि:स्नेहतापत्ति: | 2.1363 | निर्मादने नि:स्नेहितस्योषाटुकेन गोमयेन वा शुद्धत्वम् । @107 2.1364 | अर्धत्वम्* [243] लवणक्षारकलुषोदकभूतस्य लवणादे: | 2.1365 | कल्पमानता च सर्वस्याकाले । 2.1366 | असत्त्वमकरणे लवणक्षारयो: स्वकार्यस्य । 2.1367 | उत्पत्तौ प्रतिबिम्बस्योत्तरस्य । 2.1368 | कटकफलेनाम्भस: स्वाच्छयोपगमनं । 2.1369 | क्षारेण सक्तुपिण्ड्या । 2.1370 | स्नेहनमविशरणायास्या: | 2.1371 | नाप्रज्ञायमानस्य सत्संख्य[244]त्वमाकरेष्वनुप्रविष्टस्य । 2.1372 | प्रदेशव्यवकरे तस्यैवापनेयत्वम् । 2.1373 | चञ्चुना काकेन स्पृष्टतायां सामन्तकस्य । 2.1374 | न तत्संयुक्तधारा स्पृष्टौ न तस्य स्पृष्टता । 2.1375 | न भ्रान्त्या स्मृतिप्रमोषेण वा । 2.1376 | नाभ्यां च्यावितस्य स्थापने । 2.1377 | स्वल्पतरमन्तरं स्थानमुपनयेत्* | 2.1378 | न वैतरिके नोद्गृहीतत्वं प्रतिग्राहित वा । 2.1379 | नानयेत्प्रतिग्रा[245]हणार्हसम्बन्धस्य ग्रहणम् । 2.1380 | सम्बद्धत्वं तेनान्तरवादिसंबद्धतायाम् । 2.1381 | एकत्वं सन्निहितप्रतिगृहीतोत्गृहीतेषु तुल्ययो संवरेणाभिन्नदृष्ट्यो: | 2.1382 | परेण चावरस्य । 2.1383 | गृहिवत्स्त्रीपुंसयो: परस्परम्* | 2.1384 | श्रामणेरिय स्पृष्टवा गोपनात्तद्वद्दोषकारी । 2.1385 | न सापेक्षेण दत्तस्योत्सृष्टत्वम् । 2.1386 | अर्धत्वं निरपेक्षोत्सृष्टस्य सापे[241]क्षतायां तस्मान्नेतद्याचेत । @108 2.1387 | न गृह्णीत जानङ् । 2.1388 | नाकल्पिकत्वं भागनयने स्पृष्टौ नीतस्य प्रवेशने तद्रूपेषु प्रत्ययेषु । 2.1389 | वाहासनं शकटे वर्ज्यत्वम् । 2.1390 | पूरणे पि । 2.1391 | ग्लानाधिरोहे च । 2.1392 | कर्णस्य नावि । 2.1393 | आसनस्य च तद्धारणार्थस्य । 2.1394 | सांधिकौषधयोश्चोद्वलतोर्घट्टनापनयनेनाग्निनिर्वापणेन चीवरकर्णकादि[242]भिर्वा तदानेनेत्यादौ प्रयतनम् । 2.1395 | कल्पिकमसम्पत्तौ विधेर्नदीसंतारणार्थं नेतरि च संप्रापणार्थमुद्गृहीतमभावे न्यस्य पथ्यदनम् । 2.1396 | उत्साहनमभावे वाढुरस्य दानपते: | 2.1397 | वहनमसम्पत्तौ स्वयं 2.1398 | संपादनञ्च तत एव दानपरिवर्तग्राह्यस्य । 2.1399 | भोज्यत्वमस्याप्यसंपत्तावन्यस्य । 2.1400 | अप्रतिग्राहितस्य च प्रतिग्राहकाभावेऽस्य चान्यस्य वा[243]कृतभक्तच्छेदस्य । 2.1401 | प्रथमे ह्ने व्याघ्रमुष्टे: | 2.1402 | द्वयो: द्वितीये । 2.1403 | तृतीये यावदाप्तम्* | 2.1404 | भोज्यत्वं फलानामकाले प्यकृतकल्पानामप्यप्रतिग्राहितानां च । 2.1405 | निर्भक्तस्य । 2.1406 | तैव्र्ये क्षुद: | 2.1407 | मूलानाञ्च । 2.1408 | स्वयं च पातनोत्पाद्यते साह्यत्वं च । @109 2.1409 | उत्तरकौवरप्रसिद्धे: सर्वत्राप्रतिग्राहीतोप[244]भोगादौ प्रारिप्सायामभिध्यानं । 2.1410 | न करके पानीयं पिबेत्संभवे हस्तनिर्मादनपत्रयो: | 2.1411 | असम्भवे चाप्रतिग्रस्तम्* | 2.1412 | नास्य सजलतायामपि तत्त्वं* भजेत्* | 2.1413 | त्रैविध्यमस्य पिधानके । 2.1414 | काष्ठमयं शैलमयं मृन्मयमिति । 2.1415 | धारयेत्करकस्थालकम् । 2.1416 | काष्ठमयं शैलमयं वा । 2.1417 | निर्दोषं भा[245]जनत्वोपयोगे पत्राणामप्रतिग्राहितत्वम् । 2.1418 | अविशेषो त्र मुक्तामुक्तयो: | 2.1419 | उपयोजनमसम्भवे न्यस्यामुक्तानाम्* ॥ [इति] सन्निहितवर्जनम् ॥34॥ **(2,4,35) प्रतिग्राहितभुक्तौ । 2.1420 | भुञ्जीत त्यक्तमाशयतो दात्रान्यप्रतिग्राहकाभावे स्वयं प्रतिगृह्य । 2.1421 | सम्मुखान्त:सीम्न्यतिसंभवनीये प्रदेशे वस्थिते नोत्तानपाणिना काये तत्संबद्धे चोद्ग्रहणसमर्थतोऽनुपसं[251]पन्नादमनुष्यादपि दित्*शेयाङ्गेन तत्सं*बंधेन चोत्सृष्टस्य प्रतीष्टि: प्रतिग्रह: | 2.1422 | जैगुप्स्यतायां जनपदस्योपनिक्षिपेत्युपदर्शिते मण्डलकेऽपि । 2.1423 | एक्यं पात्रतदधिष्ठानयो: | 2.1424 | गोचर: शाखामर्कटानां न ततस्तान् प्रत्यनभिसंभवनीयत्वं भूमे: | 2.1425 | न फलानां पञ्चपीठिकोत्संगपात्राधिष्ठानै: प्रतिग्रहप्रतीष्टेरन्याय्यत्वम्* | 2.1426 | [252] नि:श्रितैरेषां प्रत्यवेक्षणं तूष्णींभावेन । 2.1427 | समप्रवृत्तिं चारकं* रोचयेयु: | @110 2.1428 | न्याह्यं भिक्षोश्चारकत्वं प्रतिग्राहित्वस्य । 2.1429 | घृततैलमधुफाणितघटांश्चारयंस्तृणपत्रप्रभृतिश्चीवराणि व्यवदध्यात्* | 2.1430 | पृथक्चार्ये ज्येष्ठमध्यमकनीयसां करणम्* | 2.1431 | पृथक्कृत्य मृष्टाम्राणां चारणं*| 2.1432 | चारकस्याचार्य उपाध्यायो वा प्रति[253]गृह्णीयात्* | 2.1433 | अप्राप्यप्राप्तावनन्तरस्थान: | 2.1434 | अनेकत्वे यावतामासनमुक्त्वा प्रतिग्रहीतुं शक्ति: | 2.1435 | लुठितस्य शक्यतायां स्वयममुक्त्वा स्थानं ग्रहीतुमध्वंस: प्रतिग्राहस्य । 2.1436 | स्पृष्टस्य च मक्षिकाकीटिकादिभि: | 2.1437 | अन्येनास्य मुक्तस्य भिक्षुणा । 2.1438 | ध्वंशकृन्मूषिक: | 2.1439 | न प्रतिग्राहि[254]क:तप्रतिग्रहणमन्याय्यम् । ॥ प्रतिग्राहितभुक्ति:] ॥ वृत ॥35॥ **(2,4,36) अप्रतिग्राहितभुक्तौ । 2.1440 | अप्रतिग्राहितायाम् । 2.1441 | उत्सृज्योदकदन्तकाष्ठमाहार्यस्य । 2.1442 | मुखेनाभ्यवहारे । 2.1443 | अनुत्तरकुरौ । 2.1444 | प्रतीष्ट्यद्ग्लानो नुपसम्पन्नेन भोजनमभाव उपसंपन्नस्य । 2.1445 | भोजयेदनुपसंपन्नम्* | ॥ [इति] अप्रतिग्राहितभुक्ति: ॥36॥ @111 **(2,4,37) प्रणीतविज्ञापने । 2.1446 | क्षीरं दधि नवनीतं मत्स्यं मांसम्* वल्लूरा [255] इति प्रणीतभोजनम् । 2.1447 | एतत्कर्तृत्वमज्ञातिगृहीता च दातु: | 2.1448 | स्वविज्ञप्त्याभ्यवहृतौ विज्ञप्तौ कारितत्वे चास्या दुष्कृतस्य । 2.1449 | अग्लानस्याकृतयथासुखप्रवारणस्य । 2.1450 | तस्माल्लभमानस्यापि चेदन्यल्लूहं प्रणीतं वा समं प्रकृष्टं वा विज्ञप्ति: | 2.1451 | अर्धतास्मिङ् लूहस्य । 2.1452 | यथासुखप्रवारणत्वं भिक्षयादाय निर्गतेन [251] तूष्णीम्* तिष्ठत: प्रतिक्षिप्तो वा तत्किं* याचस इति । प्रस्नस्य ॥ [इति] प्रणीतविज्ञप्तनम् ॥37॥ **(2,4,38) सप्राणकोपभोगे । (क) विभङ्गगतम् । 2.1453 | स्वोपभोगार्थत्वे प्रवृत्तिप्रवर्त्तणयो: | वृत । 2.1454 | सप्राणितायाम् । 2.1455 | उदकं सर्प्पिस्तैलमधुफाणितक्षीरदधिनवनीतशुक्तशुलुकदधिमण्डकांचिकफलखाद्यकादेरुपयोज्यस्य । 2.1456 | दृश्यै: | 2.1457 | मृतौ । 2.1458 | प्रतिप्राणि उपभोग: शरीर उपयोग: | 2.1459 | तद्यथा [252] स्नानं* पानं* दन्तकाष्ठविसर्जनं* हस्तपादप्रक्षालनं* | 2.1460 | उपकार्ये स उपयोगो य उपकरणेषु । 2.1461 | अभ्यवहार्यपात्रचीवरस्थानदन्तधावनाग्निप्रभृतीनि शरीरोपकरणानि <<| 2.1462 |>>तेषां मृद्गोमयरङ्गतृणकाष्ठप्रभृति । @112 2.1463 | तेषु उपयोगस्तद्यथा निर्मादनं भावनं* रञ्जनं* सेक: सम्*मार्ग उपलेप: | 2.1464 | यूषमण्डयवागू[253]नां कारणम् । 2.1465 | बन्धमोक्षयोरुदकमार्गस्य । 2.1466 | काष्ठप्लवयो: क्षेपाकर्षणोत्पाटनानाम् । 2.1467 | अकपलसकादन्येन रोमविधादिना स्नानं* | 2.1468 | तेनास्य हि रिक्तप्राणकधातावुदक इत्यपि प्रयोगा: ॥ सप्राणकोपभोग:, विभङ्गगत: ॥ (ख) क्षुद्रकादिगतम् । 2.1469 | धारयेद्दण्डपोण* | 2.1470 | दत्तप्रत्येष्ट्यभाण्डोत्त्माकाशावस्थाप्याकीर्यमाणपव्यजलप्र-[254]त्येष्ट्यपवित्य असम्*<>यमार्थय लहकण्टकरस्त्रिदण्डस्तदाख्य: | 2.1471 | स्थानार्थं जलस्यास्तृते: परिश्रावणे दानम् । 2.1472 | वालुकया गोमयेन वा । 2.1473 | धारणपात्रस्य वा । 2.1474 | मृत्ताम्रमयोरन्यतरस्य । 2.1475 | त्रिदण्डयष्ट्यामस्य बन्धनम्* | 2.1476 | सम्*गृह्य रन्ध्रे सूत्रकेण पूर्वस्य । 2.1477 | उत्तरस्य श्लक्ष्णसृङ्खलिकया । 2.1478 | धारणमस्य । 2.1479 | कम्पिक[255]या मुहुर्मुहुरतानेस्त्रपरिश्रावणस्य पराघात: | 2.1480 | अल्पप्रयत्नेन र<>णं* | 2.1481 | धारणमस्य । @113 2.1482 | मृदस्ताम्रस्य वा । 2.1483 | कुम्भकृत्येतदधोनाडिषु पुस्करवदन्तरविवरं* | 2.1484 | नदुकस्यैषु शोधकत्वम् । 2.1485 | परिश्रावणमुपस्थापयेत्* | 2.1486 | खल्लगं धर्मकरंकं मोचनपट्टकं वा । 2.1487 | आत्युहायां कल्पिकजलस्य सम्*[261]भावदायाञ्च करककुण्डिकाभ्यामेतत्तद्वत्त्वम् । नानेन विनाजनपदचारिकञ्चरेत् । 2.1488 | न सान्तरेण सार्द्धम्* | 2.1489 | तद्रूपश्चेत्प्रत्यय: क्षमयित्वा कार्यकरणे स्तित्वमास्तित्वम् । 2.1490 | तस्मात्तद्वत्त्वमत्र दाने प्रतिज्ञाते न्येन । 2.1491 | नैतज्जनपदचारिकायां वियुक्तौ दानाप्रतिज्ञाने संश्रयेत्* | 2.1492 | नाविघातकृदन्तरसंचा[262]रश्चारिका । 2.1493 | क्रोशपञ्चकस्यैतत्त्वम् । 2.1494 | न प्रमील्य गतस्य स्थाने तद्वत्त्वाभावे कामज: | 2.1495 | नैकेनानेकस्य तद्वत्त्वासंपत्तिरासंघात्* | 2.1496 | नाविघातकृत्त्वं शीघ्रस्रोतस: | 2.1497 | क्रोशमनु गच्छतोऽस्यामनुस्रोतोऽनुसंहितं* प्रत्यवेक्षणात्तेन प्रवृत्ति: | 2.1498 | सम्भेदश्चेदत्रोदकान्तरेण प्राक्तत: | 2.1499 | व्यामस्य परित: प्रत्यवेक्षितत्वम् । 2.1500 | चक्षुषा [263] शुद्धत्वमुदकस्य शुद्धि: | 2.1501 | प्राकृतेन । 2.1502 | निष्कम्पत्वे प्रत्यवेक्षणमरजस: | 2.1503 | पूर्णत्वे घटस्य । @114 2.1504 | नातिकृयासंख्यामत्र चिरतां कुर्यात । 2.1505 | तूलिकया सुकरं प्राणकानां दर्शयनं* श्लक्ष्णया । 2.1506 | नैनां क्लमके ध्वन्या किरेत्* | 2.1507 | नान्याम्* | 2.1508 | प्राणकपतनम् । 2.1509 | चेत्प्रदीपे तत्करणेनास्य प्रच्छादनम्* | 2.1510 | पञ्जरं वंशवि[264]दलिकानां शुक्लवस्त्रस्य वेष्टिमभ्रपटलेन वा तदाख्यम् । 2.1511 | शताक्षश्च । 2.1512 | आद्यकृतित्वा कर्परं वा घटादेश्छिद्रितम् । 2.1513 | न वालपाशेन सर्पं बध्नीयात्* | 2.1514 | अछटाशब्दं कृत्वा भद्रमुखादर्शनपथे तिष्ठेति वदेत्* | 2.1515 | अस्थितावजपदकेन दण्डेन शनैष्कुम्भे कुण्डके वा प्रक्षिप्य छिद्राणि कृत्वा मुखं पिधाय निष्कासनम् । 2.1516 | [265] असंमत्तौ पट्टिकया लोठिकया मुरुचिकया वा रजुपाशेन वा नतुके वेष्टितेन ग्रीवायां बद्ध्वा । 2.1517 | प्रक्षेपेऽप्येषां विनयोग: | 2.1518 | न दवे च्छोरयेत्* | 2.1519 | आशयप्रवेश तिष्टेत्* | 2.1520 | नदुके यूकानां स्थापनम्* | 2.1521 | शुसिरे तस्य । 2.1522 | शाद्वले मत्कुणानाम् । 2.1523 | शीतले वा । 2.1524 | मोचनघटिकाया: पूर्वावतार[261]णार्थं* वारणम् । 2.1525 | तेनैव वा परिश्रावणेनावतारणम्* | 2.1526 | मोचनं परिश्रावणस्य लग्नप्राणकापनीतावुपाय: | @115 2.1527 | भावनं मलस्य । 2.1528 | शोष्यणं यौ?न्यानुपगते: | 2.1529 | निष्पीडनस्य द्वयेऽप्यस्मिन्नुपकरत्वम् । 2.1530 | निरावद्यालंभप्रत्ययसंघपुद्गलपरिश्रावणप्रस्रवणप्रत्ययेन प्रवृत्ति: | 2.1531 | आसूर्योदयात[262]गृह्णीतो दपानयो: प्रत्यवेक्षितानुवृत्ति: | 2.1532 | पादधावनिकां रिक्तामुल्लोच्य पूरयेत्* | 2.1533 | उपस्थापयेद्<>न्यभाण्डम्* | 2.1534 | भाण्डगोपकस्य तद्गत: सांधिके व्यापार: | 2.1535 | नात्र दानग्रहणयो: नान्तर्भाव: | 2.1536 | दानं गृहिणे याचितकत्वेन । 2.1537 | परिभुक्तस्य तत्सत्वे । 2.1538 | नानेन दानपतीनां विहारे देयत्वस्य नोक्तता [263] नवस्य भिक्षवे निद्देयत्वेन । 2.1539 | भाण्डार्थे लयनसनियोजनम् । 2.1540 | पृथक्त्वेन मृत्ताम्रभाण्डिकयोर्निक्षेप: | 2.1541 | उपस्थापनं पानीयस्य । 2.1542 | न यत्र क्वचन स्थापनम्* | 2.1543 | मण्डपस्य तदर्थं करणम् । 2.1544 | दक्षिणपश्चिमे विहारस्य पार्श्वे भ्यन्तरत: | 2.1545 | वातायनमोक्षेष्टकास्तरदानोदकभ्र[264]ममोक्षद्वारकरणकवाटकटकदानं* | 2.1546 | वंश्रस्य च परिश्रावणस्थापनार्थम् । 2.1547 | काष्ठ(m)मञ्जिकासु स्थापनम् । 2.1548 | इष्टकपिण्डिकायां वा । 2.1549 | आधारकेषु । @116 2.1550 | चौक्यं पानीयभाण्डमापारिभोगोकार्थात्कुर्यात्* | 2.1551 | शुचि । 2.1552 | पानीयञ्च पेयम्* | 2.1553 | नाकल्पिकैरेनधस्तचीवरैश्चारयेत्* | 2.1554 | [265] कालेन कालमुदकभाण्डानामन्त:शोचनम्* | 2.1555 | गम्भीराणामुशीरकुर्वकेन पत्रवैभङ्गुकैर्नत्रकेन वा यष्ट्यामुपनिबद्धेन । 2.1556 | नातो रम्वृत्वमामिषोपदेहस्य । 2.1557 | शोषणञ्च । 2.1558 | तदा विघातार्थमपहतत्वेन । 2.1559 | निश्रयकरणीयानामुदकगतो व्यापार: | ॥ सप्राणकजलसंबद्धक्षुद्रकादिगत: ॥38॥ [271] | वृत **(2,4,39) निषदने । 2.1560 | प्रवृत्तावउन्मुखे वा । 2.1561 | सन्निपाते । 2.1562 | स्त्रीपुन्सयो: | 2.1563 | गृहित्वे । 2.1564 | अन्यस्थानतायाम् । 2.1565 | योग्यत्वे च । 2.1566 | निरस्यत्वे संप्रयुक्ते: | 2.1567 | प्रत्यक्षकल्पेन निषदने । | सभोजने निषदनम् ॥ @117 **(2,4,40) स्थाने । 2.1568 ॥ स्थाने रह:कल्पेन । 2.1569 | सावरणस्य । 2.1570 | न चेत्भयवशात 2.1571 | दुष्कृतस्यासम्वेद्यसम्वेतृत्वे । 2.1572 | अवधाने [272]च स्थानान्तरे । 2.1573 | गोचरान्तात्* दृष्ते: स्थानान्त: | 2.1574 | अन्तर्गतत्वं गङ्जस्य । 2.1575 | भिन्नत्वम्* गृहान्तरस्य । | सभोजनस्थानम्* ॥ **(2,4,41) अचेलदाने । 2.1576 ॥ स्त्रिया: पुरुषस्य वा । 2.1577 | उत्सृज्य ज्ञातिं* प्रव्रजापेक्षं* ग्लानञ्च । 2.1578 | अनिदंलिङ्गप्रव्रजितस्याचेलकस्य काये कायसम्बद्धे वा । 2.1579 | खादनीयभोजनीययो: [|] 2.1580 | स्वस्य [273]तस्य च । 2.1581 | उत्सृज्य पापगदृष्टिगताद्विवेचनार्थताम् । 2.1582 | स्वयं दाने । 2.1583 | अकल्पिकयो: दुष्कृतम् । 2.1584 | दापने । 2.1585 | सम्विभागे च । @118 | अचेलदानम् ॥ **(2,4,42) सेनादर्शने । 2.1586 | युद्धाभिनन्दिसेनदर्शनार्थतया । 2.1587 | उत्सृज्य राजदेवीकुमारामत्यभटवलाग्रनैगमजानपदोक्तिम्* | 2.1588 | अन्तरायोपपातवशताञ्च । 2.1589 | [274]प्रस्थापितस्य । 2.1590 | उपविचारान्तातिक्रमे दृष्टौ । | सेनादर्शनम्* ॥ **(2,4,43) सेनावासे । 2.1591 | विनैते तत्र रात्रिन्दिवद्वयपरिपूरेरूर्धं वासे । 2.1592 | अनिमित्तञ्च पूर्वत्रापि । |सेनावास: ॥ **(2,4,44) युद्धाङ्गप्रत्यनुभवे । 2.1593 | युद्धाङ्गानां कर्तृत्वम् । 2.1594 | अनान्तरायवशगतस्य । 2.1595 | समस्तव्यस्तानाम् । 2.1596 | सज्जीकृतानाम् । 2.1597 | मौले मोलस्य । 2.1598 | दुष्कृतस्य प्रयुक्तौ । 2.1599 | [275]असज्जीकृतानाम् । @119 2.1600 | उभयत्रापि दुष्कृतस्यैव । 2.1601 | स्पृष्टिरुद्यूथनं प्रस्थाय दर्शनार्थमुपविचारान्तातिक्रमे दृष्टिरिति मूलानि । 2.1602 | न्यूनत्वमनुद्यतत्वे । 2.1603 | न हस्त्यश्वकुक्कुटलावकवर्तकस्त्रीपुरुषयुद्धादि कुर्यात्कारयेन्निरीक्षेत वा । | युधाङ्गप्रत्यनुभव: ॥ **(2,4,45) प्रहरणे । 2.1604 | कलुषचित्ततया । 2.1605 | कायतन्नि:सृष्टसम्बद्धैर्येन [271]केनचिदन्तत: पादाङ्गुष्ठसर्षपतूलिकभि: प्रहृतौ । 2.1606 | भिक्षो । 2.1607 | परस्य । 2.1608 | उत्तरेषु त्रिषु । 2.1609 | स्पृष्टो । 2.1610 | प्रतिनिपात्यम्* | 2.1611 | अनिपाते दुष्कृतम्* | 2.1612 | नान्यत्र प्रहर्तव्ये न्यत्र प्रहरेत् । 2.1613 | न स्तम्भे प्रहारं दद्यात्* | 2.1614 | न भित्तौ भूम्यां वृक्षे न्यत्र वा । | प्रहरणम्* ॥ **(2,4,46) अवगुरणे । 2.1615 | प्रहारावगुरणे । 2.1616 | प्रतिद्रव्यम् । @120 | अवगूरणम् । **(2,4,47) अवद्यप्रतिच्छादने । 2.1617 | [272]पाराजयिकसंघावशेषयोरुत्सृज्यास्पर्शश्रामण्यब्रह्मचर्यान्तरायसंघसंक्षोभाशंकवशताम्* | 2.1618 | प्रतिछादने । 2.1619 | अन्ते होरात्रस्य । 2.1620 | प्राग्दुष्कृतम्* | 2.1621 | अन्य<>श्वापत्ते: | | अवद्यप्रतिछादनम्* ॥ **(2,4,48) भक्तच्छेदकारणे । 2.1622 ॥ सं*चिन्त्य मुक्त्वा रोगप्रतिकृयार्थ तां गृही दातृभक्तछेदस्य कारणे । | भक्तछेदकारणम्* ॥ **(2,4,49) अग्निवृत्ते । 2.1623 ॥ [273]न सिं*हं*स्पृशेत्* | 2.1624 | शास्तृधर्मसंघसब्रह्मचारिणां धर्म्यकरणीयार्थतापेक्षा पात्ररंगकर्मणोश्च समयाधिष्ठानम्* | 2.1625 | अधितिष्ठेत्* दीर्घम्* | 2.1626 | क्रीडायां चरपरया चन्द्रसूर्यालातचक्रादिकरणतश्च । 2.1627 | अग्निना । 2.1628 | अनधिष्ट्:0तिसमयस्य अग्लान्यवशतास्थस्य स्पृष्टौ । 2.1629 | स्वयन्नियोग[274]तो वा । 2.1630 | प्रज्वालनिर्वापणस्पृष्टास्पृष्टेन्धनसम्ववधानयुक्तनिष्कर्षणाङ्गारसमावर्तननिष्कर्षणेषु । @121 2.1631 | अर्धास्तमित्वं कुकूलस्य । 2.1632 | ज्वालानाञ्च । 2.1633 | समवधाननिष्कर्षणे तत्रेन्धनस्याग्न्यन्तरवृत्तम्* | 2.1634 | केशरोमास्थिनखखेटसिं*घाणकवान्तविरिक्तमुत्गमाषतिलतैलमधु-सर्पिषामर्धेन्धनत्वम् । 2.1635 | अन्यस्य [275]करणीये न्यस्यैत्यधिष्ठानमर्धाधिष्ठानम्* ॥ ॥ अग्निवृत्तम्* ॥ **(2,4,50) छन्दप्रत्युद्धारे । 2.1636 ॥ भिक्ष्वर्थार्थे कर्मणि । 2.1637 वृत्[त]स्य मतदानस्य प्रत्युद्धारार्थायां वापि ॥ ॥ छन्दप्रत्युद्धार: ॥ **(2,4,51) [शयने] 2.1638 ॥ नाचन्द्रसूर्यालोकवत्यववरकदेशे शयीत । 2.1639 | मुक्त्वा ग्लान्यग्लानोपस्थानवशताम्* | 2.1640 | प्रायश्चित्तिकमत्रेत्येके । 2.1641 | अर्धत्वम[281] ॥ निपत्ते: पृथक्त्वञ्चाह्न: | 2.1642 | यत्भूय: परिवारितमगारपर्यन्त: | 2.1643 | तत्गतत्वं संबद्धस्य तत्*द्वारपार्श्वोपचारस्यागारभूतस्य । 2.1644 | पुरान्तरस्य च तत्गतद्वारस्यानन्तरस्य च । 2.1645 | न सोपचारात्परस्य लयनमात्रात्पृथग्भूताध्यासितस्य । 2.1646 | अर्धत्वं वृक्षमूलकुड्यशुशिर….वूर्तमूलानाम् । [इति शयनप्रायश्चित्तिकम् |] @122 **(2,4,52) स्त्रीसहस्वप्ने । 2.1647 | सगहनानां स्त्री[282]सहस्वप्ने । 2.1648 | अध्वनो त्र कुक्कुटस्योत्पात्य निलयने न्तरमभूतत्वम् । 2.1649 | सर्वस्य सान्तरसंचारस्य निरनगारान्तरत्वे छदनस्यैकत्वम् । 2.1650 | पृथक्त्वम्* स्वभागगतबन्धनबद्धत्वे द्वारस्योपचारस्यापि । 2.1651 | तद्वद्रक्षितत्वं भिक्षुणापत्ते: | 2.1652 | गुप्तत्वञ्च स्वामिना मातृग्रामस्य । 2.1653 | उद्धृतत्वञ्च नि:श्रयणे: पुरान्तरे । 2.1654 | हासो नगारत्वे न्यभूतात्* | [इति स्त्रीसहस्वप्नम्] **(2,4,53) अनुपसंपन्नसहस्वप्ने । 2.1655 | [283]अनुपसंपन्नेन सार्धमगारे त्रितीयस्यां रात्रो स्वप्ने । 2.1656 | अन्ते । 2.1657 | प्राक्दुष्गृतं निर्दोषमध्वपरिश्रान्तस्य क्लान्तौ । 2.1658 | यथास्यान्ते पि । 2.1659 | अकल्पिनि च भिक्षोर्करणीये तत्संपादकेन सार्धं* ग्लानस्य तदुपस्थायिनश्च । 2.1660 | श्रामणेरेण च तद्वत: सन्निहिततायां तत्रावासे पापभिक्षो: कृतकुर्वत्तन्निवासप्रयत्नस्य । 2.1661 | उपगतो [284]पश्चिमकालयोर्द्वयोराद्ययोर्मासयोर्वर्तमानस्य । 2.1662 | नोर्धमस्य वस्त[v]यत्वम्* | 2.1663 | अकार्यत्वं पूर्वोपगते: | 2.1664 | अरक्षत्वं प्राग्* | @123 2.1665 | नैषो नुपस्थापितम्* श्रामणेरमुपस्थापयेत्* | 2.1666 | मिद्धोपपातेनाध्वनि श्रामणेरमभिप्लुप्तं* पुरत: कृत्वा गच्छेत्* | 2.1667 | बुभुक्षितश्चेत्सानुकालं दद्यादस्मै तदाहारम्* | 2.1668 | पुनश्चेद्वेलायां तदा[285]पि । | अनुपसम्पन्न: सहस्वप्न: ॥ **(2,4,54) दृष्टिगतानुत्सर्गे । 2.1669 ॥ तथाहं भगवतो धर्मदेशितमाजानामि यथा<>आन्तरेयिकधर्मा उक्ता भगवतो प्रतिषेव्यमाने<>लमन्तरायायेत्यादि प्रवृत्तवचनतावसर्गे जैगुप्स्यमत एनं कुर्यु ज्ञापनेन । | दृष्तिगतानुत्सर्ग: ॥ वृत । **(2,4,55) उत्क्षिप्तानुप्रवृत्तौ । 2.1670 | तथा विदितप्रक्षिप्तस्याप्रतिकृ<>तायां भिक्षो: | 2.1671 | उद्दे[281]शदाने । 2.1672 | परिप्रच्छन्निकायाया: | 2.1673 | सनि:श्रयस्य । 2.1674 | अनुशासन्या: | 2.1675 | अववादस्य । 2.1676 | आविष्करणे दृष्टे: | 2.1677 | आमिषसंभोगे । 2.1678 | उपस्थापनस्वीकृतो । 2.1679 | अगारे च सहस्वप्ने । 2.1680 | अन्ते रात्रे: | @124 2.1681 | अन्यथा वासं स्यन्दने<<|>> 2.1682 <<|>> मुक्त्वा ग्लान्यदृग्विवेचनगतेनार्थेन । | उत्क्षिप्तानुप्रवृत्ति: ॥ **(2,4,56) नाशितसंग्रहे । 2.1683 ॥ [282] प्रवृत्ततद्वचनानुत्सर्गे स्रामणेरं नाशयेयु: | 2.1684 | ज्ञप्ते चतुर्थस्य ते कर्मण इति पूर्वत्रोत्तरत्रनाशनीयस्य ते इत्युपक्रमं ज्ञप्ति<<0:>> कृता नि<<0:>>सृजेदमेवंरूपं पापकं दृष्टिगतं प्रथमा कर्मवाचना कृता द्वितीयेति प्रत्येतदन्तमस्मै भिक्षुणा श्रावयेयु: | 2.1685 | <>नारतावुत्तरं कुर्यु: | 2.1686 | नाशिततायां श्रमणोद्देशस्य । | नाशितसंग्रह: | **(2,4,57) अरक्तवस्त्रोपभोगे । 2.1687 |[283]नील्या गैरिकेन वल्कलेनेत्यनुपरक्तस्य स्ववासस: | 2.1688 | अन्तत: पात्रवस्यकस्थाविकापादचोडकायबन्धनानां प्रावरणादौ परिभोगे । 2.1689 | न निकायान्तरीयस्य पुन: कल्पनीयत्वम् । 2.1690 | नाछिन्नस्य गृहिणा । 2.1691 | न महारङ्गरक्तं प्रावृत्तिं भजेत् । 2.1692 | नागारिकस्य । 2.1693 | भजेद्विहाराभ्यन्तरे प्रतिछातितस्य का[284]षायेण । 2.1694 | साधारणत्वमध्वनि याचितप्रावरणस्य । 2.1695 | साहायकै: भिक्षुश्रामणैरै: | 2.1696 | एकत्वे वृद्धान्तादारभ्य यावत्संभावनामुपरिदानम् । @125 2.1697 | नानवच्छिन्नमपरत: प्रावृत्यं चंक्रम्येत । 2.1698 | अन्वाक्रामेदुपनिमन्त्रित: पुण्यकामेन नवमाछिन्नदशात्पराहत्यानित्यतामनसिकारेण । | अरक्तवस्त्रोपभोग[0:] | **(2,4,58) उद्धर्षवस्तुगते । 2.1699 <<|>>[285]स्पृष्टोस्पर्शनयो: कर्तृरत्नमस्वम् । 2.1700 | तत्सम्मतञ्च । 2.1701 | शस्त्रमेतत्संग्रामावचरं भाण्डञ्च गन्धर्वावचरम् । 2.1702 | प्राप्तं योग्यत्वमुपयोगाय मूलस्य । 2.1703 | दुष्कृतस्याप्राप्तम् । 2.1704 | मुक्त्वा स्वीकाराना अनुगत<> द्रव्याविनाशचित्तस्य विहारतदुपचारगतम् । 2.1705 | न तदुपेक्षेत । 2.1706 | सप्ताष्टान् दिवसनेतदुपविचारे प्रक्र[291] ॥ ष्यन् पांसुना वैभङ्गुकैर्वा छादयेत । 2.1707 | नासमुदितचिन्नाय स्वाम्यहमिति ब्रुवते दद्यात्* | 2.1708 | अनागमे स्योधं सांधिकै गञ्जोपनिक्षिपेत्* | 2.1709 | आषष्ठमासपर्यन्ता धारयेत्* | 2.1710 | ऊर्धमनागतौ यत्भूमौ बुद्धसांधिकयोर्लब्धिं* तत्रोपयुक्ति: | 2.1711 | अयोग्यत्वे क्रयनं योग्यस्य तेन स्थावरस्य । 2.1712 | तदा चेत्स्वाम्यागच्छेदनुज्ञानमाया..य[292]निछते दद्यु: | 2.1713 | वृद्धिञ्चेत्मृगयेदेतदेव न बहु मन्यसे यदस्माभि: परिपालितमिति ब्रूयु: | 2.1714 | घटितविद्धतायां मण्यादेर्योग्यत्वम् । 2.1715 | हर्षकटककेजूरहारार्धाहारत्वविनिवेशे च । 2.1716 | वीणावेणुवल्लरिमहतिमुत्घोषकानां सतन्त्रीकत्वे । @126 2.1717 | वदत्तायां शङ्खभेरीपटहमुरवाणाम् । 2.1718 | धनुष: सगुणत्वे । 2.1719 | तत्वे शील्येकतो धारककुन्तडा[293]भाणे र्धानाम् । 2.1720 | शरनाराचार्धनाराचानां सफलत्वे(0:) | 2.1721 | सधातुकत्वे प्रतिमाया: | 2.1722 | निघोषमस्या: शास्तृसंज्ञामुपस्थाप्य । 2.1723 | काचमणिपलालमालकाण्डवीनिकतलमडुकपिञ्जनकतुलिकाकाण्डानामर्धत्वम् । 2.1724 | अयोग्यत्वं सुवर्णपिण्डस्य । 2.1725 | गोपयित्वोत्रासे गृहीत्वा वानुपरोधे स्वस्य सांधिकम्* [294]स्तौपिकञ्च हिरण्यसुवर्णमपक्रमणम् । 2.1726 | स्राद्धेन श्रामणेरेण वा । 2.1727 | अभावे स्वयम्* | 2.1728 | खननमत्र । 2.1729 | अपगते दानम्* | 2.1730 | उत्पाट्य तद्वत्* | 2.1731 | निर्दोषममानुषभवने पुण्यनिर्जातं चेदेषां रत्नमयं भूमिसोपादानादि । 2.1732 | भोजने च भाजनमसम्भवे न्यस्य । 2.1733 | शयनासनम्* च निषादे । 2.1734 | गच्छेद्यानेन । 2.1735 | धर्मार्थ[295]वशतया । 2.1736 | नाटोपवता । 2.1737 | न जीर्णग्लानाभ्यामन्य: | 2.1738 | निषीदेद्धर्मश्रवणार्थं रत्नमये सिं*हासने पराहत्यानित्यानित्यतामनसिकारेण । 2.1739 | निवेशने चागारिकीयाणीति संप्रेक्ष्य तत्प्रज्ञप्तौ । @127 2.1740 | सुवर्णखचितकांकणिकावृतेषु वस्त्रेषु । 2.1741 | अत्र च मणिप्रत्युप्तेषु सुवर्णरूप्यखचितेषु । प्रवेशयेयुरेतानि । 2.1742 [291]नाकल्पिकत्वमुपस्थापितशास्तृसंज्ञानामागारिकश्रामणेराभावे बुद्धप्र<>कृतेर्धर्म्यार्थवशतया स्पृष्टौ । 2.1743 | त द्रव्यस्य च । 2.1744 | नाभरणप्रावृत्तिं भजेत्* | 2.1745 | धारयेत्* मुद्रां* | 2.1746 | अप्रावरणिकीम्* | 2.1747 | त्रपुताम्ररितीकं सजतुकाष्ठशैलमृद्दन्तशृङ्गेभ्य: | 2.1748 | चिह्नं सांधिकायां मध्ये चक्रं पार्श्वयोर्मृगावधस्ताद्विहारस्वा[292]मिनो नाम(0:) | 2.1749 | पैङ्गलिकायामस्थिसंकलाशिरकपालं वा । 2.1750 | न फणिकया शिर प्रसाधयेत्* | 2.1751 | निदर्शनमेषा । 2.1752 | नादर्शेन मुखं पश्येत्* | 2.1753 | उदकात्* | 2.1754 | अनापत्तिरुदकप्रत्यवेक्षणार्थतायां व्रणवलीपलीपलितदर्शने पूर्वोत्तरनिमत्तोद्ग्रहणइ <<|>> 2.1755 <<|>>न त्र्यार्षं भजेत्* | 2.1756 | न रोचनाम्रक्षणम्* | 2.1757 | न गन्धै: | 2.1758 | भजेत पादयोर्गन्धा[293]ङ्गददानं पुण्यार्थिनाम्* | 2.1759 | न तस्य पुरतोपनयेत्* | 2.1760 | नैभि:रक्त: संघे सन्निपदेत्* | 2.1761 | न गृहीभ्यो धर्मं देशयेत । @128 2.1762 | न कुलान्युपसंक्रामेत । 2.1763 | स्नानमन्ते भाजेत । 2.1764 | प्रतिगृह्निनतैनाम । 2.1765 | पुष्पमालाञ्च । 2.1766 | चैत्यै विनियोग: | 2.1767 | श्रावकस्यापि । 2.1768 | अनभिमतो दातु: शिरोन्ते पादान्ते वा । 2.1769 | a[294]सम्मुखे द्वारस्य । 2.1770 | भित्तौ । 2.1771 | लम्बनं मालाद्याशूच्यामत्रावतूसितायां कण्टके वा । 2.1772 | चक्षुष्यं सुगन्धीति कालानुकालं घ्राणम्* | 2.1773 | न ब्रह्मसूत्रप्रावृत्तिं* भजेत्* | 2.1774 | न सूत्रकस्य । 2.1775 | मूलवाहौ चिकित्सार्थस्य भजेत वामे । 2.1776 | न यत्र क्वचन छोरयेत । 2.1777 | सशेषं चेत्* चीवरकर्णके (S)कुञ्चके वा बन्धनम् । 2.1778 | न चेत्* स्तम्भस्य[295]शुषिरे कुड्यस्य वा निक्षेप: | 2.1779 | न नृ(i)र्तगीतवादितमाचरेत्* | 2.1780 | न शिक्षयेत्* | 2.1781 | नोपसंहरेत । 2.1782 | न दर्शनायोपसंक्रामेत्* | 2.1783 | न भिक्षुण्या नृर्तिं कारयेत्* | 2.1784 | गुर्यात्शास्तृगुणसंकीर्तने त्रिदण्डकदाने च स्वरगुप्तिं* | @129 2.1785 | शिक्षेतैनां प्रतिगुप्तिप्रदेशे । 2.1786 | न संचग्घनसंक्रीडनसंकिलिकिलायनौद्धत्यद्रवकायताड्यानि कुर्यात्* [301] | 2.1787 | नौद्धत्याभिप्राय: कायवाचो विकुर्वीत । 2.1788 | भागशो व्यवकरे संसर्ग: | 2.1789 | नब् हाजनसंचारकेनाभ्यवहृतिं* कुर्यात्* | 2.1790 | नाअ वतंसकं ग्र[थ्न्]ईयात । 2.1791 | नामुञ्चेत । 2.1792 | न लालाटिकमनुप्रयच्छेत । 2.1793 | न समावस्थायां वाचेत्* | 2.1794 | न जवनप्लवने कुर्यात्* | 2.1795 | नोरुवाहुमत्स्यपरिवर्तकं परिवर्तेत्* | 2.1796 | न जलशिक्यि[302]कां विध्येत । 2.1797 | न जलमण्डुकभेरिके वादयेत्* | 2.1798 | न दकपिच्छिलिकां पिच्छिलेत्* | 2.1799 | न हस्तिक्रुञ्चिताश्वहेषितर्षभगर्जितमयूरकोकिलरुतानि कुर्यात्* | 2.1800 | न मुखशंखडुड्डुकभेरीवादनम्* | | उद्धर्षवस्तुगतम्* ॥ **(2,4,59) स्नाने । 2.1801 | शिष्टादध्यर्धतो ग्रीस्मस्य पूर्वतश्च वर्षाणां मासात्* | 2.1802 | अचीवर<>द्वितीय<>लब्धो यद्विधस्य । 2.1803 | अनुद्धूतस्य [303]वातेन । 2.1804 | चीवरकर्णकेरणम्* ॥ तत्पर्यन्त: | @130 2.1805 | अनववृष्टस्य । 2.1806 | अस्य बिन्दुद्वयनिपात काये । 2.1807 | अन्यदा पञ्चदशादस्नानदिवसादर्वाक्[s]नाने । 2.1808 | अभिषेकेण वावगाहनेन वा । 2.1809 | नाभिप्राप्तौ । 2.1810 | पुरस्ताद्दुष्कृतम्* | 2.1811 | सर्वत्र समयेष्वनधिष्ठाने । 2.1812 | नार्थान्तरपरो जालानुभव: स्नानम्* | 2.1813 | तस्मादुत्त[304]रणं संचेतितया मूर्छितसेकेष्वनापत्ति: | 2.1814 | मन्येताष्मपरान्तकेष्वस्याभावम् । 2.1815 | न संभवे परस्योत्स्वासकल्पं संश्रयेत्स्नातप्रायश्चित्तिकम् ॥ **(2,4,60) तिर्यग्*वधे । 2.1816 | वधकचित्तेन तिरश्च: प्रहृतौ <<|>> 2.1817 <<|>> तदान्यदा वा तन्निदानं मृतौ दुष्कृत(कृ)त्वं सत्वाविग्रभस्य । | तिर्यग्वध: ॥ **(2,4,61) कौकृत्योपसंहारे । 2.1818 ॥ न त्वमुपसंपन्न: पराजयिकमस्यापन्न इत्याद्यर्थ भिक्ष्वर्थेन कौकृत्योपसंहृतौ [305]भिक्षो: | 2.1819 | अस्पर्शोत्पादनचित्तेन । 2.1820 | हास्येनापि । 2.1821 | अनुत्पत्तावपि । 2.1822 | कौकृत्यस्य । @131 2.1823 | अन्येन दुष्कृतम् । | कौकृत्योपसंहार: ॥ **(2,4,62) प्रतोदने । 2.1824 ॥ भिक्षो: | 2.1825 | अङ्गुलिमुष्ट्यरत्निस्कन्धशीर्षपार्श्वपृष्ठकट्यूरुजंघाजानुपादाङ्गुष्ठादिभि: प्रतोदनत: स्पृष्टौ विकिरणचित्तेन <<|>> 2.1826 <<|>> तस्माद्व्रणमशपिल्पतिलकरोमावर्तादि दर्शनेनापत्ति: | 2.1827 | एके वानेक[301]त्वे निपात्यस्य । | प्रतोदनप्रायश्चित्तिकम्* ॥ **(2,4,64) द्रवहर्षणे । 2.1828 ॥ जलविषयक्रियानुष्ठाने । 2.1829 | अवतीर्णस्य निमज्जनोन्मज्जनतीरान्तरसंचारानुप्रतिस्रोतोव्यायामजलभेरिकामाअण्डुकवादनशिक्यिकावेधचक्रवाडवज्रककूप कावर्तकरणलेखा अर्षणाकानां मौलम् । 2.1830 | ऋटिप्यकादानस्य दुष्कृतम् । 2.1831 | गोलघटवर्धनी शरावे । 2.1832 | क्षोलसूपयू[302]षमण्डे च सत्यमपि तप्ततायाम् । 2.1833 | अजलहर्षणे च । 2.1834 | तद्वत्तत्भूतकारणम् । 2.1835 | औद्धत्यरतप्रत्यनुभवछन्देन । 2.1836 | तस्मात्प्रह्लादनछन्देनावतारा<>दावनापत्ति: | 2.1837 | तरणशिक्षायां तिर्यगायतं वा व्यायामे । @132 2.1838 | जिह्लादयिषया तप्तेषु लेखकर्षणे । | द्रवहर्षणम्* ॥ **(2,4,65) स्त्रीसहशय्यायाम्* | 2.1839 ॥ मातृग्रामेण सार्धमेकस्मिनागारे मिद्धावक्रान्तौ [303]निशयाम् । 2.1840 | अन्ते: | 2.1841 | प्राग्दुष्कृतम् । 2.1842 | कुक्कुटिप्रमाणमेतत्कृत्वे न्त: | | स्त्रीसहशय्या ॥ **(2,4,66) भीषणे । 2.1843 | हासप्रेक्षयापि भिषणछन्देन भयनिमित्तोपसंहारपूर्वकं विज्ञपने । 2.1844 | भयंकरस्यामुको यमिति भिक्षो: परेणाप्यनुत्पत्तावपि भयस्य । 2.1845 | मौलममन आपस्य । 2.1846 | तद्यथा प्रेतपिशाचकुम्भाण्डकटपूतनत्वा[304]ख्यापिनाम्* कीटनं कीटकीटानामङ्गारिका<>नां दग्धस्थूणानिभानां रूपाणाम् । 2.1847 | सिं*हव्याघ्रद्वीपिकोकपटररुभ्रष्टोरोकाशब्दानाम् । 2.1848 | उच्चारप्रस्रावस्थवतकटगन्धानाम् । 2.1849 | किटककिं*लं*जकुतपस्पर्शानां । 2.1850 | मन आपस्य दुष्कृतम् । 2.1851 | तद्यथा देवनागगन्धर्वयक्षकिन्नरमहोरगत्वख्यापिनाम् । 2.1852 | धनिश्रेष्ठि[305]सार्थवाहादिरूपानाम् । 2.1853 | वीनादिशब्दानाम् । @133 2.1854 | अगुरुचन्दनकुंकुमतमालपत्रगन्धानाम् । 2.1855 | पट्टपटप्रावरांशुकदुकूलकोट्टम्वकस्पर्शानाम्* | 2.1856 | उत्सृष्टसंवेगा<>र्थताम् । 2.1857 | तस्मात्संवेजनार्थं नरकतिर्यक्प्रेतमनुष्यकथादावनपत्ति: <<|>> <<|>> भीषणम्* ॥ **(2,4,67) गोपने । 2.1858 | इदं प्रव्रजसंतकपात्रचीवरपोणिकाकंसिका[311] | कायबन्धनादिश्रामणकजीवितपरिस्कारनिधाने । 2.1859 | निधापने च । 2.1860 | उत्सृष्टहितकामतया । | गोपनम् ॥ **(2,4,68) दत्तोपजीवने । 2.1861 ॥ दत्तस्य भिक्षोर्निर्देयं चीवरस्य विना तदनुज्ञानं परिभोगे । 2.1862 | न चेदस्य तन्निदानं प्रीतेस्सम्भावना । | दत्तोपजीवनम् ॥ **(2,4,69) अस्वाख्याने । 2.1863 ॥ ध्वन्सनछन्देन बिक्षोर्विनिधायसंज्ञा संघावशेषापतनस्य विज्ञप्तौ । 2.1864 | लेशना[312]पि । | अस्वाख्यानप्रायश्चित्तिकम् । @134 **(2,4,70) स्त्रीसहगमने । 2.1865 | कामतो ध्वन्यूढौ । 2.1866 | प्रतिक्रोषम् । 2.1867 | प्रतितदर्धं दुष्कृतस्य । 2.1868 | उत्सृज्यातियात्रयन्तीं* | 2.1869 | नष्टञ्चेनमध्वनो ध्वन्यवतारयन्तीं* | 2.1870 | अशक्तस्य वा निर्वोढुम्* | | स्त्रीसहगमनम् ॥ **(2,4,71) स्तेयसहगमने । 2.1871 ॥ ग्रामघातकैश्चोरै: शुल्कभञ्जकैर्वा वणिग्भि: | 2.1872 | कापटिकै: स्तेयप्रव्रजितै: दुष्कृतम् । | स्तेय[313]सहगमनम् ॥ वृत । **(2,4,72) ऊनोपसंपादने । 2.1873 | ऊनविं*शतिवर्षतायामुपसंपाद्यस्य । 2.1874 | उपाध्यायत्वेनोपसंपादने । 2.1875 | नासावेनं पूर्णतां न पृच्छेत्* | 2.1876 | नान्ये । 2.1877 | नानिर्ज्ञायैनामुपसंपादयेयु: | 2.1878 | सर्वथा परिपूर्वणविं*शतेरुपसंपादो रूढि: | 2.1879 | इतरस्य परिपूर्णसंज्ञतायाम् । 2.1880 | अमत्यस्मितिविमतिषु च । @135 2.1881 | ज्ञाने च [314]ध्वन्स: | 2.1882 | न चेदद: प्राप्तपूरे: | 2.1883 | अपि गर्भाधिकमासकै सा(व)र्धं* | | ऊनोपसंपादनम् ॥ **(2,4,73) भूम्युद्*घाते । 2.1884 ॥ खननखाननयो: | 2.1885 | मृत्भुव: | 2.1886 | मुक्त्वा चतुरङ्गुलमात्रकीलकनिखननं नवकर्मिकस्य न[क्ष]त्रप्रयोगेनासन्निहितकल्पकारस्य । 2.1887 | जातिक? चेत्मौलम् । 2.1888 | न चेत्* दुष्कृतम् । 2.1889 | त्रीन्मासां पर्युषितासंहति: पूर्वा । 2.1890 | [315]वृष्टिकान्तारं चेत्* | 2.1891 | षडन्यदा । 2.1892 | नाभूत्वं? कन्थायां मन्येत्* | 2.1893 | प्रभूत्येन समुदायेषु<>क्षणां<> प्रभावकत्वम् । 2.1894 | तस्मात्कात्स्न्र्यमेव स न्यूनान्यत्र वृतायाम् । 2.1895 | नष्टतादग्धत्वे । 2.1896 | अर्धत्वं नष्टस्य । 2.1897 | चटितकानां च पृथिवीपर्पटककूलकन्थातल्लेपानाम् । 2.1898 | गडकवालुकाद्यधिक्ये व । 2.1899 | क्रियाणाञ्च । @136 2.1900 | की[31 1]लोत्पाटनलेखकर्षणमृत्कणाकर्षिगोमयोत्पाटनपंकाकम्पनतल्लग्नगोलाद्युत्पाटनलोणिकाशातनात्मिकानाम् । 2.1901 | विगोपनमतेरत्रैतत्* | 2.1902 | तस्मात्गणनन्यसनाद्यभिप्रायस्यानापत्ति: | | भूम्युत्घात: | **(2,4,74) प्रवारितार्थातिसेवायाम्* | 2.1903 ॥ नातियाचेत्* | 2.1904 | युक्तमनारोचितकालस्य तदसंभावनायां प्रतीष्टभोजनगृहोपसंक्रमणं* | 2.1905 | उद्योज[312]नञ्च परिवेषणे तिपत्तौ कालस्य । 2.1906 | न तत्वं व्यजनस्याद्रियेत्* | 2.1907 | स्वीकुर्यात्प्रत्येकप्रवारणाम् । 2.1908 | सप्रवारणे पि संघे । 2.1909 | सर्वकालां च । 2.1910 | विना मर्यादाव्यवस्थापनेन प्रवारितवतो न्यथा पौन:पुण्येनात्यर्थतया चोर्धमकृतप्रवारणाच<> चतुर्थमासपरिसमाप्तेरूर्धं प्रज्ञप्ताभ्यवहृतौ । 2.1911 | विज्ञप्तौ दुष्कृतम् । 2.1912 | [313]अनापत्ते ग्लान्ये । 2.1913 | ज्ञातो? च । 2.1914 | पृथक्त्वं पूर्वस्य विभ्रमात्* | 2.1915 | अप्रवारितदोषकारित्वं तस्य । 2.1916 | पुरस्तादपि येन न प्रवारित: | | प्रवारितार्थातिसेवा ॥ वृत्* | @137 **(2,4,75) शिक्षोपसंहारप्रतिक्षेपे । 2.1917 | अभिज्ञातायाम् । 2.1918 | आख्यातु: | 2.1919 | शिक्षायाम् । 2.1920 | अस्यान्ते शिक्षितस्य मित्याख्या दयमानायामुद्देशेन वा भिक्षुणा न शि[31 4]क्षिष्यामीत्येतत्कारणभावेन निवेदयितुरज्ञतामुत्भावयतो वचनस्योदाहृतौ । 2.1921 | सौत्र्यां दुष्कृतस्य । | शिक्षोपसंहारप्रतिक्षेप: ॥ **(2,4,76) उपश्रवगते । 2.1922 | भिक्षोरधिकरणसंप्रधारणस्य भिक्षुभिरुपश्रुत्यर्थमुत्सृज्योपशमनछन्देनावधाने । 2.1923 | प्रतिसंवेदनायां शब्दस्य दुष्कृतम् । 2.1924 | अर्थस्य मौलम् । 2.1925 | क्षोपकरणप्राह्व्येण चेत्* | 2.1926 | अर्थान्तर[315]वशायामुपश्लिष्टौ चेतनादूर्धं पदच्छटोत्काशनशब्दादिभि:रचेतयतो न चेत्मुग्ध: शमार्थी वा नियतमातृतायां पात: | 2.1927 | न कलिमुपोद्[v]अलयेत्* | 2.1928 | नोपशृणुयात नैनं कुर्वन्तमनुपरिवात्य तिष्ठेत्* | 2.1929 | नोपशान्त्यै न प्रयतेत्* | | उपश्रवगतम्* ॥ **(2,4,77) सामग्रीभङ्गे । 2.1930 ॥ ज्ञप्त्यादिकर्म<> संनिपतितस्यानवलोक्य भिक्षुं प्रक्रान्तौ [321] ॥ श्रवणोपविचारातिक्रमे मूलम् । @138 2.1931 | पुरस्तात्* दुष्कृतम् । 2.1932 | विनार्थेन युक्तेनापक्रान्तौ । 2.1933 | कृतत्वे ज्ञप्ते: | 2.1934 | अधर्म्य <> च कर्मण: | 2.1935 | श्रवणदेशानतिक्रमेच्छायामनापत्ति: | | समग्रीभङ्ग: ॥ **(2,4,78) अनादरवृत्ते । 2.1936 | स्थानगमनशयनासनविहारग्रहणभाषतद्विपर्ययादेरुपनीतस्यार्थास्यानादराद्विना धर्म्यसंज्ञप्तिदाने व्यति[322]क्रान्तौ । 2.1937 | भिक्षुसंघेन मौलम् । 2.1938 | आचार्योपाध्यायै: दुष्कृतम् । 2.1939 | अधर्म्यत्वे ज्ञप्ते: तत्वं कथावपातनस्य । 2.1940 | सुखं संघस्य तद्व्यवहारक: | 2.1941 | संघवदबुद्ध: | 2.1942 | न राजार्हङ्संघस्थविराणामाज्ञां कोपयेत्* | | अनादरवृत्तम्* ॥ **(2,4,79) मद्यपाने । 2.1943 ॥ पाने मदनीयस्य <<|>> 2.1944 <<|>> च्युतिरस्य तत्त्वात्क्वाथे <<|>> 2.1945 <<|>> विद्यते खोलवक्कसभक्षणे[323]तत्प्रवेश: | 2.1946 | अर्धत्वं किण्वपिण्डिकायाम् । @139 2.1947 | मदनीयानां मूलगण्डपत्र(प)पुष्पफलानां मद्यगन्धरसानां वा मदयितृणां पेयानाम् । 2.1948 | निर्दोषो वर्णमात्रेण मद्यस्य सदृशम्* | 2.1949 | प्रयोगवत्गण्डूषधारणगात्रम्रक्षणे । 2.1950 | ग्लान्येनापत्ति: | | मद्यपानम् ॥ वृत । **(2,4,80) अकालचर्यायाम्* | 2.1951 | अकालतायाम । 2.1952 [324] अनवलोकितसत्भिक्षो: | 2.1953 | ग्रामप्रवेशे । 2.1954 | न चेदत्यात्ययिककार्यसन्निपात: | 2.1955 | अन्यत्र सञ्चारे त्र दुष्कृतम् । 2.1956 | अभावे त्र भिक्षोस्तद्वत्भिक्षुणी । 2.1957 | अस्या: श्रामणेर: | 2.1958 | अस्य शिक्षमाणा । 2.1959 | तस्या: श्रामणेरी । 2.1960 | असत्वमबोद्धु: | 2.1961 | सीमान्तरस्थोत्क्षिप्तान्यपक्षाणाञ्च । 2.1962 | रिद्ध्या त्वनापत्ति: | | [325] अकालचर्या ॥ **(2,4,81) कुलचर्यायाम्* | 2.1963 ॥ चतुर्थादावकाले कुल उपसंक्रमणे । @140 2.1964 | तन्मुखिकया च संघोपनिमन्त्रणेनास्मदानागमनवशात्परिवेषोऽतिपात्य इत्यपरिप्राप्य दातरि तृतीयप्रभृतौ । | कुलचर्या ॥ वृत । **(2,4,82) राजकुलरात्रिचर्यायाम्* | 2.1965 | अप्रभातत्वे । 2.1966 | अन्त्यारुणस्यैतदत्रानुत्गतत्वम् । 2.1967 | अन्त:पुरनिवासस्थानसम्बद्धतायाम्* | 2.1968 | [321]अतदा प्रस्तुतावपि । 2.1969 | प्रतिरात्रि । 2.1970 | तत्कीलोपविचारान्तो तदादि: <<|>> 2.1971 <<|>> एवं राजकुलनगरयो: | 2.1972 | राजकुलस्थानेन च । 2.1973 | नागरेण दुष्कृतम् । 2.1974 | तदर्थता चेत्* | 2.1975 | द्वितीयञ्चेदत्रावद्यम् । 2.1976 | न चेद्राजदेविकुमारामत्यान्तरायविनयनवशेन । 2.1977 | ना(न)नुश्राव्य राजकुलं प्रविशेत्* | | राजकुलरात्रिचर्या । **(2,4,83) शिक्षापदद्रव्यताध्याचारे । 2.1978 | [322]वर्तमाने प्रातिमोक्षोद्देशे नुभूतवतद्वयस्यासंविग्नेन मनसा संप्रति मया ज्ञातमयमप्यत्र धर्मो विद्यत इत्यस्योक्तौ । 2.1979 | अन्यव्यञ्जनेनोद्देशे साधारणिं* प्रति दुष्कृतम् । @141 2.1980 | सौत्र्याञ्च<> भाषमाणायाम् । 2.1981 | अनापत्तिरसाधारणीं* | 2.1982 | असत्कृत्य प्रातिमोक्षोद्देशश्रुतिमुपनयन्तं संवेजयेयु: | | शिक्षापदद्रव्यताध्याचार: | **(2,4,84) सूचीगृहकसंपादने । 2.1983 | [323]दन्तास्थिविषाणमयसूचीगृहककरणकारणे । 2.1984 | कृतलाभपरिभोगयोरनापत्ति: | 2.1985 | नापृष्ट्वाभिन्नतां देशनां प्रतिगृह्णीयात्* | 2.1986 | अदेशितत्वमभित्वा चेत्* | 2.1987 | उत्तरेष्वप्येतत्पञ्चप्रछेदोपसंहितम् । 2.1988 | उद्दालेन द्वितीये । | सूचीगृहकसंपादनम्* ॥ **(2,4,85)पादकसंपादने । 2.1989 ॥ न निकटपादिकायां खट्वायां शयीत्* | 2.1990 | न [324]शय्यास्थानगतमञ्चानुसहिते प्रदेशे पादौ प्रक्षालयेत्* <<|>> 2.1991 <<|>> सन्निहितपदत्राण: | 2.1992 | अन्यश्च मुक्त्वा शिर: पादान्तौ । 2.1993 | नोच्चशयनमहाशयने निषीदेन्निपद्येत्* | 2.1994 | कुर्वीतासम्भवे न्यस्य पूर्वमन्तर्गृहे । 2.1995 | कल्पेत्* सप्रतिपादके शय्यां <<|>> 2.1996 | न पीठातिपीठे निषीदेत्* | @142 2.1997 | प्रमाणादूर्धं करणकारणे । 2.1998 | परेषु च द्विती[325]यात्त्रिषु । 2.1999 | माञ्चपीठयो: सांधिकयो: | 2.2000 | उत्तरे च । 2.2001 | पादकानाम् । 2.2002 | अहस्त एष माटनिकाप्रदेशवर्ज्यानां प्रमाणम् । 2.2003 | सौगततृतीये । 2.2004 | उत्तरेषु च । | पादकसंपादनम्* ॥ **(2,4,86) अवनाहे । 2.2005 ॥ तूलेनोपनाहे । 2.2005 | स्वयन्नियुक्तेन वा । 2.2006 | पञ्च तूलानि शाल्मलमार्कं काशमयं वौकमैर[331]कञ्च । ॥ अवनाह: ॥86॥ **(2,4,87) निषदनगते । 2.2007 | निषदनस्य प्रमाणमस्य दैर्ध्यस्य हस्तत्रयं । 2.2008 | आध्यर्धाच्चोर्धमकारयत: | 2.2009 | विस्तारस्य हस्तद्वयं षड्वाङ्गुलय: | 2.2010 | दुष्कृतमस्य न्यूनस्याधिष्ठानम्* | 2.2011 | उत्तरस्य च द्वयस्य । ॥ निषदनगतम् ॥87॥ @143 **(2,4,88) कण्डूप्रतिच्छादने । 2.2012 | कण्डूप्रतिछादनस्य । 2.2013 | षडकं हस्तानां त्रय: | ॥ कण्डूप्रतिछादनगतं* ॥88॥ **(2,4,89) वर्षाशाट्याम् । 2.2014 | [332] वर्षाषाट्या: | 2.2015 | नवकं त्रयमष्टाडशाङ्गुलय: | ॥ वर्षाषाटीगतम् ॥89॥ **(2,4,90) सुगतचीवरे । 2.2016 | पञ्चत्रिकं शास्तु: स्वहस्तेन चीवरम् । 2.2017 | तत्प्रमाणस्यातत्तनोर्ध्वं वा चीवरस्य करणकारणे । 2.2018 | नैतद्वारयेत । ॥ सुगतचीवरगतम्* ॥90॥ ॥ शुद्धप्रायश्चित्तकानि समाप्तानि ॥ 2,5 प्रातिदेशनीयम् । ॥ वृत ॥ 2.2019 | अज्ञातिकतायाम् । 2.2020 | भिक्षुण्या: | 2.2021 | स्वप्रतिपादि[333]तस्यापरिवेषेण स्वयं ग्रामस्थेन प्रतिगृह्य खादनीयभोजनीयस्याभ्यवहारे । @144 2.2022 | न वर्षकस्य ग्रामत्वम् । 2.2023 | न भिक्ष्वावासस्य । 2.2024 | अर्धत्वमाकाशस्य । 2.2025 | नासन्निधौ निक्षेप्तुरादानं निक्षिप्तस्य तस्मा(म्मा)t* | ॥ भिक्षुणीपिण्डग्रहणं नाम प्रथमं प्रतिदेशनीयम् ॥2,5,1॥ 2.2026 | खाद्यकमिह देहि पानकं भो[334]जनं भूयो चेत्यादि तस्मिङ् भिक्ष्वन्तरे वा व्यपदेशप्रवृत्तभिक्षुण्यवस्थानकर्तृ । 2.2027 | न चेत्तन्मुखिकया तत्ज्ञातिना वा निमन्त्रणकम् । 2.2028 | उत्सृज्य गन्त्रिव्यपदेशमदत्तदापनञ्च । 2.2029 | आगमयस्व तावद्भगिनि यावद्भिक्षवो भुञ्जत इत्यनाज्ञप्तायां तस्यां भिक्षुणा येन केन चिदसहभुजा पितृप्रभृतिभिक्षुनिमन्त्रणक[335]भुक्तौ । 2.2030 | कुले । 2.2031 | उपचारप्राप्त चेत्* सावचनस्य मौल्या: | 2.2032 | न चेत्* दुष्कृतस्य । 2.2033 | त्यतात्राज्ञप्ततायां व्यवस्थापनम् । 2.2034 | तस्मात्प्रश्नायौत्सुक्यमापद्येत् । 2.2035 | वृद्धाप्रवृत्तावत्र नवक: प्रवर्तेत । ॥ पंकतिवैषम्यवादानवारितत्वे भुक्तिद्वितीयं प्रातिदेशनीयम् ॥2,5,2॥ 2.2036 | श्राद्धस्य विघातश्चेद्दस्य दाने कुल[331]शिक्षासम्वृतिं दद्यु: | 2.2037 | प्रज्ञप्त्या प्रतिप्रश्रम्भणं च । 2.2038 | दत्तैतदश्चित्तं बुद्ध्वा निवेशनगमनासनपरिभोगधर्मदेशनानि कुर्यात्* | 2.2039 | न रिक्तपात्र: प्रविशेत्* | @145 2.2040 | दद्यादस्य याचमानेभ्यो बालेभ्य: पिण्डपात्रात्पूपिकामसकलाम् । 2.2041 | अर्थिनि प्रतिप्रश्रम्भणम्* | 2.2042 | दत्ताशिक्षासम्वृते: कुलात्प्राक्तद्दानादनिमन्त्रितश्च प्रतिगृह्य खादनी[33 2]यभोजनीययोरुत्सृज्यककटिकामूलकहरितकमविघात्यभ्यवहृतौ । ॥ कुलशिक्षाभङ्गप्रवृत्ति: तृतीयं प्रतिदेशनीयम्* ॥2,5,3॥ 2.2043 | सम्मन्येरन् वनप्रतिसम्वेदकां भिक्षुं* | 2.2044 | अर्धयोजनमसौ समन्तत: प्रत्यवेक्षेत् । 2.2045 | सभयतायां धूमं कुर्यात्* | 2.2046 | पताक उत्स्रयेत । 2.2047 | पत्रवैभङ्गुकानि मार्गे स्थापयेत । 2.2048 | दद्युरस्मै [333] सत्यार्थिकत्वे पुरोभक्तिकाम् । 2.2049 | सहायकञ्च । वृत । 2.2050 | अप्रतिसम्विदिततायां वनस्य । 2.2051 | अरण्ये बहिरारामस्य प्रतिगृह्य खादनीयं भोजनीयं चाभ्यवहरेत्* | 2.2052 | अर्धकृत्त्वं दक्षासम्वादे । 2.2053 | अन्यत्र<>भयस्थानाद्वर्तमानतायाम् । ॥ वनविषयगतं चतुर्थं प्रतिदेशनीयम् ॥2,5,4॥ ॥ समाप्तानि च प्रातिदेशनीयानि ॥ 2,6 क्षुद्रशिक्षापदानि । 2.2054 | [334] तथा निवसनं निवसीत यथा परिमण्डलं संस्थितं स्यात्* | 2.2055 | न चात्युत्कृष्टन्नात्यपकृष्टम् । @146 2.2056 | नांशेन शुण्डावलम्बितम् । 2.2057 | नोद्गतम् । 2.2058 | न फणवत्प्रत्यागतम् । 2.2059 | न सम्वर्तिकया स्थितम् । 2.2060 | तथा चीवरं प्रावृण्वीत यथा स्याद्यं त्रयं स्यात्* | 2.2061 | सुसंवृतो न्तर्गृहं गच्छेत । 2.2062 | सुप्रतिच्छन्नो ल्पशब्दो नुत्क्षिप्तचक्षु: युगमात्रदर्शीं* | 2.2063 | नोत्गुण्ठिक[335]याकृतिकया नोत्कृष्टिकया । 2.2064 | न वितस्तिकया । 2.2065 | न पर्यस्तिकया । 2.2066 | नोत्टङ्किकया । 2.2067 | नोज्जङ्घिकया । 2.2068 | नोल्लङ्घिकया । 2.2069 | नोत्कुटुकिकया । 2.2070 | न स्तम्भाकृता । 2.2071 | न कायप्रचालकम् । 2.2072 | न बाहुप्रचालकम् । 2.2073 | न शीर्शप्रचालकम् । 2.2074 | नांसे ढौकिकया । 2.2075 | न हस्तसंखग्निकया । 2.2076 | नात्राननुज्ञातासने निषीदेत । 2.2077 | [341] नाप्रत्यवेक्ष्य । 2.2078 | न सर्वकायं समवधाय । <> @147 2.2079 | न सक्थिनि सक्थि । 2.2080 | न गुल्फे गुल्फम् । 2.2081 | न संक्षिप्य पादौ । 2.2082 | न विक्षिप्य । 2.2083 | न विडङ्गिकया । 2.2084 | न करे कपोलं दत्त्वा । 2.2085 | न प्रतिपुटकमासनमुत्सर्पयेत् । 2.2086 | सर्व सत्कृत्य पिण्डपादं प्रतिगृह्णीयात । 2.2087 | न समतित्तिकम् । 2.2088 | समसूपिकम् । 2.2089 | सावदानम्* | 2.2090 | नानागते खादनीये भोजनीये पा[342]त्रमुपनामयेत्* | 2.2091 | नोपर्यस्य धारयेत्* | 2.2092 | सत्कृत्य पिण्डपातं प्रतिभुञ्जीत्* | 2.2093 | नातिखुद्दकैरालोपै: | 2.2094 | नातिमहद्भि: | 2.2095 | नानागत आलोपे मुखद्वारं वृण्वीत्* | 2.2096 | न भूयस्कामतयौदनेन सूपिकं सूपिकेन चौदनं प्रतिछादयेत । 2.2097 | नचुच्चुकारम् । 2.2098 | न थुत्थुकारम् । 2.2099 | न सुस्सुकारम् । 2.2100 | न सालोपेन मुखेन वाचं [343] निश्चारयेत्* | 2.2101 | न सित्थपृथक्कारम् । @148 2.2102 | नावर्णकारम् । 2.2103 | नगल्लापहारम् । 2.2104 | न कवडछेदम् । 2.2105 | न जिह्वास्फोटनिश्चारम् । 2.2106 | न स्तूपाकृत्यवमर्दम्* | 2.2107 | न हस्तपात्रावलेहसङ्धूनसंतोलम्* | 2.2108 | पात्रसंज्ञी । 2.2109 | नावध्यानप्रेक्ष्यन्तरिकस्य भिक्षो: पात्रमवलोकयेत्* | 2.2110 | न सामिषेण पाणिनोदकस्थालकं प्रतिगृह्णीयात्* | 2.2111 | [344] न सामिषेणोदकेनान्तरिकं भिक्षुं सिञ्चेत्* | 2.2112 | नैतदन्तर्गृहे छोरयेदनवलोक्य गृहपतिम् । 2.2113 | न पात्रेण विघसं छोरयेत्* | 2.2114 | त्रि: प्रक्षाल्य पात्रमार्षभिर्गाथाभिरभिमन्त्रपात्रोदकं दद्यात्* | 2.2115 | नानास्तीर्णे पृथिवीप्रदेशे पात्रं स्थापयेत । 2.2116 | नोत्थितो निर्मादयेत । 2.2117 | नास्यैतदुभयमतटो कुर्यात्* | 2.2118 | न प्रपातेन प्राग्भारेण न चतुस्पथे । 2.2119 | [345] नानुश्रोतोनेन नद्याहार्यहारिण्या: पानीयं गृह्णीयात्* | 2.2120 | प्रागुच्चारप्रस्रावादग्लानाय । 2.2121 | तत्राग्लान: | 2.2122 | नोत्थितो निषण्णाय धर्मं देशयेत्* | 2.2123 | n अनिषण्णो निपन्नाय । 2.2124 | न नीचतरासने निषण्ण उच्चतरके निषण्णाय । @149 2.2125 | हीनप्रणीततो प्येते । 2.2126 | न पृष्टतो गच्छङ् पुरतो गच्छने । 2.2127 | नोत्पथेन पथम् । 2.2128 | नोद्गुण्ठिकादिकृताय । 2.2129 | [341]न हस्त्यश्वयानसिबिकामञ्जपादुकारूढाय । 2.2130 | न खोलामौल्युष्णीषवेष्टितमालाशिरसे । 2.2131 | न छत्रदण्डशस्त्रखत्गायुधपाणये । 2.2132 | न सन्नद्धाय । 2.2133 | नोत्थित<>प्रस्रावं कुर्यात्* | 2.2134 | न हरिते पृथिवीप्रदेशे । 2.2135 | न छोरयेत । 2.2136 | खेटसिं*घानकवान्तं रिक्तञ्च । 2.2137 | नोदके । 2.2138 | न पुरुषदघ्नादूर्धं वृक्षस्याधिरोहेदन्यत्रापद: | <>अथ भिक्षुणीविभङ्ग: | पराजयिकम् । 2.2139 | प्रागापत्तियोगे वच[342]नात्भीक्षुण्याम्* | 2.2140 | चतुष्टयं स्वीकारे । 2.2141 | चक्षुर्जान्वन्तरालेन । 2.2142 | स्पर्शस्य । 2.2143 | पुंस: | 2.2144 | मेथुनरागेन । 2.2145 | अङ्गान्तरेण । 2.2146 | स्थूलम्* | @150 2.2147 | ह्रासो न्येन चेतसा । 2.2148 | पंसश्चेत्तदानीम्* तत्र विज्ञायमानन् तयैतत्(a) | 2.2149 | न चित्ततो पि । 2.2150 | अनापत्तिरस्त्वीकृतौ । 2.2151 | अदुष्टं पुत्रस्पर्शनम् । 2.2152 | न बालमप्यन्यन्न स्पृशेत्* | 2.2153 | प्रतिबलत्वे सेवायां पुंस कामोपसंहि[343]ते 2.2154 | तद्गतार्थपरिज्ञाने वाचि परिपूर्णकारित्वम् । ॥ स्पर्शपाराजयिकम् ॥2,6,1॥ 2.2155 | पञ्जरोपनिक्षेपे । 2.2156 | रक्तया । 2.2157 | प्रत्युपस्थितं सेवायां रक्तन् तस्यां पुमांसं तत्प्राप्यतायाम् । 2.2158 | औद्धत्यस्य रक्तेन सार्द्धं रक्तया करणे स्थूलम् । 2.2159 | द्रव्यस्य कादर्यस्य । 2.2160 | उद्देशस्य । 2.2161 | अत्र प्रतीष्टौ च । 2.2162 | संकेतस्य । 2.2163 | निमित्तस्य । 2.2164 | आगमनगमनप्रवृत्तस्य चास्य । 2.2165 | स्वी[344]कारे । ॥ पञ्जरोपनिक्षेपपाराजयिकम् ॥2,6,2॥ @151 2.2166 | पाराजयिकस्य भिक्षुण्या: प्रतिछादने । ॥ [इति] प्रतिछादनपाराजयिकम् ॥2,6,3॥ 2.2167 | निश्चितस्यावसारणयाच्ञायामुत्क्षिप्तस्य । 2.2168 | भिक्षो: कृतावन्दनार्हसम्वृतज्ञात्वा तो निवारकत्वस्याप्रतिनि:सङ्गे । 2.2169 | पराक्रन्तत्वस्येव भेदेन । ॥ निवारणपाराजयिकम् ॥2,6,4॥ समाप्तानि च भिक्षुणीपाराजयिकानि ॥ संघावशेषा: | 2.2170 | सांचारित्रम् । 2.2171 | आगा[345]रिकत्वे भिक्षुण्या: प्रलोभने स्थूलम् । 2.2172 | वेशस्य चान्यया वाहने । 2.2173 | नात: पण्येन दास्या: प्रेषणस्य बहिर्भाव: | ॥ भिक्षुणीसांचारित्रसंघावशेषा ॥2,7,1॥ 2.2174 | अमूलकलेशिके । 2.2175 | पुंस्त्वे स्तित्वमत्र पुंस्त्वम्* | 2.2176 | किञ्चित्कस्वीकारे । 2.2177 | रक्तया । 2.2178 | पुरुषात्* | 2.2179 | रक्तादरक्ताच्च । 2.2180 | अरक्तया स्थूलम् । @152 2.2181 | दुष्कृतमरक्तात्किञ्चित्कग्रह: | 2.2182 | न रक्तादरक्ताया: [351] किञ्चित्कस्वीकारे दोष इति भिक्षुणीबोधने । ॥ किञ्चित्कग्रहसमादापनम्* ॥2,7,2॥ 2.2183 | चतुर्षु उत्तरेषु विना भिक्षुण्या: | 2.2184 | वितृतीयत्वं शिक्षमाणत्वं तृतीयोऽङ्ग: श्रामणेरी । 2.2185 | निर्दोषो कामविप्रयोग: | 2.2186 | अन्तरायापातवशतया च । 2.2187 | प्रयोगत्वं प्राच्यन्तत: काले गतस्य । 2.2188 | अस्तङ्गमान्तो दिवसान्त: | 2.2189 | रात्रो वहिर्वर्षकात्भावे । ॥ रात्रिविप्रवास: ॥2,7,3॥ 2.2190 | [352] दिवा । 2.2191 | चीवरेदेकाकिनी ज्ञातिगृहभुक्तिनिमित्तं दुर्भिक्षे लब्धायां ज्ञातिभिर् सार्द्धं सम्बन्धोपविचारसम्वृतौ । 2.2192 | दद्युरेनाम् । ॥ दिवाविप्रवास: ॥2,7,4॥ 2.2193 | अध्व्रप्रतिपत्तौ । 2.2194 | अध्वावतार: | 2.2195 | नदीपारसन्तरणे । 2.2196 | पारप्राप्तौ बाहुभ्याम्* | @153 2.2197 | स्थूलमर्वाक्(a) | 2.2198 | दुष्कृतं कुल्यापारस्य । ॥ नदीलंघनम् ॥2,7,5॥ 2.2199 | प्रव्राजने । 2.2200 | गणसंमतस्वामी परित्यक्तराजा स्वानुज्ञा[353]ताया: | 2.2201 | मारण प्रति । 2.2202 | उपाध्यायिकत्वेन । 2.2203 | जानन्त्येतत्* | ॥ प्रव्राजनम् ॥2,7,6॥ 2.2204 | मृतधनोद्ग्रहणे । 2.2205 | अनापत्ति सांघिकस्य । 2.2206 | अल्पायासेन चेत्* | ॥ उद्ग्रहणम्* ॥2,7,7॥ 2.2207 | बहि:सीम्न्यवसारणे । ॥ अवसारणम् ॥2,7,8॥ 2.2208 | रत्नप्रत्याख्यानमिदं तुल्यत्वमन्यश्रमणानां तत्र ब्रह्मचर्यचरिष्यत्वं(0)मित्यस्यावचनप्रवृत्तेरविरतौ । 2.2209 | संघभेदप्रवृत्तेरिव । 2.2210 | उत्त[354]राद्यश्च । ॥ प्रत्याख्यानम्* ॥2,7,9॥ @154 2.2211 | छन्दादिगामितानुयुक्ते(r) भिक्षुणीनाम् । 2.2212 | कलहभण्डनविग्रहविवादात्भिक्षुणीभि: सार्द्धं विचारणे । ॥ कलहवृत्तम्* ॥2,7,10॥ 2.2213 | सं*सृष्टविहृते भिक्षुण्या: | 2.2214 | औद्धत्यद्रवकातर्यहेतुभूतयो: | ॥ स्त्रीसन्सर्गगतम्* ॥2,7,11॥ 2.2215 | तत्सन्सर्गसमादापने । ॥ समादापनम्* ॥2,7,12॥ 2.2216 | संघभेदादेश्चतुष्टया भिक्षु(NI)गतात्* | ॥ [इति] संघभेदादिचतुष्टयम् ॥2,7,13-16॥ ॥ [355] संघावशेषसमाप्त: ॥ नैस्सर्गिका: | ॥ दशकम्(a) ॥ 2.2217 | जातरूपरजतरूपिकक्रयविक्रयन्नहनतन्त्रवायद्वयाछेदपरिणमनसन्निधिगतञ्च । ॥ [इति] जातरूपरजतादिदशकम् ॥2,8,1-10॥ 2.2218 | भिक्षोर्धावनादावत: प्रतिगृहे । ॥ [इति] प्रतिग्रह: ॥2,8,11॥ @155 2.2219 | भिक्षुण्यै दत्त्वा । 2.2220 | न देवछन्दन् धारयेत् । 2.2221 | अतिरेकपात्रस्यैकाहा ऊर्ध्वं धारणे । ॥ पात्रधारणम् ॥2,8,12॥ 2.2222 | प्रत्यर्द्धमासमार्ये हन्यनधिष्ठितो वाधिष्ठानिकस्य । ॥ अनधिष्ठानम्(a) ॥2,8,13॥ 2.2223 | [356] फल्गुनान्त्यदिवसादर्वाक्कठिनोद्धारे । 2.2224 | अनापत्तिश्चौरमुषितकभिक्षुण्यर्थतायाम् । ॥ कठिनोद्धार: ॥2,8,14॥ 2.2225 | अनुद्धारे । 2.2226 | तत्* | ॥ कठिनानुद्धार: ॥2,8,15॥ 2.2227 | हिरण्यसुवर्णविज्ञपने । ॥ रत्नविज्ञपनम्* ॥2,8,16॥ 2.2228 | अन्यार्थं लब्धस्य चीवरस्यामिषीकृत्याभ्यवहरणार्थमधिष्ठाने । ॥ चीवरभक्षणगतम्* ॥2,8,17॥ 2.2229 | चीवरशयनासनवर्षकार्थञ्च । 2.2230 | यस्य कस्य [351] चित्* | @156 ॥ चीवरादिभक्षणगतम्* ॥2,8,18॥ 2.2231 | भिक्षुणी महाजनार्थं समादाप्य स्वत्र परिणमनम्* | ॥ महाजनोद्देशिकाधिष्ठानम्* ॥2,8,19॥ 2.2232 | संघार्थञ्च । ॥ संघोद्देशिकाधिष्ठानम् ॥2,8,20॥ 2.2233 | वचनस्वीकारार्थं बद्धस्यार्थस्य मोचने । ॥ मोचनम्* ॥2,8,21॥ 2.2234 | पलशतिकादिविं*शतिकार्षापणादिमूल्यस्य वासस: स्वाकारे(0:) | ॥ गुरुवस्त्रसंभजनम् ॥2,8,22॥ 2.2235 | [352] पञ्चपलिकपर्यन्तस्य च । ॥ लघुवस्वन् सं*भजनम् ॥2,8,23॥ ॥ नै:सर्गिका: समाप्ता: ॥ ॥ द्विसप्तति: ॥ शुद्धकप्रायश्चित्तिकम् । 2.2236 | असम्मतादिदशकनिष्कर्षणपरंपरप्रणीतनिषद्यास्था<>न प्रत्युद्धतोनशाटीगतवर्जम्* ॥2,9,1॥ 2.2237 | कल्पिकं भिक्षोरामिषमोपसंहरणं प्रव्रजितायै । @157 2.2238 | पत्नीचरित्वे पि । 2.2239 | ग्रहणं च तस्या: | 2.2240 | न सशय्यायाममहत: पुत्रस्य [353] वर्ज्यत्वम्* | 2.2241 | लब्धसम्वृते: | 2.2242 | दानमस्या: | 2.2243 | प्रव्रजनोपसंपादनयो: | 2.2244 | अपरिपूर्णद्वादशवर्षतायाम्* | 2.2245 | आत्मोपसम्पन्नताया: | 2.2246 | ऊनोपस्थानं 2.2247 | दद्यु: पर्षदनलपर्षदुपस्थापनसंवृती । 2.2248 | प्रतिबलायै तदुपस्थापने । 2.2249 | पूर्णतायां द्वादशत्वस्योपसंपद्वर्षाणाम् । 2.2250 | नान्या याचेत्* | 2.2251 | [354] अलब्धप्राक्* संवृते: पर्षदुपस्थापने । ॥ अलब्धसंवृत्युपस्थापनम्* ॥2,9,2॥ 2.2252 | अमितपर्षद: परस्याम् । 2.2253 | अनलोपस्थापनम्* | 2.2254 | उपसंपादने द्वादशवर्षत्वादर्वाग्परिणीताया: | ॥ ऊनद्वादशवर्षोपसंपा<>नम्* ॥2,9,3॥ 2.2255 | विं*शतेरन्यस्या: | ॥ ऊनविं*शतिवर्षोपसंपादनम् ॥2,9,4॥ @158 2.2256 | उपाध्यायिकत्वेनादत्तशिक्षयो: | 2.2257 | पर्वलं[355]घने । 2.2258 | अचरितत्वे स्या: | ॥ अशिक्षितशिक्षोपसंपादनम्* ॥2,9,5॥ 2.2259 | चरिततायां नो । ॥ चरितशिक्षानुपसंपादनम्* ॥2,9,6॥ 2.2260 | स चेन्मे चीवरं ददासि तत: स्वोपसंपादयामीत्युपसंपत्प्रेक्षया वचने । ॥ धर्मपणनम्* ॥2,9,7॥ 2.2261 | प्रव्रजनानुकूल्यसंदर्शनेन संक्षेप्य गृहविस्तरमप्रव्राजने । ॥ विप्रवादनम्* ॥2,9,8॥ 2.2262 | प्रव्राजने नुवर्षम्* | 2.2263 | [361] सन्तानवहुल्यम्* | 2.2264 | अननुज्ञाताया: स्वामिना । ॥ [इति] अननुज्ञातोपसंग्रह: ॥2,9,9॥ 2.2265 | व्यभिचारिण्या: | 2.2266 | गर्भिण्या: | 2.2267 | शोकहताया: | 2.2268 | भण्डकारिण्या उपसम्पादनेऽपि । @159 ॥ [इति] सापक्षालोध्वं संग्रहगतम् ॥2,9,10॥ 2.2269 | प्रव्राजितोपसम्पादितयोरनुपग्रहे । 2.2270 | अनपकर्षणेऽन्तरायदृष्टौ । 2.2271 | अशिक्षणे । 2.2272 | a[362]नुपस्थापने ग्लानयो: | 2.2273 | सान्तेवासिन्यो: | ॥ [इति] अध्युपेक्षणगतम् ॥2,9,11॥ 2.2274 | स्वयं सेव्ये जतुलोठकस्यान्तरा धारणे । 2.2275 | न प्रतिस्रोतो व्यायच्छेत । 2.2276 | न योनद्वारे शुक्रं प्रतिक्षिपेत् । 2.2277 | न चर्मपट्तेन पार्श्वबन्धनं कुर्वीत । 2.2278 | न वेमपट्टेन स्तनयो: | 2.2279 | न सुगतान्तरायेनान्तरणम् । 2.2280 | निदर्शनमेतत् । ॥ [इति] अनङ्गसेवा ॥2,9,12॥ 2.2281 | अङ्गुलि[363]पर्वद्वयादूर्ध्वं व्यञ्जनस्यान्त: शोचने । 2.2282 | अनङ्गमेव प्रतिकृति: | 2.2283 | पाणितलघातस्यात्र दाने । ॥ [इति] अनङ्गसेव्[A]विधिव्याबाधवृत्तम् ॥2,9,13॥ @160 2.2284 | रोमापनीतेरत: करणकारणयो: | ॥ [इति] सेव्योपकल्पनम् ॥2,9,14॥ 2.2285 | गृहिणा सार्द्धं स्थितौ प्रतिच्छन्ने । 2.2286 | कुड्यवाटवस्त्रगहनान्धकारैरेतत्वं संपत्ति: | 2.2287 | भिक्षुणा । 2.2288 | अभ्यवकाशे पूर्वेण । 2.2289 | [364] उत्तरेण । 2.2290 | ऊनापत्ति: सद्वितीयतायामस्य । 2.2291 | सपश्चात्सच्छ्रमणिकात्वे भिक्षुण्या: | 2.2292 | गृहिण उपकर्णकेन सन्देशदाने । 2.2293 | गृहणेऽस्यैव मत: | 2.2294 | भिक्षो: | 2.2295 | अतश्च । 2.2296 | विद्योद्ग्रहणे गृहिण: | 2.2297 | पाठनेऽस्यास्या: | 2.2298 | वधवधव्रणमोचने । 2.2299 | व्याजेन । 2.2300 | तस्मादनापत्ति: भूततायामर्थस्य । ॥ [इति] असंस्पर्शिसंसर्ग[365]गतानि ॥2,9,15॥ 2.2301 | सन्तानधारणे । ॥ [इति] प्रसवाभिष्वङ्ग: ॥2,9,16॥ @161 2.2302 | गृहस्वामिनमनवलोक्यान्तर्गृहे रात्र्यतिनमने । 2.2303 | अनापत्ति स्त्र्यधीनतायां तदवलोकने । 2.2304 | रात्रेरप्रत्यवेक्ष्य प्रतिच्छन्नेऽतिनामनम् । 2.2305 | लयने विना परया भिक्षुण्या । 2.2306 | अनापत्ति: हतादित्वेऽस्या: | 2.2307 | अवष्टम्भायतद्वारपरिहरणानि । [| भिक्षुण्यासार्ध्यमेकञ्च] 2.2308 | [361] संस्पृष्टशय्याकल्पने । 2.2309 | अनापत्तिरनया सार्द्धमनेकयापि कृतावरणतायां वृश्यादिनोपस्थितस्मृतिरनास्वादनेऽङ्गसंस्पर्शस्याचलमञ्चे प्राकृते संस्तरे वा । 2.2310 | दुष्कृतं संभवे । ॥ [इति] संभोगसंवासप्रतिक्षेप: ॥2,9,17॥ 2.2311 | कारणे भिक्षुण्या स्वाङ्गोद्वर्तनस्य शिक्षमाणया । 2.2312 | श्रामणेरिकया गृहिण्या । 2.2313 | तीर्थ्यता । 2.2314 | उत्कुटिकाकारणे । 2.2315 | [362] सुगन्धद्रव्यै: स्वाङ्गोद्वर्तने । 2.2316 | पिण्याकेन । ॥ [इति] परिकर्मगतम् ॥2,9,18॥ 2.2317 | स्नाने हस्तसंलग्नकया । @162 ॥ [इति] जलसम्भोग: ॥2,9,19॥ 2.2318 | प्रसाधनार्थं नियुक्तावुशीरस्य । 2.2319 | फणकूर्वत्र्याख्यप्रतिशीर्षकाणाञ्च । 2.2320 | गृहालंकारप्रावृत्तौ । ॥ [इति] प्रसाधनगतम् ॥2,9,20॥ 2.2321 | नृत्तो येन केनचिदङ्गेन । 2.2322 | गाने । 2.2323 | यत्र तत्र तदभिप्रायेण स्वरविकारे । 2.2324 | [363] वादने वादित्रस्य । ॥ [इति] उद्धर्षगतम् ॥2,9,21॥ 2.2325 | छत्रस्य परिभोगभूते धारणे । 2.2326 | उपानहोश्च । 2.2327 | अनापत्ति: वर्षके शयनासनगुप्त्यर्थम् । 2.2328 | आसन्दी परिचर्ययो: प्रत्यनुभवने । ॥ [इति] लीलायितत्वगतम् ॥2,9,22॥ 2.2329 | निषादेऽननुज्ञातेऽन्तर्गृहमासने । ॥ [इति] प्रागल्भ्यानुप्रस्कन्दनम् ॥2,9,23॥ 2.2330 | परिभुज्य धर्मश्रवणदानावस्थायागा[364]रिकशयनासनमुत्सृज्यानवलोक्य गृहिणे प्रक्रमणे । @163 2.2331 | त्यक्तिरस्योपविचारस्य पर्यन्त: | ॥ [इति] विप्रवादनम् ॥2,9,24॥ 2.2332 | कर्त्तने सूत्रस्य । 2.2333 | अनापत्ति[0:] लोठकाष्ठञ्च कस्यार्थे प्रतिगुप्ते प्रदेशे । 2.2334 | स्वीकारे भिक्षुणीगणचोरस्य । 2.2335 | कृतावामिषविक्रयस्य । 2.2336 | गृहव्याकुलिकायाश्च । 2.2337 | न मद्यकर्म कुर्यात् । 2.2338 | न पानागारं वाहयेत् । 2.2339 | [365] पक्तावामस्य । 2.2340 | अनापत्ति: भिक्षुसंघस्य आचार्यसब्रह्मचारिणामर्थे प्रतिगुप्ते प्रदेशे । ॥ [इति] गृहिणीशिल्पगतम् ॥2,9,25॥ 2.2341 | भुक्तवत्त्वेऽच्युत्वासनादभ्यवहारे । ॥ [इति] लेहडवृत्तम् ॥2,9,26॥ 2.2342 | लसुनस्य । ॥ [इति] असभ्यगन्धोपभोग: ॥2,9,27॥ 2.2343 | रजश्चोडस्यानाधारणे । 2.2344 | सूत्रके नास्य बद्धस्यावस्थापनम् । 2.2345 | k[A]लानुकालमस्य शोचनं रञ्जनञ्च । @164 2.2346 | [371] [u]दकशाटिकायाञ्च । 2.2347 | धारयेदेने । 2.2348 | धावकेन चीवरधावने । ॥ [इति] गुप्तिभ:गगतम् ॥2,9,28॥ 2.2349 | दाने श्रमणचीवरस्यागारिकायावगुंठनार्थम् । ॥ [इति] धर्मध्वहानादरगतम् ॥2,9,29॥ 2.2350 | भिक्षुणा सार्द्धं संघाट्या: परिवर्तने । ॥ [इति] ध्वजपरिवर्तनगतम् ॥2,9,30॥ 2.2351 | वर्णमात्सर्यकरणे । 2.2352 | कुलावासलाभधर्ममात्सर्यानाञ्च । ॥ [इति] मात्सर्यगतम् ॥2,9,31॥ 2.2353 | [372] निष्कासने भिक्षुणीवर्षकात् । 2.2354 | यथा तथा भिक्षुण्या: | 2.2355 | पूर्वोपगतायाश्चान्तर्गृहात् । ॥ [इति] निष्कर्षणगतम् ॥2,9,32॥ 2.2356 | चोदने दुर्दृष्ट्यादिना । ॥ [इति] विहेठनगतम् ॥2,9,33॥ 2.2357 | शपथकरणे । @165 ॥ [इति] विपर्ययोर्दर्शनगतम् ॥2,9,34॥ 2.2358 | व्यथने क्रोधेनात्मन: | ॥ [इति] अधीरवैकृतम् ॥2,9,35॥ 2.2359 | अवस्यण्डने भिक्षुणीगणस्य । 2.2360 | आक्रोशने च । 2.2361 | ज्येष्ठपर्षद: पानीयेन [373] सेके । 2.2362 | अनापत्तिर्मूर्छितस्य । 2.2363 | न भिक्षुमवष्ठीवेत् । 2.2364 | नेदंप्रव्राजितमाक्रोशेत । 2.2365 | द्वयेऽप्येतत् । 2.2366 | न भिक्षो: पुरस्ताद्गोचरे चरेत् । 2.2367 | नास्थिरसंक्रमेण भिक्षुणा सार्द्धं गच्छेत् । 2.2368 | सहदर्शनाद्भिक्षोरासनं मुञ्चेत । 2.2369 | निषाद एनां स्थितातिनामने निषण्णो निमुञ्चीत । 2.2370 | अकरणेऽवलोक्य निषण्णत्वेऽस्य [374] भजेत । ॥ [इति] गुरुभूतखलीकरणगतम् ॥2,9,36॥ 2.2371 | अनुपशमने सति सामर्थ्ये भिक्षुणीकले: | ॥ [इति] संक्षोपध्युपेक्षणम् ॥2,9,37॥ 2.2372 | पर्युषितच्छन्ददाने । @166 ॥ [इति] साम्मत्यखेलागतम् ॥2,9,38॥ 2.2373 | अन्वर्द्धमासमप्रत्यनुभवने भिक्षुभ्योऽववादानुशासन्या: | 2.2374 | विना भिक्षुभि: पोषधकरणे । 2.2375 | वर्षोपगतावभिक्षुकावासे । 2.2376 | संघद्वये वर्षो[375]षितायास्त्रिभि: स्थानैरप्रवारणे । ॥ [इति] गुरुधर्मातिक्रमणगतम् ॥2,9,39॥ 2.2377 | दरिद्रस्य कठिनसमादापने । 2.2378 | कठिनोद्धारार्थमदापने प्रस्रब्धौ सामग्र्या: | 2.2379 | चीवरभाजनार्थञ्च । 2.2380 | नास्या जिघृक्षायां कृतत्वम् । ॥ [इति] परविघाताचरणगतम् ॥2,9,40॥ 2.2381 | वर्षकमननुपरिन्द्य प्रक्रान्तौ । 2.2382 | उपचारत्यागे । 2.2383 | न वर्षकमु[t?]क्रमेण दद्यात् । 2.2384 | [371] न गृहवस्त्वापणवस्तु वा । ॥ [इति] वर्षकास्फीतिकरणगतम् ॥2,9,41॥ 2.2385 | जनपदचर्याचरणेऽन्तर्वर्षम् । 2.2386 | अनापत्तिरन्तरायप्रत्युपस्थापने । 2.2387 | वर्षोषितत्वादचरणेऽस्या: | @167 2.2388 | चरणे साशङ्के राष्ट्रे । 2.2389 | प्रतिविरुद्धे च । ॥ [इति] प्रवरणाप्रचरणगतम् ॥2,9,42॥ 2.2390 | देवकुलादौ तीर्थ्याश्रये गत्वा वादस्य करणे । 2.2391 | पृच्छायां प्रश्नस्या[372]कृतावकाशस्य । 2.2392 | दत्त्वासनं प्रति सम्मोद्य पृष्टागमाभियोगमवकाशं कारयेत् । ॥ [इति] संजल्पगतम् ॥2,9,43॥ 2.2393 | बहि:भूम्येकाकिनीगमने । 2.2394 | छोरणायामुच्चारस्य हरिते तृणे । 2.2395 | अनापत्ति: ग्लान्ये स्फुटत्वे च नीलतृणै: सर्वस्य । 2.2396 | तिरश्च प्राकारमनवलोक्य । 2.2397 | अनापत्ति: वरण्टकप्रतिक्षिप्ततायां प्राकारस्य । 2.2398 | [373] न शुचौ लोष्ठं क्षिपेत् । ॥ [इति] उच्चारप्रतिसंयुक्तम् ॥2,9,44॥ ॥ शुद्धप्रायश्चित्तिकानि समाप्तानि ॥ [romits1 line] **(2,10) || payasa: parakulato विज्ञप्तस्यात्मार्थमभ्यवहृतौ । | अग्लानया । | विज्ञप्तापनयादुष्कृतम् । @168 | तद्धिनवनीत: सर्पिस्तैलं मधुथानि तमां समत्स्यवल्लुराणाञ्च । | नातो न्यलब्धाव्न्य विज्ञपने ह्रास: | | [374] लूहस च । | तत्गते चास्य लब्धौ । | दुष्कृतत्वमस्य । | सैर्ग: ॥ ॥ प्रातिदेशनीयानि । 2.2399 | न श्रोणीनि वस्तं निवसीत । 2.2400 | नावभुतान्तर्गृहं गच्छेत् । 2.2401 | भैक्षवांश्च । 2.2402 | शैक्षा: | ॥ भिक्षुणीविभङ्गसूत्राणि समाप्तानि ॥2,11? **(2,11) प्रकीर्णशिक्षापदानि । **(2,11,1) शमथगता: | 2.2403 | दुष्कृतमापत्तियोगे ध्वस्ताप्ररूढयो: | 2.2404 | अनुपसम्पत्कप्रव्रजितस्य च समानातिक्रमे । 2.2405 | [375] तत्पक्षाणां मानसम् । धारणं विप्रवासञ्च स्पर्शमग्नेर्निवारिते । भोजनं वीजाघातञ्च देशे च हरिते शुचे: ॥ उत्सर्गं वृक्षरोहञ्च शैक्षा उद्देशयोस्सह । रत्नस्पर्शैनभुक्त्वा च रजतसान्निध्यनान्नयो: ॥ @169 भूमिप्ररोहघाताभ्यामृत्सृज्यान्तं च पुत्रगम् । प्रावृष्येकत्रवसनं पोषध: सप्रवारण: ॥ इत्याद्यस्यान्तभाग्लिङ्ग [381] ॥ नाशायतकान्तारिकागतां तालिकामालंब्य तत्स्थं वा सूत्रकम् । 2.2406 | न सोपानत्कश्चंक्रम्येत । 2.2407 | प्रज्ञपनं खलमानकस्यादिग्ध्यै पांसुना पादयो: | 2.2408 | तृतीयेऽह्नि प्रहाणिक: पादौ म्रक्षयेत् । 2.2409 | असक्तोऽस्वप्नस्तत्रापि । 2.2410 | आवृतद्वारे । 2.2411 | पार्श्वमपि दत्त्वा । 2.2412 | सम्मयेरन् प्रहान्प्रतिजागरकम् । 2.2413 | तद्वृत्तमुत्थायैव सेकसन्मा[382]र्गसुकुमारी गोमयाकार्षी प्रहाणम् । 2.2414 | आसनप्रज्ञपनम् । 2.2415 | अशुचिकुड्यो शोचनम् । 2.2416 | सेकादिशुन्धनमृत्तिकापानीयस्थापनम् । 2.2417 | गण्डीदानञ्चागमाय । 2.2418 | कारणपृष्ठमत्र स्थापनम् । 2.2419 | संघसन्निपातार्थं तिस्रो घुमास्तावन्त: प्रहारा: | 2.2420 | कर्मदानार्थञ्च धुम्[A]त्वेका । 2.2421 | तिस्र: परिवृत्तयोर्द्वौ प्रहारमित्यपरम् । 2.2422 | मृतस्यांसदाना[383]य मुण्डिका । 2.2423 | एकपरिवर्त्त: प्रहारश्चेत्यपरम् । 2.2424 | खक्खरक: प्रहाणिकार्थम् । @170 2.2425 | कटिकेत्यपर: | 2.2426 | यावदाप्तमापदि । 2.2427 | भुक्त्यर्थसन्निपातार्थमुभयो: कटिकागण्ड्योर्द्दानम् । 2.2428 | अन्तरितयोर्विलम्बेन । 2.2429 | असंपत्तौ गण्डीदानेन संबोधनस्य महासन्निपाते यमलशंखयोरापूर्णम् । 2.2430 | भेर्यास्ताडनम् । 2.2431 | न गण्डीं नाभ्युद्ग[384]च्छेत् । 2.2432 | न न क्षिप्रम् । 2.2433 | संभाविनि कार्यस्य कालेऽवशिष्टे यथासुखं करणं दत्तत्रिदण्डके । 2.2434 | परिमण्डलस्यास्य दानम् । 2.2435 | दक्षिणदेशनकरणम् । 2.2436 | परिमण्डलस्य । 2.2437 | पृष्टत[0:] परिजागरितु गमनम् । 2.2438 | आगमनमग्रत: | 2.2439 | तद्रूपश्चेत्प्रत्यय: कृतकोपनापावरणीव्यपदेश: | ॥ [इति] पोषधवस्तुनि शमथपोषधगतम् ॥1॥ **(2,11,2) स्थानगता: | 2.2440 | [385] सम्मन्येरन् पोषधामुखम् । 2.2441 | सर्वजातकृतनिष्ठितं वस्तु । 2.2442 | स बहिर्व्यामोपविचारम् । 2.2443 | अभिरुचितसंघस्य । 2.2444 | कर्मान्तराणामपि तत्स्थानम् । @171 2.2445 | बध्नीयु: सीमानमार्द्धतृतीययोजनपर्यन्तात् । 2.2446 | शैलकुड्यस्तम्भवृक्षप्राकारप्राग्भारातिमार्गोदपानादौ प्रतिदिशं संलक्ष्य तत्ज्ञै: भिक्षुभि: परिकीर्त्तिते सन्निधौ संघस्य स्थावरे चिह्ने कर्मण: [386] करणम् । 2.2447 | कृतायां संवृतावत्र विप्रवासश्चीवर: | 2.2448 | कुर्युरेनाम् । 2.2449 | सत्त्वोद्देशकं करणं मण्डलकसंमते: | 2.2450 | नाप्रस्रब्धे पूर्वे बन्धान्तरस्य रूढि: | 2.2451 | मुञ्चेयु: सीमानम् । 2.2452 | युज्यते द्वयो: सीम्नोरेकेन वचसा बन्धो मोक्षो वा । 2.2453 | कुड्यं कर्मण्यबद्धसीम्न्यावासे सीमा । 2.2454 | यत्र वाशिववहनी परिभ्रष्टोदकपात: | 2.2455 | उप[381]विचारान्तो ग्रामे । 2.2456 | क्रोशान्त: प्रतिदिशमरण्ये । ॥ [इति] पोषधवस्तुनि स्थानगतम् ॥2॥ **(2,11,3) सामग्रीगता: | 2.2457 | सम्पद्यते छन्ददानतस्तेन सामग्र्यम् । 2.2458 | न सीमाबन्धे । 2.2459 | कल्पिकं शिक्षादत्तकात्तद्ग्रहणमुपस्थापिततद्भिक्षुसंज्ञस्य । 2.2460 | न दानम् । 2.2461 | भवति संवृतैरुन्मत्तकेनाप्यग्रत्वम् । 2.2462 | परिशुद्धिदानेन चैक्यं पोषधे । 2.2463 | प्रवारणायाञ्च । @172 2.2464 | तद्दानेन [382] कुर्वतैवमेते । 2.2465 | प्रतीच्छेयुरेवंविधिम् । 2.2466 | न गणशच्छन्दादिसंगत्या कर्मकरणमन्याय्यम् । 2.2467 | न तुल्यप्रक्रमाणां वचनीयानामवियुत्यवचनम् । 2.2468 | नैकेनानेकै: तदानयनम् । 2.2469 | आख्यानशक्तेरत्र परिच्छेद: | 2.2470 | यथाकथंचिदेतद्दानानामशक्तौ संपादनम् । 2.2471 | अपि कायेन । 2.2472 | कथंचिदप्यशक्तौ संघस्य वा तत्र गमनं [383] तस्य वा मञ्चेनानयनम् । 2.2473 | नैतान् गृहीत्वा धावेत् । 2.2474 | न जवेत । 2.2475 | न प्लवेत । 2.2476 | न वाट्टां लंघयेत । 2.2477 | न परिषण्डाम् । 2.2478 | न खे तिष्ठेत् । 2.2479 | न बहि: | 2.2480 | नान्तरित्यान्यन्नि:श्रयणीपदकमाक्रामेत् । 2.2481 | न सोपानकडेवरम् । 2.2482 | न कष्ठमात्रमुदकमवगाहेत । 2.2483 | न स्वप्नन् समापत्तिं कुर्वीत । 2.2484 | वैतरिकत्वेनास्यनयो: गर्हत्वं [384] भिक्षोरारोचयेत् । 2.2485 | संघस्येत्यपरम् । 2.2486 | समन्वाहरत भदन्ता इत्युपक्रम: | @173 2.2487 | असंप्राप्तस्य संघमध्यं कालक्रियामागारिकादित्वप्रतिज्ञात्वेनानीतत्वम् । 2.2488 | आनीतत्वं संप्राप्तस्य । 2.2489 | परेण पञ्चदश्यां गृहीतत्वे भिक्षोर्मुञ्चैनं भिक्षुं सब्रह्मचार्येषस्माकमिति ब्रूयु: | 2.2490 | अमुक्तावस्त्यस्माकमनेन सार्द्धं किञ्चिदेव करणीय[385] मिति साद्यम् । 2.2491 | तथापि मण्डलके कुर्वीरन् । 2.2492 | नोर्द्धमस्य मोक्षाय न व्यायच्छेयु: | 2.2493 | भवत्युत्प्रेक्षितेन व्यग्रत्वम् । 2.2494 | पृथग्भावरुचिमभिनिरूप्य कर्मण: कृतौ स्थूलात्यय: | 2.2495 | न विचिकित्सितं निश्चितं वा कल्पमानत्वेऽनुत्थितेर्दोषस्य कर्तृ । 2.2496 | कर्तृशुद्धे: पर्य्षितं भावतो न कल्पत: | 2.2497 | मार्गणशब्दनोच्चस्थदिगवलोकने चेतत् । ॥ [इति] पोषध[386] वस्तुनि सामग्रीगतम् ॥3॥ **(2,11,4) परिभाषा: | 2.2498 | पोषधं कुर्वीरन् पञ्चदश्यामन्वर्द्धमासं प्रातिमोक्षसूत्रोद्देशेन । 2.2499 | न प्रवारणेऽस्यासंपन्नत्वम् । 2.2500 | ज्ञपनव्यवस्थोद्ग्रहणपूर्वकं तदुद्देश: | 2.2501 | भाषणेनैव निदानोद्देशस्योच्चारणेन संपादनीयत्वं ज्ञप्तेश्च । 2.2502 | श्रुतश्रावणेनापि शिष्टस्य । 2.2503 | आरब्धस्य समापनं वर्गस्य । 2.2504 | कृत्स्नस्य तुर्यस्पृष्टौ । 2.2505 | प्रत्य[391] याच्ञाभाण्डोपभुग्द्रव । 2.2506 | कामोपघातसंवासानादरासोधवस्तुकम् । @174 2.2507 | तुल्यत्वं शिक्षादत्तकस्य । 2.2508 | अनुपसंपन्नवत्त्वञ्च । 2.2509 | न तत्र । 2.2510 | शिक्षामाणायाञ्च । 2.2511 | गन्त्यन्तराकारभजने लब्धौ भिक्षुसंज्ञानस्य । 2.2512 | अलब्धो न्यूनत्वम् । 2.2513 | पूर्वप्रयुक्तश्च । 2.2514 | तत्वं परस्य । 2.2515 | द्रव्यस्य च प्रतिक्षिप्तात्* | 2.2516 | तुल्यस्यापि । 2.2517 | [392] व्यञ्जनस्य पक्षेत्रत्वम् । 2.2518 | यत्प्रयोगत्वं न्यूनार्थात्* | 2.2519 | तत्वं कृतस्य । 2.2520 | स्वत्वं न्यूनस्य । 2.2521 | न्यूने ङ्शत्वं दशाहे । 2.2522 | ध्वन्सो क्षेत्रत्वे । 2.2523 | नैतन्न प्रतिछाददोषस्य । 2.2524 | नैस्फल्यं चरितस्य मानास्यस्य । 2.2525 | परिवृत्तिरत्र कल्पानाम्* | 2.2526 | तदातनस्यात्मन: कर्तृत्वम्* | 2.2527 | नाश्वगतित्वमन्यजस्य । 2.2528 | गत्यन्तराकाभजने च घाते । 2.2529 | नावस्था[393]न्तराप्रतिपत्तावन्यत्वम्* | @175 2.2530 | छेतो तद्दोषभागमनम् । 2.2531 | उत्सर्गश्च । 2.2532 | अनेकत्वा एकत्र वसुनि प्रज्ञप्ते: | यावदेव तद्दोष: | 2.2533 | तच्छेदस्तद्गतम्* | 2.2534 | सर्वत्र मुक्तावनन्त्यत्वे संघावशेष: | 2.2535 | नानेककृयाफलेनापत्तिव्यवधानम्* | 2.2536 | अर्धत्वंकारे दुकृतस्य । 2.2537 | न्यूनांशत्वं न्यूनेष्ववद्येषु । 2.2538 | सर्वत्र विचिकित्सत: [394] प्रवृत्तौ सत्वानम्* | 2.2539 | संज्ञानं प्रयोगे ङ्गम्* | 2.2540 | न त्वं सन्धाने । 2.2541 | नाब्रह्मचर्यशुक्रविसृष्ट्यो: | 2.2542 | श्रोतुश्चासत्ये । 2.2543 | योग्यत्वं सर्वाङ्गेषु ग्रहणगमने सेवायां प्रतिबलत्वम् । 2.2544 | ऊनत्वं परत्रान्यस्य । 2.2545 | ततो प्यनेकवैकल्ये । 2.2546 | मनुष्ये च तिरश्च । 2.2547 | अनृद्धि धर्मकत्वमस्पर्शने ङ्गे । 2.2548 | अधिकृतं स्पृश्यम । 2.2549 | प्रतो[395]दे च । 2.2550 | अन्यवत्वं नखदन्तनिर्मांसास्थिरोम्णाम्* | 2.2551 | मनुषगतेर्व्यवहार्यत्वं न नष्टप्रकृते: | 2.2552 | तद्वत्त्वं पण्डकोभयव्यञ्जनयो: | @176 2.2553 | व्यवहारवत्सन्सर्ग: | 2.2554 | अर्धत्वं वाह्यके प्रव्राजिते गृहीत्वस्यारूढिध्वस्तयोश्च । 2.2555 | सोपसंपत्कमध्वस्तं भिक्षुभिक्षुणीत्वम् । 2.2556 | स्वपक्षोपसंपत्*व्यञ्जनो [यो]गमाभ्यां[0] | 2.2557 | लिङ्गत्वमेतत्गते गृहिण U[391]नम्* | 2.2558 | कल्पिकत्वं प्रव्रजितद्रव्येषु प्रमाणिकादित्वञ्च । 2.2559 | स्वार्थत्वं मतन्मुख्ये । 2.2560 | बोधो र्थस्य विज्ञप्तौ । 2.2561 | तं कृत्वे वस्थितो वधस्वार्थहारयो: | 2.2562 | नैतत्समादातरि । 2.2563 | पात्रमस्य । 2.2564 | वाक्च । 2.2565 | स्वा । 2.2566 | आत्मोपसंहिता । 2.2567 | स्वाधिष्ठितत्वं कारणे । | विभङ्गगतप्राया: परिभाषा: समाप्ता: ॥4॥ 11? **(2,11,5) पोषधविधि: | 2.2568 | न गो[392]चरप्रसृतयोगं वाचयेत । 2.2569 | नाभ्यागमे । 2.2570 | युक्तं विक्षिप्तृक्रूरोत्गण्डकानां परिहरणम् । 2.2571 | मापयेयु: प्रहाणशालाम्* | 2.2572 | स्वरुङ्गमध्यं लयनद्वयम्* | @177 2.2573 | पञ्चके षट्के वा । 2.2574 | द्वारकपाटशब्दाकरणाकर्षणोपायांश्च । 2.2575 | वातायनञ्च वि तृतीये ऊर्धं बहिस्सम्वृतमन्तर्विशालं साधु । 2.2576 | जालिकाकवाटिकासुचीर्घटिका[393]चक्रिकाजपादकदण्डाश्च । 2.2577 | करणं मण्डपस्योपर्यमाने पुरान्तरस्या वा । 2.2578 | सोपानस्याधिरोहाय । 2.2579 | परिक्षेपो प्रपातार्थं वेदिकया । 2.2580 | कीलनं लोहकण्टकैरकम्पनार्थमस्या: | 2.2581 | बहिर्वा च प्रहाणमण्डपस्य लयनपङ्क्तेर्वा । 2.2582 | न द्वारसम्मुखं द्वारं कुर्यात्* | 2.2583 | करणं द्वारकोष्ठकस्य । 2.2584 | कुर्युर्गुहामपि । 2.2585 | मृण्म[394]यान्यासनार्थे संहतानि । 2.2586 | पीठिकाञ्च । 2.2587 | चतुर्हस्ता सौ समन्तपरिक्षेपेण साध्वी । 2.2588 | पांचविध्यां वाने । 2.2589 | मौञ्जं साणं वाल्वजं पट्टिका वेत्रवैभङ्गुकमिति । 2.2590 | प्रज्ञपयेयुरत्र तूलिकाम्* | 2.2591 | गृष्टिपरितो स्यामधिकत्वं साधु । 2.2592 | अर्ककाशेरकबूकशल्मलीनां तूलं पूरणम् । 2.2593 | ऊर्णा शण: कर्प्यासो नतुकानि पत्रवैभङ्गुकञ्च । 2.2594 | काकपदकाना[395]मन्तरो न्तरे यथार्थमवस्थापनाय दानम् । 2.2595 | मिद्ध्वागमे घटिकाधारणम् । @178 2.2596 | सूत्रकेण कर्णोपनिबध्य । 2.2597 | यष्टे: सारणम् । 2.2598 | सनै: अदु:खनार्थमाढकं छित्तेर्वेष्टितायाश्च नतुकै: | 2.2599 | कण्डुसकक्षेप: सूत्रकेन वध्वस्य पुनरान्त्यै: | 2.2600 | प्रदीपस्याग्रत: स्थापनम् । 2.2601 | पादस्यावतारणम् । 2.2602 | अपरस्यापि । 2.2603 | चङ्क्रमणम् । 2.2604 | [401] वेक्षणमत्रार्धमासवृत्तस्य । 2.2605 | सनिपत्स्यत्तायाम् । 2.2606 | प्रतिकृत्य चेतितन् सर्वत्र सन्निषीदेत्* | 2.2607 | सन्निषण्णतायां स्मृतिविमत्योरनन्तर्[e]धिष्ठेत । 2.2608 | चित्तेन कर्मकारक: | 2.2609 | स्वं चेदेकमतद्वन्तं पञ्चदशां मन्येत [प्रेम]सप्रेमकप्रागुण्ये प्रयतेत्* | 2.2610 | य आयुस्मनिदं चेदञ्च करोति किं* तस्य भवति सापत्तिको नत्वायुस्मतेदं चेदं च कृतं कृतमेवं [402] सत्यायुस्माङ् सापत्तिको नाहमायुस्मन्नेको पि तु सर्वसंघो नेनार्थेनाङ्गतावत्त्वमायुस्मान् स्वामापत्तिं* यथाधर्मं प्रतिकुरु किन् ते करिष्यति सर्वसंघ इति प्रक्रमेण दर्शनपथे शिष्टानामिच्छायां देशयेत्* | 2.2611 | नाकाममत्रैनं चोदयेत्* | 2.2612 | सर्वे चेत्* पञ्चदश्यामापत्तिम्* प्रतीयुर्विमतिं वा स्वप्रतिक्रियार्थमावासान्तरे कञ्चित्प्रस्थापयेयु: प्रतिगृही[403]तृसंवत्यर्थम् । 2.2613 | असंपत्तावधिष्ठानं प्रतिज्ञपनं कामयेरङ् । 2.2614 | चतुष्कतो र्वाग्भावे विहारकरणीयं स्थितमेव । 2.2615 | अहापनमासनप्रज्ञप्ते: | @179 2.2616 | सेक-संमार्गसुकुमारीगोमयकार्षाप्रदानसिं*हासनासनप्रज्ञपनप्रदीपधर्मश्रवणदानेषु क्रितेषूच्चतरके प्रदेशे स्थित्वा चतुर्दिशं व्यवलोकनम् । 2.2617 | दर्शन भिक्षुणामङ्ग तावदायुस्मन्त[404]स्त्वरितत्वरितमागच्छतामार्यसंघस्य पोषध: प्रवरणा वा पाञ्चदशिक इति वचनम् । 2.2618 | अपरिपूरो चतुष्कस्याधिष्ठानम् । 2.2619 | वेलां यावदागमय्य । 2.2620 | निषद्य केवलस्य । 2.2621 | सान्यत्वे शिष्टे सन्निधौ । 2.2622 | सन्निषद्य त्रयाणाम् । 2.2623 | तद्वत्प्रवरणं चतुर्णाम् । 2.2624 | नासत्प्रातिमोक्षसूत्रोद्देशके तदास्थाने ज्ञात्वा पोषधमागमयेत्* | 2.2625 | न यत्रास्याति[405]क्रमस्तत्रोपगच्छेत्* | 2.2626 | नोपगतिमनुरक्षेत्* | 2.2627 | प्राक्परात: | 2.2628 | तञ्चोर्धं मासद्वयात्* | 2.2629 | वस्तुकर्मलाभोपस्थायकपरिहारेणोद्देशकं परीच्छेयु: आगच्छन्तं सूत्रधरं प्रत्युद्गच्छेयु: छत्रध्वजपताकाभि: | 2.2630 | विनय्सस्य मातृकायाश्च । 2.2631 | अर्धतृतीयानि योजनानि । 2.2632 | अशक्तौ क्रोशपञ्चकम् । 2.2633 | त्रिकमर्धयोजनं क्रोशमर्धक्रो[406]शं परिषण्डां वा । 2.2634 | <>केन प्रत्युत्गम्य पात्रचीवरं प्रतिगृह्णीयु: | 2.2635 | स्नात्रं कुर्यु: | @180 2.2636 | स्नेहलाभञ्च संघे । 2.2637 | वस्त्रादिपरिहारं दद्यु: | 2.2638 | धर्मश्रवणञ्च । 2.2639 | शास्तृधरत्वमेषां भिक्षुमीर्ष्यन्तं बोधयेयु: | 2.2640 | नाकृतपोषध: प्रवारणस्तद्दिने प्रज्ञायमानस्वत(द)0: स्थानात्प्रक्रामेन्न चेत्तदैव तद्वधे प्राप्ति: कलिकृत्भ्यो विमुक्तिरनुप्राप्ति: [401]सत्*वृत्ताना<>तत्परायनत्वं वा । 2.2641 | न कलिकृत्भिक्षुकं सद्वृत्तभिक्षुकाद्गच्छेत । 2.2642 | नाभिक्षुकं सभिक्षुकादसहित: शिष्टैरन्यत्रापद: कायचित्तप्रस्रब्धिवशता त वा । 2.2643 | नाकृत्*-पोषधप्रवारणं क्रान्तौ नि:श्रितमवसृजेत । 2.2644 | तत्*रूपतायां प्रत्ययस्य सद्वृत्तोद्देशवन्तमुपदिश्य वासं तत्रावतारे नियुञ्जीत्* | 2.2645 | नैनामुक्तिमति [402]लङ्घयेत्* | 2.2646 | कल्पतापश्चादागतानामर्थे पुन: करणमनयो: | 2.2647 | कामो त्र प्रवृत्तो सम्यक्ता चेत्* | 2.2648 | समानयात्रेष्वपि । 2.2649 | सामग्रमितरे याचेरङ् । 2.2650 | अलाभे स्य सीमान्ते करणम् । 2.2651 | संपत्ति: शेषानुभवेन क्रियमानतायामागतौ । 2.2652 | नियमो प्रक्रान्तत्वे कस्यचित्तत्स्थानात्* | 2.2653 | बहुतरत्वे चागता[403]नाम् । 2.2654 | कालं प्रति बहुतराणामनुवर्त्यत्वम् । 2.2655 | समत्वे नैवासिकानाम्* | 2.2656 | अत्र च ॥ पोषधविधिगतम्* ॥ @181 **(2,11,6) विभंगादिगतम् । 2.2657 | न समाधेर्व्युत्थापयेत्* | 2.2658 | नानववादकं ध्यायेत्* | 2.2659 | न्याय्यो घटिकाक[न्दु]शकप्रयोग: | 2.2660 | न वीर्यं स्रंसयेत्* | 2.2661 | सूत्रवदेतत्* | 2.2662 | अविक्षिप्ताङ्गचित्तचीवरतयापि शय्यकल्पनम् । 2.2663 | नाग्लानो दिवा श[404]यीत्* | 2.2664 | धारयेत्* पृष्ठावाधिक आयपदम्* | 2.2665 | अन्तर्गतेश्चंक्रम्येतेन्द्रियैरबहिर्गतेन मान्ससेनाविलम्बितम् । 2.2666 | स्पष्टमृजु: | 2.2667 | अशक्तौ सूत्रकेणाक्षिप्य । 2.2668 | द्वादश स्वाध्यायकारकस्य हस्ताश्चंक्रम: | 2.2669 | अष्टादश प्रहाणिकस्य । 2.2670 | सूत्रयित्वास्य करणम् । 2.2671 | देशयेत्* भिक्षुर्धर्मं निषद्य । 2.2672 | अनेकता चेदेक: | 2.2673 | य: कश्चि[t*] [405] नानाधीष्ठो न चेत्तन्मुखिकया निर्गति: | 2.2674 | न मण्डलकेन । 2.2675 | नार्धमण्डलकेन । 2.2676 | न द्वावेकत्र । 2.2677 | वृद्धान्ते । @182 2.2678 | प्राभूत्यं चेत्* द्वित्राण्युत्सृज्यासनानि । 2.2679 | अतदासनश्चेत्* | 2.2680 | सिं*हासने च । 2.2681 | स्थापयेत्* खेटकटहकम् । 2.2682 | आस्तरमत्र दद्यात्* वालुकाच्छयिका वा । 2.2683 | काले चैतत्कालं शोचयेत्* | 2.2684 | धर्मश्रवणं [406] कुर्यु: निशायाम्* | 2.2685 | अष्टम्यां चतुर्दश्यां पञ्चदश्याञ्च । 2.2686 | नैतदकरणे ग्लानस्य दोष: | 2.2687 | नाध्येष्यमाणो स्य भाषणार्थं न प्रतीच्छेत । 2.2688 | अशक्त्यादावध्येषकं संज्ञपयेत्* | 2.2689 | असति भाषणके परिपाटिकयोत्*स्मार्य भाषेरङ् । 2.2690 | अन्तत एकेकां गाथाम् । 2.2691 | प्रदीपस्यानुकरणम् । 2.2692 | अर्धचन्द्राकारेण प्र[411] ॥ क्षिरिण्याकारेण वा धर्मश्रवणसंगतिं* प्रज्ञपयेत्* प्रक्षीरिण्याम् । 2.2693 | अभ्यवकाशे धर्मश्रवणे वितानकं दानम् । 2.2694 | वातवर्षे प्रवेशनम् । 2.2695 | न ततो धर्मश्रवणमुत्सृज्येयु: | 2.2696 | मुहूर्त्तं स्थविरो ग्रेगतं तूष्णीमाग<>य्यात्र धर्मं भाषेतान्यं वाधीच्छेद्वद भिक्षो धर्मं <<|>> 2.2697 | भाषमाणमवधार्य धर्मश्चेदुत्साहयेत्* | 2.2698 | न चेद्धारयेत्* | 2.2699 | गृहिणाम[412]त्रागतानां धर्मं कथं कुर्यात्* | 2.2700 | तीर्थ्यञ्च प्रत्यवतिष्ठमानं सुनिगृहीतमदर्शयत्कोपमननुसूयम्* | @183 2.2701 | न पर्षदमादाय देशको गच्छेत्* | 2.2702 | <>गतामेनां धर्ममुखे निवेशयेत्* | 2.2703 | सगौरव: सप्रतीशो नीचचित्तो वगाहेत्* | 2.2704 | सत्कृत्य देशयेत । 2.2705 | सगौरवो धर्मे स्थिर: | 2.2706 | अविक्षिप्तमानस: | 2.2707 | युक्तमुकै: पदै: | 2.2708 | अव्यवकीर्णइ: [413] सानुसन्धि । 2.2709 | मैत्रानुकंपानिरामिषचित्त: | 2.2710 | हर्षरुचितुष्टी: कुर्वङ् । 2.2711 | तिष्ठेदसमाप्तेर्थवशेन । 2.2712 | भाषेत्स्वरेण धर्मम्* | 2.2713 | कुर्यादुत्थाय विभागम्* | 2.2714 | उद्धृत्य चार्थ(0:)कथाम् । 2.2715 | भङ्गसन्धी च । 2.2716 | दिवसस्य गणनं संघस्थविरेण सूत्रप्रोतवंशशलाकासंचारण्[e]न । 2.2717 | उपधिवारिकेन तत आगम्यारोचनं [414] संघे । 2.2718 | विशेषितस्य । 2.2719 | पक्षभेदेन । 2.2720 | विहारस्वामिदेवतार्थञ्च गाथाभाषणे भिक्षूणां नियोगस्य वचनम् । 2.2721 | अनन्तरम्* | 2.2722 | अद्य शुक्लपक्षस्य प्रतिपद्विहारस्वामिनो विहारदेवतानां चार्थाय गाथां भा<>ध्वमिति । 2.2723 | विहारस्वाम्युपनिमन्त्रणवचनम् । @184 2.2724 | एवं नाम दानपति श्वो भिक्षुसंघं भक्तेनोपनिमन्त्रयते तं भदन्त कल्या[415]णइ: मनोभि: प्रत्यनुकम्पान्तामिति । 2.2725 | ऊनरात्रपादनमर्धमासावशेषतायामृतो: | 2.2726 | अधिकमासककरणं राजानुवृत्या । 2.2727 | जोतिषिकानुवृत्या नक्षत्रानुगति: | 2.2728 | नाविचार्यानागम्य्य पोषधं शून्यो यमित सीमानं बध्नीयु: | 2.2729 | अनङ्गमरूढो ज्ञातताबद्धत्वस्य । 2.2730 | निस्तत्वयापि प्रस्रब्धि: | 2.2731 | कल्पिकत्वस्य [416] च कुटे: | 2.2732 | न कल्पते सीम्ना सीम्न: परिक्षेप: | 2.2733 | कल्पते मण्डलकभिक्षुणीवर्षकयोर्दकावर्ते च । 2.2734 | व्यवतिष्ठते सीम्न्याचतुष्टयादेक<<..>>वृक्षेऽनेका मर्यादा । 2.2735 | व्यवहारिकस्यात्र चिह्नत्वम् । 2.2736 | अनेवंभूतत्वमृद्धिमायाकृतयो: | 2.2737 | अस्थिरत्वं चन्द्रार्कताराकिरणोर्मितरङ्गाणाम् । 2.2738 | सीमान्तरं वदुकं सीम्नि । 2.2739 | अस[411]त्वमेकत्वस्य विछेदे । 2.2740 | विषयत्वं संक्रमस्य शिरश्चेत्* | 2.2741 | अनुवृद्धिरस्य ध्वस्तो पुन: कृतो । 2.2742 | अप्रतिप्रस्रब्धप्रयोगतायाम् । 2.2743 | नोर्धं सप्तरात्रातविछेदभूतं नभ: | 2.2744 सत्वेनैवात्र न व्यवहार: कुत: संवर्धतया । 2.2745 | नोर्धं मध्यतो र्धतृतीययोजनान्तात्सीम्नो बन्धस्य रूढि: | @185 2.2746 | एतस्मादधोर्धं <> खरससंबन्धस्य तलवत्त्वम् । 2.2747 | अरूढि[412]रविप्रवाससम्वृतेरबद्धसीमतायां भूमे: | 2.2748 | अपेति पा[s]e बन्धस्य । 2.2749 | नास्यास्या: | 2.2750 | स्तूपगहाङ्गणपोषधामुखेष्वपि पोषधे संमृज्यता । 2.2751 | दत्तत्वं छन्दादे: संघे दत्तता । 2.2752 | यस्य कस्यचिदतस्तदारोचकत्वेन भवनीयत्वम् । 2.2753 | नैनं बहि:सीमस्थो ददीत दापयेत वा । 2.2754 | न परंपरया << | 2.2755 | >>दुष्कृतं ग्लानावशचप्राणब्रह्मचर्या[413]न्तरायभीतादन्यस्य दाने । 2.2756 | अनारोचने नादरात्* | 2.2757 | निर्दोषं बहि:सीम्ना <> नया भीत्या नयनम्* | 2.2758 | भिक्षूणां गणनमुपधिवारिकेण पोषधे शलाकाचारणे <> | 2.2759 | सुप्रवृत्तस्यार्ध्वपदे प्यस्खलन्तायामुद्देश: | 2.2760 | संघस्थाविरस्य । 2.2761 | अप्रतिबलत्वे द्वितीयस्य । 2.2762 | तृतीयस्य तस्यापि । 2.2763 | तस्यापि वारेण । 2.2764 | अन्यस्या[414]शक्तावध्येषणम्* | 2.2765 | अप्रतिपत्तौ संघेन । 2.2766 | साततिकस्यापि । 2.2767 | विष्ठाने शेषस्यान्येन । 2.2768 | खण्डधरतायां यावत्भि: संपत्ति: | @186 2.2769 | अनयस्सप्रत्यपायतायां प्रासादिकस्थानलोभेनासमीपे ग्रामस्य योध्वकरणम्* | 2.2770 | करणमनवस्थाने सार्थे स्य गच्छत्भि: | 2.2771 | अनिष्टौ शब्दनस्य संक्षेपेन । 2.2772 | तावतो प्यधिष्ठानम्* | 2.2773 | [415] निरवद्यं स्राद्धस्य प्रधानस्य च तुष्टिसंभावनायामाचारानुश्रावणम्* | 2.2774 | करणञ्च सन्निधौ पोषधस्य । 2.2775 | आपदि गृहिसन्निदौ देशनम्* | 2.2776 | अनुश्रावणञ्चास्याचारस्य । 2.2777 | संज्ञप्तये च राज्ञ: | 2.2778 | नानिर्वाहणे परस्यारूढि: | 2.2779 | उद्देश्य तदियन्तकालोद्देष्टृ#NAM तत्वानुपगृहीतिरत्राधर्म: | 2.2780 | श्रमणोपविचारादपेत[416]त्वं प्रक्रान्तता ॥ समाप्तं पोषधवस्तु ॥2॥ ---- *3. वार्षिकवस्तु । **(3,1) तद्ग्राहकसम्मति: | 3.1 वर्षा उपगच्छेत्* | 3.2 | त्रैमासीम्* | 3.3 | प्रतिपदि । 3.4 | आषाढ्यानन्तरायाम्* | 3.5 | श्रावणाया वा । 3.6 | विहारं केलायेयु: दशाहार्धमासेन भविष्यत्तायाम् । @187 3.7 | सप्ताष्टैरित्यपरम्* | 3.8 | पूर्वे ह्नि शयनासनस्य पात<>m* | 3.9 | [421] || आपादकठिल्लकात । ॥ तद्ग्राहकसंमति: ॥1॥ **(3,2) शलाकाञ्चारणम् । 3.10 | अपारणे नेकस्य । 3.11 | सो क्तगन्धैश्चाङ्गेरीपटलकगते शुक्ले वासस्युपनिक्षिप्ता: शलाका वृद्धान्ते निवेश्या यञ्चायं चास्मिन्नावासे क्रियाकारो यो युस्माकमुत्सहते तेन क्रियाकारेणास्मिन्नावासे वर्षावस्तुं स शलाकां ग्रिह्णातु न च व: केनचिदन्तर्वर्षे संघमध्ये रणमुत्पा[422]दयितव्यो यो व: कस्यचित्किञ्चिज्जानाति स इदानीं* वदन्त यो <> न्तर्वर्षे संघे रणमुत्पादयिष्यति तस्य संघ उत्तर उपपरीक्षितव्यं मत्स्यत इति भिक्षून् वेदयेत । 3.12 | ग्रहणोपशमनं प्रति संघं ज्ञपयेदन्य: | ॥ शलाकाञ्चारणम् ॥2॥ **(3,3) | वासवस्तुग्रहणम् । 3.13 | शास्तुरग्रे ग्रहणम् । 3.14 | अर्धमुक्तेनासनेनान्ये: | 3.15 | आचार्योपाध्यायै: श्रामणेराणाम् । 3.16 | नैवासिकाना[423]मस्येतदन्ते शनै: स्थापनम् । 3.17 | गणयित्वा प्रवेदनमियद्भिर्भिक्षुभिरस्मिन्नावासे शलाका गृहीतेति । ॥ वासवस्तुग्रहणम्* ॥3॥ **(3,4) पात्रतद्ग्रहणादि । 3.18 | अन्त तस्य तत्ताडककुञ्जिकेन पुरत: स्थित्वा रोचनोपक्रमं @188 स्थविरामुको विहार: सलाभ: सचीवरिको गृहाणेति यथागुणम्* | ॥ पात्रतद्ग्रहणादि ॥4॥ **(3,5) शयनासनादिदानम् । 3.19 | ज्ञात्वोद्देशमस्तूपसंघार्थे गतस्य गन्त्र्या भागित्वं [424] वृक्षमूलहरितसार्धलस्थण्डिलेष्वपि यथावृद्धिकोद्देश: | 3.20 | द्वादिभ्यो<> संभावने लयनस्यान्ततो निष्यदनप्रामाण्ये<>स्य भूमे: | 3.21 | पात्रकरकोषा[T]उकदन्तकोष्ठस्थानस्यापेक्षणम् । 3.22 | द्वारकोष्ठकसोपानकोष्ठिकाप्रासादोपस्थानभक्तजेन्ताकशाला नोद्दिशेयु: | 3.23 | न रात्रो शयनासनम्* | 3.24 | नाध्युषितं ग्लानेनान्यस्मै लयनम् । 3.25 | [425] नैतत्त्वाप्राप्त्यभावे न ददीरङ् । 3.26 | नैनमुपस्थायकं वास्य कर्म कारयेरन् । 3.27 | न कुष्ठी सांघिकं शयनासनं परिभुञ्जीत । 3.28 | प्रत्यन्ते स्य विहारं ददयु: | 3.29 | न ससवे प्यत्र सांघिके तिष्ठेदाप्रासादपुष्किरिणीद्वारकोष्ठकपरिषण्डचंक्रमस्थानवृक्षात्* | 3.30 | न वर्च: प्रस्रावकुट्यो: प्रविशेत । 3.31 | उपास्थाय<>दानेनैनमनुकम्पयेरङ् । 3.32 | [426] पात्रचीवरस्थापनार्थमारण्यकेभ्य: सर्वदा लयनमुद्दिशेयु: | 3.33 | वर्षोपगमने स्यु: केचिदागन्तव इति वस्तु शयनासनञ्च स्थापयेयु: | 3.34 | प्रभूतागतावुपगते: पुनरुद्देश: | 3.35 | नोर्धमुपनायिकात: | 3.36 | द्व्यादेरसंभावना भूम्[n]येकस्य । @189 3.37 | नैकाहस्यार्थे शयनासनं गृह्णीत्* | 3.38 | न लाभलोभात्* [421] विहारम्* | 3.39 | सर्वं परिभुञ्जीत । 3.40 | पूर्वाह्णे क्वचित्पाठस्वाध्यायावस्थानचंक्रमाणां क्वचिद्मध्याह्ने परत्रान्यत्र<>चीवरस्थापनमावासो परत्र रात्रावित्यस्य योग: | 3.41 | खण्डफुल्लमुपगतो वासवस्तुन: प्रतिसंस्कुर्वीत । 3.42 | वर्षकस्य वर्षोषिताभिर्भिक्षुणीभिरभिसंस्करणम् । 3.43 | कलिकरनिवेशासंपत्यर्थम्* | 3.44 | हेमन्तिकग्रैष्मावपि शयनासन[422]ग्राहो कुर्वीरङ् । 3.45 | कार्स्नेन चोद्दौशम्* | 3.46 | तद्यथा सामन्तकस्यापि विहारपरिगणयो: | 3.47 | प्रासादस्यापि सैतद: | 3.48 | नोर्ध्वमेनां प्रक्रान्तत्वादेषामनुवर्त्तयेरङ् । 3.49 | न प्रकृतिस्थार्थे घट्टं कुर्वीरङ् । 3.50 | न भाविनार्थेन । 3.51 | अयममुत्रर्तावहौरात्रे तदवयवे वा भविष्यत्ययममुत्रायामाचार्यस्य भविष्यत्ययमुपाध्यायस्य सा[423]र्धं विहारिणो यमयमन्तेवासिन आलप्तकादेरयमिति विहारान्नुद्दिशेयु: | 3.52 | न प्रतीच्छेत्* | 3.53 | लतावारिकस्यालयप्रतिविधानार्थम्* सम्मति: | 3.54 | <>रण्डानां सातनम्* | 3.55 | क्षौद्राणां सूत्रकेणावृद्ध्ये वेष्टनम् । ॥ शयनासनादिदानम् ॥5॥ @190 **(3,6) उद्देश्यत्वादि । 3.56 | सत्वे नेकस्य वृद्धपीठानामप्युद्देशत्वम् । 3.57 | संस्तराणां च । 3.58 | न सांघिकमव[424]नद्धं नाशनधर्मणे शुचिना श्रामणेराय शयनासनं कश्चिद्दद्यात्* | 3.59 | न भिक्षुण्यै । 3.60 | दानमस्यै विहारस्यात्र वाससम्पत्तौ पर्यन्ते । 3.61 | शयनासनस्य च शिष्टस्याप्रणीतस्य । 3.62 | न वष्केनचित्सांघिकं शयनासनं विना प्रत्यास्तरणेन परिभोक्तव्यं न कल्पप्रत्यास्तरणेन न मलप्रत्यास्तरणेनेति वेदयेत । 3.63 | अन्वर्धमास च प्रत्यवेक्षेत्* | 3.64 | [425]समयमुत्क्रम्य परिभुक्तावाछिन्द्यादारोच्य नि:श्रये नि:श्रितस्यान्यस्य संघे । 3.65 | अमुकेन दानपतिनामुकेन वैय्यपृत्यकरेणामुकेन गोचरग्रामकेन स्व: संघो वर्षा उपगमिष्यतीत्यारोचयेत्* | 3.66 | अनुन्मादित्वप्रतिविनोदित्वयो: कौकृत्यस्यान्यस्य च दु:खदौर्मनस्यस्य सुखसौमनस्यस्य चोत्यादित्वानुरक्षित्वयो: ग्लानोपस्थायकत्वस्य च [426] सब्रह्मचारिषु भूते: प्रत्याशंसनेनावासं गोचरञ्च पिण्डकभैषज्यदात्रोर् अवलोक्योपगमनम्* | 3.67 | छन्ने भिक्षो: पुरस्तात्* | 3.68 | नानेकत्र विहारे । 3.69 | न यस्मिन्नभिक्षुकत्वमकपाटकत्वञ्च सहितम्* | 3.70 | सत्वे दानपतिवैय्यापृत्यकरगोचरग्रमिकोपस्थायकानामुत्कीर्तनम्* | 3.71 | न वहि:सीम्न्यरुणोद्गमयेदनधिष्ठितम्* | 3.72 | [431] सप्ताहमधिष्ठितम्* | @191 3.73 | सप्ताहमतिष्ठे र्थे धर्म्ये । 3.74 | तद्यथा नाम निर्यातनविहारप्रतिष्ठापनशयनासनदानध्रुवभिक्षाप्रज्ञपनचैत्यप्रतिष्ठापयष्टिध्वजारोपणपूजाकरणालचन्दनकुंकुम सेक् दानपाठकोकृत्यप्रतिविनोदनदृष्टिगतप्रतिनिसर्गपक्षसंपत्त्यवसारणपरिवासादिचतुष्कदानावर्त्तनग्लानप्रश्वसनेषु भिक्षो: | 3.75 | [432] भिक्षुण्या गुरुधर्ममानाप्यदाने च । 3.76 | ब्रह्मचर्योपस्थानसम्वृते: शिक्षमाणाया: | 3.77 | उपसंपादने च । 3.78 | अत्र श्रामणेरस्य । 3.79 | श्रामणेरिकाया: शिक्षासंवृतिदाने । 3.80 | शिरोवेष्टनरजोहरणसीमन्तोन्नयनजटापहरणकुण्डलबन्धनेषु गृहिगृहिण्यो: | 3.81 | <>संघावशेषगतमनुपसंपन्नानां पूर्वम् । 3.82 | उन्मज्जनम्[433]वसारणे गृहिगृहिण्यो: | 3.83 | लङ्घयेदेतद्भक्तभैषज्योपस्थायकाभावे शक्तौ तैर्विना यापयितुम्* | 3.84 | श्रामण्यजीवितब्रह्मचर्यान्तरायसंभावने । 3.85 | अनु<>लोमिकचित्तोत्पादनपापिकवाग्निश्चारणयो: भेदाय पराक्रममाणे संघस्य । 3.86 | नैतच्छान्त्यै ससम्भावनो न गच्छेत्* | 3.87 | गतो न लङ्घयेत्* | 3.88 | न प्रति<>वर्षावासे [434] नावासस्य सम्बन्धनम्* | 3.89 | न कुर्वीत्* नास्त्यस्यैकपोषधतायामावासयोरुत्थानम्* | 3.90 | अस्त्येकलाभतायाम् । ॥ वार्षिकवस्तु ॥6॥ @192 **(3,7) निदानादिगतम् । 3.91 | पञ्चानामपि निकायानामुपगन्तव्यत्वम् । 3.92 | न शुद्धानां स्रामणेराणाम् । 3.93 | अवार्षिकानाञ्च । 3.94 | नैषामेव रूढिरुपगते: | 3.95 | न ग्राह्यत्वं शयनासनस्य । 3.96 | [435] नासत्वे ग्राहकस्य । 3.97 | नासंमतेन ग्राहणम् । 3.98 | नानुत्पादितादौ पिटकधरकालिकृत्स<>त्वयोरसंश्रितत्वम् । 3.99 | उषितत्वमनुपगतस्य स्थानामोक्षे । 3.100 | नाकाशे रूढिरुपगते: | 3.101 | न नाव्युत्सृज्य प्राप्तपृथिवीमुपनिबद्धां वा भूमिस्थे स्थिरे संजनतो न्तरापयायित्वम्* | 3.102 | ध्वन्सस्तद्दृशमभिनि:सृत्याधर्मपक्षसंक्रान्तावरुणोद्गतौ [436] न संदिग्धतायाम्* | 3.103 | नान्त्ये धिष्ठानस्य षडहे रूढि: | 3.104 | ध्वन्सो वगतनिष्कार्य<>स्याप्रतिनिर्वृत्यवस्थानयो: | 3.105 | पर्यन्तं परमत्र सप्ताहत्वम् । 3.106 | अलब्धं संवृतेरेष पर्यन्त: | 3.107 | अन्यस्य चत्वारि षड्रात्र: | 3.108 | दानमस्या: | 3.109 | नात ऊर्द्धं बहिवस्तव्यता । 3.110 | पञ्चानामपि निकायानामेतत्* | 3.111 | अन्त:सी[431]म्न्यस्य रूढि: | 3.112 | भिक्षो: पुरस्तात्* | @193 3.113 | अनाशंक्यमनाक्षिप्तत्वं तीर्थ्यस्य दृष्टेर्विवेचनार्थं ज्ञाते: करणीयेनागमाधिगमयोरात्मन: कांक्षाविनोदनार्थं गमनायैतत्कृते: | 3.114 | अनु<>क्षैप्यत्वमुपगततास्थस्य । 3.115 | निदर्शनं वास: | ॥ निदानादिगतम्* ॥7॥ ॥ समाप्तञ्च वार्षिकवस्तु ॥3॥ ---- *4 प्रवारणवस्तु । **(4,1) प्रवारणाविधि: | 4.1 | न मौनं समाददीत । 4.2 | शुद्धि[432] मुक्त्योरनेन प्रत्यवगतौ स्थूलात्यय: | 4.3 | दृष्टस्रुतपरिशङ्काभि: वर्षोषित: संघ प्रवारयेत्* | 4.4 | पश्चिमे ह्नि वर्षाणाम् । 4.5 | गोचरा रोचयेयु: | 4.6 | यत: प्रभृति केलायनमियत्भि: दिवसइ: संघस्य प्रवारणा भविष्यति युष्माकमारोचितं भवत्विति । 4.7 | विहारस्य मण्डनम्* | 4.8 | कूटागाराणां बन्धनम्* | 4.9 | राहानां चि[433]त्रणं स्तूपानां मोच्चनमोलनं च । 4.10 | सिद्धासनस्य मण्डनम्* | @194 4.11 | अद्य सर्वरात्रिकं धर्मश्रवणं भविष्यति तत्र युष्माभि: सामग्री देयेति गोचरारोच्य सूत्रविनयमात्रकधरैरधिष्टचतुर्दश्यां सर्वरात्रिकधर्मश्रवणदापनम्* | 4.12 | परस्यान्तै: प्राक्कर्मतो धम्यया विनिश्चयकथया रात्रेरतिनामनम्* | 4.13 | प्रागरुणसं[434]भेदा<> प्रवारणात्कर्म । 4.14 | प्रवारणकं संमन्येरङ् भिक्षुम् । 4.15 | अपारणे नेकम् । 4.16 | न्यायमत्रांशस: पंक्तौ व्यापारणम् । 4.17 | दर्भानसौ चारयेत्* | 4.18 | प्रवारणं प्रत्यन्येन संघस्य ज्ञपनम्* | 4.19 | प्रतिभिक्ष्वा प्रवारणात्पुरतस्तिष्ठेत्* | 4.20 | तस्मै प्रवारणं त्रि: | 4.21 | द्विस्तावता ग्लान(न)क्लान्तिशयनासनसंभेदकालातिक्रान्ति[435]सम्बाधस्नंपत्तिसंभावने । 4.22 | तावतापि सकृत्* | 4.23 | तेनापरस्मै निष्ठितायां पंक्तौ । 4.24 | अभावे न्यस्मै । 4.25 | सर्वसंघेन प्रतिवारिते एतत्त्वस्य संघे निवेदनम्* | |साधु प्रवारितं सुष्ठु प्रवारितमिति । 4.26 | सर्वे समर्थयेयु: | 4.27 | येन तेनासूचे: | | स्वक्येन वस्तुना वस्तप्रवारणमारभेत वचनतो गृहीत्वा<>0:[436] संघेन लभ्यं भदन्ता एवं रूपेणापि वस्तुना वर्षोषितम् भिक्षुसंघं प्रवारयितुमिति । 4.28 | अत: श्रामणेराङ् प्रवारयेत्* | @195 4.29 | ततो भिक्षुणी: | 4.30 | प्रवारितत्वमधिष्ठाय गतस्यार्वाक्तत्प्रवारणायासहकृतौ । 4.31 | न स्त्रियां परिवृत्यापि । 4.32 | अशक्यतायामवस्थातुं भागप्राप्तं भिक्षुमवलोकयेत् गणप्रवारणेन । 4.33 | [441] || प्रवारयेदन्तर्वर्ष प्रक्रमिष्यङ् करणीयेन । 4.34 | स्थापयित्वापि वस्तुपुद्गलमुभयं वा । 4.35 | प्रतीच्छेयुरेणाम् । 4.36 | स्थापनेन नन्त्यतामुपनीय । | न हैव वयमायुस्मन्नित्यर्थं सन्निषण्णा: सन्निपत्तिता: कच्चिदायुस्मङ् वस्तु स्थापयेन्न पुत्गलमित्यपि तु शीलविशुद्ध्यर्थं पोषध उक्तो भगवता धर्मथिशुद्ध्यर्थं प्रवारणा सआचेदाकां[442]क्षसि प्रवारयेति । 4.37 | पुत्गगलं स्थापयेन्न न वस्त्विति वस्तु स्थापयेत्* पुत्गलञ्चेति अभङ्ग: प्रतीष्टै: व्यपलापे स्थापनस्य प्रतीष्टताया स्थापितस्य वा । 4.38 | नैवंविधं किञ्चिदस्तीतिवादे मृषात्वमत्र पूर्वस्यास्य वा । 4.39 | कलिकृताञ्चेत्भिक्षूणामागनमुपगता: शृणुयु: द्वित्रिपोषधातिक्रान्तिश्चेत्प्रवारयेयु: | 4.40 | असंपत्तौ यञ्च [443] पाणिमण्डकानि संमन्येरङ् । 4.41 | वाक्यस्वल्पकेन प्रत्युत्गम्य पात्रचीवरप्रतिशमनं लयनमालंककूटागारोद्देश: | 4.42 | स्नात्रस्नेहलाभकरणम् । 4.43 | करणधर्मश्रवणदा(द)नमित्येषां प्रलोभनानि प्रयुञ्जीरङ् असंपत्तावात्मीभावस्य पोषधं कुर्वीरङ् मण्डलकेषु । 4.44 | ननु युष्माकमद्य प्रवारणेति ब्रुवाणा[444]नामागमयतायुष्मन्तागन्तुका यूयं नैवासिका अनेनार्थेनेति प्रतिवदेयु: | 4.45 | प्रक्रान्तेषु प्रवारणाम् । ॥ प्रवारणावस्तु ॥1॥ @196 **(4,2) क्षुद्रकादिगतम् । 4.46 | नाकृतक्षमण: सान्तरस्य प्रवारयेत्* | 4.47 | दशार्द्धमासेन भविष्यत्तायामस्यास्तत्काल: | 4.48 | सप्ताष्टैरित्यपर: | 4.49 | न सन्निपात: | 4.50 | नासावक्षान्त्वानाकृतसंमोदनसंनि[445]हितानां सर्वस्तदा । 4.51 | न रुषितं क्षमयेत्* | 4.52 | न भिक्षुणी भिक्षुं बहिरावासात्* | 4.53 | न पादयोर्निपत्य । 4.54 | क्षान्ते नियत्य गमनम् । 4.55 | नैनां क्षमयङ्तीमनादृ(दृ)त्य भिक्षुर्गच्छेत्* | 4.56 | न विलंघयेत्* | 4.57 | संज्ञप्ते: क्षमनीयस्य पुरस्ताद्दापनमभिज्ञान । 4.58 | नानिष्टावुपायपर्येषणं नापद्येत्* | 4.59 | न चीरयेत्* | 4.60 | न पर्य[446]वस्थानापगतिन्नोदीक्षेत्* | 4.61 | न क्षम्यमाणो न क्षमेत । ॥ क्षुद्रकादिगतम् ॥2॥ ॥ समाप्तञ्च प्रवारणवस्तु ॥4॥ @197 *5. कठिनवस्तु । **(5,1) क्षुद्रकादिगतम् । 5.1 | आस्त्रीण्वीरङ् कठिनम्* | 5.2 | यथा त्रयमेवमास्तीर्णस्य परंपरभोजनमपि निर्दोषं गणभोजनमनामन्त्र्यग्रामप्रवेशश्चीवरविज्ञपनञ्च । 5.3 | साधारण्यमस्य शिष्टै: लाभस्य । 5.4 | अनुत्थानमस्यावार्षि[441]कछिन्नवर्षपश्चिमवर्षस्थानान्तरोषितवर्षेषु भूम्यन्तरस्थेषु च । 5.5 | विष्ठानमेतत्प्राप्तौ । 5.6 | भागिनो व्यन्त्यश्रामणेरभूम्यन्तरस्थालाभे । 5.7 | नोत्क्षिप्त: | 5.8 | तत्ताप्राप्तिवदधर्मपक्षेषु यातो भिन्नेषु । 5.9 | मौलकालप्रवारणपर्यन्तवर्षानिमित्तकास्तारकादिनपर्यन्तसम्बन्धी चीवरलाभसंख्यं च त्रिचीवरम् । 5.10 | सांघिकममृदितमवि[442]लिखितमपैलोतिकम् । 5.11 | न न वर्णितकम्* | 5.12 | अपरिभुक्तम् । 5.13 | दृढम्* | 5.14 | असंबन्धानिमपट्टिकगण्डूषकत्तढिकपरिषण्डन । 5.15 | अनै:सर्गिकसन्ततिप्रस्कन्नगतप्रत्यागतम्* | 5.16 | छिन्नस्यूतम्* | 5.17 | निष्ठितं पञ्चकम् । 5.18 | उत्तरे वा । 5.19 | अनास्तीर्णपूर्वञ्च । 5.20 | आस्तीर्णम्* | 5.21 | अनेकमपि । @198 5.22 | यावत्तदास्तारक: | 5.23 | चीवरान्तरा[443]धिष्ठानमेतत्तस्मादुद्धृत्याधिष्ठितानि । 5.24 | रोचयेरङ् सामग्र्याम्* | 5.25 | अनुषितम्* | 5.26 | संमन्येरन्नन्त:सीम्नि । 5.27 | आस्तारकञ्च । 5.28 | यत्रास्योत्थानम्* | 5.29 | तस्मै ददीत ज्ञप्त्याधावनस्यूतिरञ्जनेष्वसौ पूर्वंगम: स्यात्* | 5.30 | द्वित्रानुष्ठानेन । 5.31 | निष्ठितं संपत्तौ द्वित्राणां स्वयं सूचीपदकानां दानम्* | 5.32 | आदानस्वयंकृति तदन्तेष्वास्ता [444]रिष्याम्यास्तृणोम्यास्तृतं मयेति यथासंख्यं चित्तस्योत्पादनम्* | 5.33 | नाद्यस्य हानावनुत्थानम्* | 5.34 | श्वो हमायुष्मन्त: कठिनमास्तरिष्यामि युष्माभि: स्वकस्वकानि चीवराण्युद्धर्तव्यानिईति सामग्र्यामारोचनम्* | 5.35 | सन्निपातगतानुष्ठानम्* | 5.36 | गन्धपुष्पार्चितं सुरभिधूपधूपित चांगेरिपटलकस्थमेकं त्रिवानेकमादाय वृद्धा[445]न्ते वस्थितेनास्तृतेस्सम्पादनं प्रतिपदि: | 5.37 | कार्तिकस्य । 5.38 | त्रिरुक्त्या । 5.39 | आस्तृणोमीति । 5.40 | प्रतिभिक्षुमग्रत: स्थित्वा आस्तृतमिति निवेदनम् । 5.41 | साध्वास्तृतं सुष्ठ्वास्तृतं यो त्र लाभश्चानुशंसश्च सोऽस्माकमितीतर: | 5.42 | प्रत्यनुभूतिवदस्यानुमोदनम्* | @199 5.43 | सम्मुखीभूतेन । 5.44 | कालेन काल शोषयेदातापयेत्* स्फोटयेत्* | 5.45 | न धूमरजोगारे [446] स्थापयेत्* | 5.46 | न राज्ञ: | 5.47 | नातो विप्रवसेत्* | 5.48 | नादायान्यत्र गच्छेत्* | 5.49 | नाशुचिकुटिम्* प्रविशेत्* | 5.50 | अभ्यवकाशे तिष्ठेत्* | 5.51 | द्विविध उद्धार: स्वयं विवर्तीकृतृमश्च । 5.52 | स्वयं विवृत्ति: प्राप्तो सीमान्तरस्य कठिनेन । 5.53 | उद्गतौ निरधिष्ठत्रे कर्त्वन्त:सीम्नोऽरणस्य । 5.54 | विच्छेदे तन्मण्डलान्तर्भावस्य । 5.55 | तमत्र प्रति । 5.56 | [451] सीमातिक्रान्तावस्य संपत्ति: | 5.57 | अप्रत्यागमनचित्तेन । 5.58 | अस्य चोत्पत्तौ बहि:सीम्नि । 5.59 | अभावे चीवरकरणाभिप्रयेणानुस्यूतेस्तदेव । 5.60 | करिष्यत्ता विछित्तौ भावे । 5.61 | पत्यागतेष । 5.62 | त्रये करिष्यमाणस्यैतत्संस्थानमाशासमुच्छेदे प्रारब्धनष्टौ निष्ठान इति । 5.63 | उद्धर्तृनिश्चयवद्विमति: | 5.64 | न कर्मणो न्यङ्कारमनु[452]त्तिष्ठेयु: | 5.65 | फाल्गुनी तत्काल: | @200 5.66 | अन्तरा । 5.67 | मुषितकार्थतायामर्वाचीनो पि । 5.68 | आश्रुतेरस्मिन्नननुभूतेवन् तं प्रत्यनुवृत्तिरनुशंसे । 5.69 | असत्वे नुस्यूते: | 5.70 | आछित्ते: मत्वे । 5.71 | नानुद्धृते सर्वेषां तात्कालिकं लाभं भाजयेत्* | ॥ कठिनवस्तु ॥1॥ **(5,2) पृच्छागतम् । 5.72 | यथाप्रवारणमास्तार: | 5.73 | नापोषधान्ते । 5.74 | उद्धारश्च । 5.75 | तद्दिनत्वम्[453]स्य । 5.76 | उद्धृतत्वं पुन: पोषधे कृतौ । 5.77 | पृथगस्यास्तीर्य भिन्नेषु संपत्ति: | 5.78 | धर्मवादिनां स तद्यास्तार: | 5.79 | कृते प्यत्रेतरैरेषामावासे लाभे र्हत्वम्* | 5.80 | नोत्क्षिप्तकानां प्रकृतिस्थकावासे स्योत्थानम्* | 5.81 | भावसन्निवेशनमास्तार: | 5.82 | भवति छन्ददानवशात्सहितेन करणीयस्य शिष्टै: कृतौ कृतत्वम्* | 5.83 | तदपच्युतिरुद्धार: | 5.84 | तस्माद[454]दत्वा च्छन्दं स्वप्नसमापत्यो: संनिषण्णे स्यानुत्थानमास्तारस्योद्धृतेश्च प्राक्श्रुवणात्* | 5.85 | उषितत्वमेकसीमतायां तत्रावासान्तरोषितानामास्तारे । @201 5.86 | तत्स्थानत्वमास्तारकाले स्यामस्य । 5.87 | यत्तदास्तृत्य पृथक्सीमकरणे चास्य स्थानम्* | 5.88 | प्रत्यावासं पृथक्त्वे स्यैषामुद्धार: | 5.89 | प्रतिपक्षं भिन्नतायाम्* | 5.90 | नानुद्धृतिरना[455]स्तारोद्धार: | 5.91 | नानुत्थानकत्वादपूरकत्वम् । 5.92 | नानास्तारत्वादुद्धारे । 5.93 | निर्दोषमास्तृतकठिनस्य । 5.94 | विनासांघाट्या ग्रामप्रवेशाद्याशृङ्गाटके निषादात्* | ॥ कठिनवस्तुनि पृच्छागतम्* ॥2॥ ॥ समाप्तञ्च कठिनवस्तु ॥5॥ *6, चीवरवस्तु । **(6,1) चीवरवस्तु । 6.1 | नाशस्त्रलूनं वास: परिभुञ्जीत । 6.2 | छिन्नस्यूतं चीवरत्वायाधिष्ठेत् । 6.3 | भक्तिचित्रताशेष[456]सममध्यान्यत्तद्गतपत्रमुखत्वपरिमण्डितत्वे: | 6.4 | अन्तरवास उत्तरवासंगं सम्*घाटीञ्च । 6.5 | कूसुलकसंघक्षिके च यत्तद्विधे भिक्षुणी । 6.6 | मतसंभवे याच्ञायापि । 6.7 | नैतद्विहासरुतोद्गतिमागमयेत् । 6.8 | रोहत्यन्यासंपत्तावरक्तकस्याधिष्ठानम् । @202 6.9 | अछिन्नकस्य च । 6.10 | आसेवकानामत्र दानं संभवश्चेत् । 6.11 |[451]आगारिकविधस्य च । 6.12 | नमतकोचवप्रावारस्थूलकम्बलपैलातिकमच्छिन्नमासैवकदानसूतम् । 6.13 | तत्क्षणादेवाशुचिम्रक्षणं सम्पत्तौ शयनाशनं शोचयेत । 6.14 | नैनं सांघिकमखटमंचपीठमप्रत्यास्तृतमतेनानिषादात्संवरणं वा दत्तान्तर्द्धानमुपभुञ्जीत । 6.15 | सर्वञ्च चित्रमभूयो विनष्टम् । 6.16 | न कल्पभूते[452]न मलववता वा । 6.17 | धारणं प्रत्यास्तरणस्य येन एकपुटं न्याय्यम् । 6.18 | द्विपुटं पैलोतिकम् । 6.19 | अकल्पिकं चित्रोपचित्रम् । 6.20 | पत्रमुखमस्य कुर्वीत्* | 6.21 | अधस्तृतीयभागादौ । 6.22 | नैकखण्डमधितिष्ठेत् । 6.23 | कण्डूप्रतिछादनं तद्वान् धारयेत् । 6.24 | पञ्चयैरेनद्दविसै: शोचयेत् । 6.25 | कल्पते कोशेयमूर्णकं शानकं[453]क्षौमकञ्च । 6.26 | नातन्तोतभांगेयम् । 6.27 | केशमयनाग्न्यौलूकपक्षिकत्वसमादानम् । 6.28 | स्थूलमत्र । 6.29 | अन्यदेतत्भजनम् । @203 6.30 | केशलुञ्चनपर्णशाट्यजिनसान्तरोत्तरयापनतिरिटाङ्गनाडीसर्वनीलप्रवारणदीर्घदशफणदशकंचुकोष्णीषशिरोवेष्टन कुतपोष्टक बलतीर्थिकध्वजञ्च । 6.31 | पुलासपत्रपूरदीपवर्ति[454]कामात्रतयापि समतयै विभजनम् । 6.32 | विक्रीयकोचवतद्विधानाम् । 6.33 | न पाटयित्वा । 6.34 | पञ्चानां लभे: भाजने करणमद्यलाभो भाजयिष्यते तत्र युष्माभि: सन्निपतितव्यमित्यारोचनं संघे । 6.35 | गण्ड्या कोटनम् । 6.36 | शलाकाचारणम् । 6.37 | गणनम् । 6.38 | प्रत्यंशप्रवारणम् । 6.39 | ईशित्वक्रियमाणतायामान्त्यादि[455]गतस्य । 6.40 | नावसितत्वे । 6.41 | कुलाभके प्येतत् । 6.42 | नानर्ह: प्रक्रान्तायां तल्लाभक्रिया प्रविष्टे: | 6.43 | तस्मान्नियुञ्जीत्* ग्रहंए प्रक्रामन् । 6.44 | दस्युत्वमग्रहणे प्रतिज्ञातवत: | 6.45 | पणपञ्चकात्प्रभृति कुलाभके । 6.46 | नानुक्तो गृह्णीयात् । 6.47 | गृह्णीयादाचार्योपाध्यायो वा । 6.48 | विश्रम्भस्थानार्थञ्च । 6.49 | नास्वपक्षार्थम् । 6.50 |[456]शयनासने प्येतत् । @204 6.51| भक्ते वा । 6.52 | परस्परार्थं गृह्णन् विज्ञपयेत् । 6.53 | नानाभवन् तमन्तर्भूय: | 6.54 | नैकत्वमर्द्धस्य सुवरुता च लब्धेरनर्हप्रवेशे कारणम् । 6.55 | अनर्ह: संघलाभस्याधर्मपक्षेषु पतितो भिन्नेषु । 6.56 | उषितत्वं बहुतरमुषितस्य तत्कालके लाभे हानायास्यावृत्तौ मृत्यौ च । 6.57 | यथाविनियतिलाभस्य व्यवस्था । 6.58 |[461]लब्धृभिश्च । 6.59 | कृत्स्नप्रतिपादने पि । 6.60 | कर्मसीम्ना संघस्यापरिच्छेदे परिच्छेद: | 6.61 | तत्त्वमत्रैकादे: | 6.62 | धर्मलाभे तद्भाणकानामीशित्वम् । 6.63 | एकार्षगाथाधारणं तत्त्वे त्र पर्यन्त: | 6.64 | अर्हत्वं भिन्नव्यञ्जनस्येतरसन्निधौ मृतपरिष्कारे । 6.65 | तथोत्क्षिप्तस्य । 6.66 | असन्निधौ वा निवृत्ते निमित्ताच्चेतसि । 6.67 | अभिन्नत्वमस्य तारादीयमैतद्ग्रा[462]ह्यतायाम् । 6.68 | भिन्नत्वं भिन्नस्य । 6.69 | नान्यस्य प्रव्रजितात्सब्रह्मचारिणस्तदीशित्वम् । 6.70 | न ज्ञप्त्याधिष्ठिते प्राप्तस्य पूर्वचरमेण वा । 6.71 | कस्यचित्तत: संघवृद्धनवकयो: दानं तदाख्यम् । 6.72 | यत्राधिष्ठेयस्य गतता तत्सीमान्तर्गतानामधिष्ठतृत्वम् । 6.73 | अकरणमत्र मरणस्थानता । @205 6.74 | सीमान्तरिकात्स्थलग्ने काये न्यत्र वा यातामा[463]क्रान्तिस्तावद्गतानाम् । 6.75 | सप्रतिवस्तुकत्वे यत्रासौ तद्गतत्वं परिस्कारस्य । 6.76 | प्रतिवस्तुकेनान्यस्थमधितिष्ठेयु: | 6.77 | प्रेषितस्याप्रतिक्षिप्तस्य संप्रदानेन तदीयत्वम् । 6.78 | प्रतिक्षिप्तस्य प्रेषयितृत्वम् । 6.79 | प्रतिक्षिप्तस्यापि तेन । 6.80 | बहिरस्य रूढि: | 6.81 | सीम्नोन्त: संज्ञिना केवलाधिष्ठानम् । 6.82 | नाकृते निर्हारसत्करणधर्मश्रवणदक्षि[464]णादेशने धितिष्ठितेयु: | 6.83 | अन्तर्गृहस्थत्वे पात्रचीवरस्य यस्मै गृहपतिना दानं तस्यैशित्वम् । 6.84 | अर्हश्चेत् । 6.85 | विहीनश्च तेन । 6.86 | अदाने याचितवत: | 6.87 | क्रमे प्रथमम् । 6.88 | असत्त्वे नुदेशत्वात्पृष्टौ गतवत: | 6.89 | तद्वत्क्रमे । 6.90 | एनिकोद्भूतो तद्देयपरिमाणस्य तद्गामित्वं मृतपरिस्कारस्य । 6.91 | विभक्तस्यापि । 6.92 | यत्तेन सा[465]र्द्धमवस्थितं तस्य देयत्वं ग्राह्यता वा न तस्यैव । 6.93 | नानेन सब्रह्मचारिणामृणित्वम् । 6.94 | रत्ना दीपित्वं संभावने यावद्भ्य एतत्तावत्सु नावकर्मिकस्य विनियोग: समं स ग्लानोपस्थायक्रात्वतद्गामित्वं परिस्कारषट्कस्य नाधिष्ठेयत्वम् । 6.95 | सोत्तमाधममध्यमस्य । @206 6.96 | साधारण्यमनेकत्वे तस्य । 6.97 | प्रक्रान्ततायां ग्लानस्य मृत्यौ[466]तादर्थ्ये देयत्वम् । 6.98 | नैतन्मृतद्रव्ये नर्हस्य । 6.99 | न नान्यत्रोपगते । 6.100 | सर्वार्हत्वमत्रानुसंपन्ने । 6.101 | हायते ग्लानस्योक्तोक्तेन दाने यथोक्तेन दाने यथोक्तं कार्यत्वम् । 6.102 | अप्रगमो मृतकालस्वत्वसंपादने धनिन: | 6.103 | प्रगमो गृहस्थस्य । 6.104 | निर्यात्य गृहिणि मृते पुत्रदारस्य यथासुखकरणम् । 6.105 | हस्त्यश्वोष्टखरवेसरसन्नाहानां[461]राज्ञि निर्यातनम् । 6.106 | त्रये हिरण्यसुवर्णान्यकृताकृतानाम् । 6.107 | रत्नानाञ्च । 6.108 | स च्चेदन्यदेतत्तदंशत्वेनार्थिरिक्तत्वे पि न चेदेवमेव बुद्धे मुक्तानाम् । 6.109 | महारङ्गस्य च । 6.110 | लेपस्य पिष्ट्वाभिर्गन्धकुड्यां दानम् । 6.111 | अतदउबोधिकस्य प्रतिमागन्धकुटिचैत्योपस्करणे विनियोग: | 6.112 | बुद्धवचनलेखनसिद्धापयोर्धार्मिकस्य । 6.113 | यानस्य प्रतिमायाम् । 6.114 | ध्वजार्थं[462]तद्वंशानाम् । 6.115 | यष्टीनाञ्च तद्योग्यानाम् । 6.116 | अन्यासाम्नायुधानां संघे । 6.117 | खक्खरकसूची शस्त्रकं कृत्वेषां शरणम् । @207 6.118 | यथार्हमन्यस्य सांघिकस्य निक्षेपभाजनं भोजनानि क्षेत्रगृहापणशयनासनायपस्कारलोहनापितकुलालतक्षा च वरुओडभाण्डदासीदासकर्मकरपौरुषयगोमहिष्यजैडकभैषज्यबुद्धशास्त्रपुस्तकानां सुसाध्यलेखा[463]नां प्रथमार्हत्वम् । 6.119 | शाटकपटकप्रावरकोप्यनत्पुलातैलकुतुपकरकुण्डिकान्यपुस्तकलेख्यवर्णकानां द्वितीयस्य । 6.120 | तृतीयस्य पञ्चतिलव्रीहिमुद्गमाषावरधान्यान्नपानानाम् । ॥ चीवरवस्तु ॥1॥ **(6,2) क्षुद्रकादिगतम् । 6.121 | समुत्वं मण्डलार्धमण्डलमेषु कुर्वीत्* | 6.122 | मानार्थं तत्प्रमाणयष्टिधारणम् । 6.123 | पत्रमुखेषु च । 6.124 | तत्प्रमाणशलाकाधारणम् । 6.125 |[464]पर्यन्तो स्य प्रकर्षे चत्वार्यङ्गुलानि । 6.126 | काकवितस्तिर्वा । 6.127 | अपकर्षे द्वे सार्धे वांगुष्ठोताराना । 6.128 | न भूमौ चीवरं वितन्वीत्* | 6.129 | कठिनस्ये तदर्थं करणम् । 6.130 | दारुमयं वंशमयं वा । 6.131 | चतुरस्रकं कृतबन्धार्थं सूत्रकावकाशार्थं छिद्रं तदाख्यम्(a) | 6.132 | यावच्चीवरम् । 6.133 | शस्त्रकेन पाटकम् । 6.134 | धारयेदेनम् । 6.135 | काकचञ्चुकाकारं कुक्कुटपक्षकाकारं वा । @208 6.136 |[465]नान्यदायसात् । 6.137 | न कमनमृष्टेन चित्रोपचित्रेण वा दण्डेन । 6.138 | न षडलङ्गुलातिरिक्तस्य प्रमाणम् । 6.139 | नाष्टेत्यपर: | 6.140 | निष्प्रयोज्ञत्वमूनचतुरंलुस्य । 6.141 | दत्तगोमयोपलेपे सेवनम् । 6.142 | अभावे गोमयस्य शिक्तसंमृष्टे । 6.143 | सीव्येदेनम् । 6.144 | सूच्यापि । 6.145 | धारयेदेनम् । 6.146 | नान्यां रीतिताम्रकंसमोमयीत: | 6.147 | ताम्रायसोस्तीक्ष्णयोरित्यपरम् । 6.148 |[466]धारयेदस्यागृहकं नाडिकं मुष्टिकं वा । 6.149 | नैतदलज्जिश्रामणेरयोरधीनं कुर्वीत्* | 6.150 | मधुसित्थम्रक्षिते सूचीशास्त्रकाणां कौटकाभक्षणायानतुके स्थापनम् । 6.151 | पाशकस्यानपगमाय चीवरे दानं वलकं दत्त्वा । 6.152 | ग्रन्थिकायाश्च । 6.153 | न रजकेन रक्तमरक्तं वा वस्त्रं शोचयेत् । 6.154 | न तद्वत्स्वयम् । 6.155 | नास्यास्तरे न काष्ठभित्तके । 6.156 | कुण्डा[471]॥ लके शोचयेच्<> लक्षणे सुखोदकेन सनै: | 6.157 | परिवर्त्तनं हस्ताभ्याम् । 6.158 | अशक्तौ पदाभ्याम् । @209 6.159 | कल्पत एवं गृहिणं शोचनम् । 6.160 | अन्यथात्वं चरणमस्य रक्षेत । 6.161 | सुधौस्युत रक्तं पंसुकूलं भारयेत । 6.162 | नाशुचिम्रक्षितां चीवरम् । 6.163 | शोषणं साधुतायै संगुव्यरङ्गस्य छायातपे । 6.164 | विना चीलैक्वाध्वनम् । 6.165 | आतृतीयाद्विशिष्टत्वम् । 6.166 | तस्माद्बहुनान्वित्वे[472]त्रिरादानम् । 6.167 | हीनतरत्वं परस्य । 6.168 | तस्मात्पृथग्स्थापनम् । 6.169 | लेखनमयं प्रथममित्यादि । 6.170 | पूर्वस्य च प्रथममुपयोग: | 6.171 | संमृतितचीवरस्य च । 6.172 | तस्मादपनीय कुण्डालके तन्मात्रमोल्लकस्य दानम् । 6.173 | प्रधरणं द्रवे । 6.174 | चित्तलत्वमतिशुष्के । 6.175 | तस्मात्मध्यस्य । 6.176 | कान्तारिकायां साधुशोषणम् । 6.177 | ततापामन्तलगनेनचर्प्यटकै: | 6.178 |[473]दुर्धराणां कक्षप्रज्ञप्तौ । 6.179 | अनेकपार्श्वकतापैरङ्गस्य संपरिवर्त्तनं पुन: पुन: | 6.180 | नवरङ्गस्य नवेष्वेव साधु दानम् । 6.181 | पुराणस्य पुराणेषु । @210 6.182 | शोषणं नवानामातपे । 6.183 | पुराणानां छायायाम् । 6.184 | पानीयोल्लकस्याचित्तलतायै दानम् । 6.185 | अपरेदयु: | 6.186 | न मेध्यां चंक्रमे वा रङ्गकर्म कुर्यु: | 6.187 | न विहारे । 6.188 | उपर्यस्य करणम् । 6.189 |[474]नाचामनिकासामन्तके । 6.190 | प्रलिप्ते तत्र प्रदेशे दानम् । 6.191 | शुद्धाप्रवालिप्तश्चेच्छोचनम् । 6.192 | प्रस्तुते चेद्वातवर्षागम: करणं प्रासादे । 6.193 | प्रलिप्तेस्तत्र प्रदेशे कृते करणम् । 6.194 | गोमयेन मृदा वा । 6.195 | नासंपन्नकल्पाकोटितप्रत्याकोटितचीवरपरिभुक्ति भजेत् । | भङ्गो मृष्टेरत्र कल्प: | | पानीये न बोल्लितत्त्वम् । | अवश्याय परिशुधे शक्यतरत्वं हस्तमर्धेन भगस्य । |[475]निवासितस्योपरिकायस्य बन्धनम् । | पट्टिकयाखोथिकयाङ्कुञ्चकेन मुञ्चिकया वा । | नानाभरणकलापकात्दुण्ढुभकावैदेहकासु वर्णसूत्रञ्च । | तद्वच्चित्रम् । | नानास्तरायां भूमौ चीवरं निक्षिपेत् । 6.196 | नाशुचौ प्रदेशे । @211 6.197 | न गुरुणा सति पराक्रमे भारेणाक्रमेत् । 6.198 | नान्यपरिभोगेन परिभुञ्जीत्* | 6.199 | नोच्चारप्रश्रावकरणं[476]शुचिपरिकर्मणेषूत्तरासंघप्रावृत्तिं* भजेत्* | 6.200 | नास्मिन्निपद्येत्* | 6.201 | न पिण्डपातचर्याभोजनचैत्याभिवन्दनसामीचीकरणं संघसन्निपाताववादधर्मश्रवणानुभवनादन्यस्यां व्यापृतौ सांघाट्या: | 6.202 | नास्यां निशीदेन्निपद्येत्त्वा । 6.203 | नाक्रम्यैनाम् । 6.204 | नानयैने कस्य कस्य चिन्नियुञ्जीत्* | 6.205 | न कायसंस्पर्शकं परिभुञ्जीत्* | 6.206 | कक्षधर्मेण दक्षिण[471]स्यास्यां नाननसंपत्ति: | 6.207 | तदभूत्यै तत्र प्रदेशे वस्त्रस्यास्यां दानम् । 6.208 | अध्यर्धहस्तवितस्तिकस्य । 6.209 | उभयो: पार्श्वयोरष्टसूत्रेण लगनम् । 6.210 | कालेन कालमस्य शोचनं रञ्जनञ्च । 6.211 | गैरिकेनास्यैतत् । 6.212 | धारयेत्मुखपोच्चनम् । 6.213 | श्रवत्काय: कायोद्घर्षणम् । 6.214 | अभ्यन्तरे चीवरादस्य प्रावरणम् । 6.215 | लग्नस्य कषायोदकेन क्षोदमिश्रेण गते म[472]यित्वा मन्दमन्दमपनयनं पूयशोणितस्य च । 6.216 | कालेन कालमस्य शोचनं शोषणं रञ्जनञ्च । 6.217 | धातुनास्यैतत्साधु । 6.218 | न यत्र क्वचन चीवराणि स्थापयेत् । @212 6.219 | वंशस्य तदर्थं समायोजनम् । 6.220 | द्रोणिकायास्तदर्थम् । 6.221 | क्रियमाणे विहारे । 6.222 | न कृते छिद्रणम् । 6.223 | निदर्शनं विहारे परिगणे प्येतत् । 6.224 | लतारज्वोरस्यस्य संपत्ति: | 6.225 | वृषिकया साधु[473]वस्त्राणां नयनम् । 6.226 | कुर्वीतैनाम् । 6.227 | त्र्यध्यर्हहस्तकस्य द्विगुणीकृत्य सेवनम् । 6.228 | मध्ये मुखकरणम् । 6.229 | जालकस्यात्र दानमसूत्रकेन । 6.230 | अपरेण बन्धनम् । 6.231 | उपरि परिभुज्यमानानां स्थापनम् । 6.232 | अवलोक्य श्वो गमिष्यत्तायाम् । 6.233 | गुरूननुज्ञातो गच्छेत् । 6.234 | कृतस्वावाससेकादि: | 6.235 | धर्म्यया वा कथयाध्वनि गच्छेदार्येण वा तूष्णीम्भावेन । 6.236 |[474]विश्रामस्थाने गाथां भाषेदाषाम् । 6.237 | पानीयग्रहणस्य च । 6.238 | यस्य तद्पानीयं तमुद्दिश्य । 6.239 | अपरां च देवताम् । 6.240 | वासस्य त्रिदण्डकम् । 6.241 | धारयेत्कान्तारिकायाम् । @213 6.242 | तत्प्रमाणमध्यर्धं शतमुपादाय हस्तानामाशतात् । 6.243 | देशानुरूप्येणेत्यपरम् । 6.244 | न विनैतया दुर्लभाकूपपानीये देशे चागारिकां चरेत् । 6.245 | प्रस्फोटितचीवरो ध्वग:[475]स्नातवां प्रक्षालितपाणिपादो वा गृहीतपानीय: पोच्चितो पानकेस्त्रिचीवरं प्रावृत्य शान्तेर्यापथो विहारं प्रविशेत् । 6.246 | चतुरो वृद्धान् वन्दित्वावतिष्ठेत् । 6.247 | प्राकृते प्रदेशे न्यशब्द: | 6.248 | प्रासादिक: सुसंवृतेर्य: सप्रभवेनास्य प्रतिशामनम् । 6.249 | नाज्ञायमान प्रतिशामयेत्सतीर्थ्यमपि । 6.250 | पिध्वीयतां द्वारं न देयं मृगयते निवार्यो गृह्णान इति प्रत्या[476]यितस्य प्रतीच्छयाव्युपेक्षितवतोपहृतौ विश्वासवस्तुताञ्चोपनीतेन ममैवायं सहाय इत्यादि प्रतिपादनया दास्यत्वम् । 6.251 | अभिज्ञानसंश्रयणमविदितस्यापरेण विशेषगतावुपाय: | 6.252 | अर्प्यमाणयातेनान्ते चेत्प्रमीलनम् । 6.253 | प्रश्नस्यानुप्रमादासंपत्तये करणम् । 6.254 | नाशने याचितस्याशुचिनाऽसंपतो शोचादिना चित्तग्रहणस्य मूल्यदान: | 6.255 |[481]|| पात्रचीवरप्रतिग्रहणम् । 6.256 | आसनं प्रज्ञपनम् । 6.257 | पादधावनेनोपनिमन्त्रणम् । 6.258 | उदकेन च । 6.259 | वन्दनम् । 6.260 | सुखचर्याप्रश्न: | 6.261 | यथाशक्ति संरञ्जनीयकरणम् । 6.262 | अनुरूपशयनासनदानम् । @214 6.263 | संघस्थविरमुपसंक्रामेत् । 6.264 | नि:श्रयग्रहणे स चेदेनन्नियुञ्जीत । 6.265 | वृद्धश्चेत्शयनासनस्यास्य दाने तद्वारिकम् । 6.266 | न सहसा शयनासनं[482]याचेत् । 6.267 | परिषण्डादानमन्तस्य चीवरे ध्वस्तो प्रतिविधानमारापदकैस्तत्संग्रह: | 6.268 | परिवास्याभ्यवकाशे वृक्षाद्युपरि सप्ताष्टान्यहानि पञ्चाषातीत्यपरं शोचयित्वा शवचीवरं भुञ्जीत्* | 6.269 | प्रवेदिते स्मशनिको हमित्युपनिमन्त्रित: प्रवेशं विहारकुलयो: परिभोगञ्चानुत्सृष्टस्वीकारस्य श्मशनिको भजेत्* | 6.270 | न सांघिकं शयनासनं परिभुञ्जीत्* | 6.271 | आव्यामा[483]न्ताच्चैत्यं परिहरेत् । 6.272 | धारयेन्मशकवारणम् । 6.273 | ऊर्णां सणं कर्पासं नतुकं पत्रमञ्जरीञ्च । 6.274 | न हस्त्यश्वगोबालादिकमयम् । 6.275 | सर्वत्राकमलमृष्टत्वं चित्रोपचित्रताचार्योशलिके दण्डे । 6.276 | मशककुटिञ्च । 6.277 | उपरि शटकषितननं* | 6.278 | दण्डिकायां बन्धनेन । 6.279 | चतुर्धिहस्तकस्य । 6.280 | पटकेन परिवारणं द्वादशहस्तकेन । 6.281 | सावष्टम्भम् । 6.282 |[484]अथास्य शयनासने वष्टम्भ: | 6.283 | द्वारस्य करणं विकर्णकस्य । 6.284 | वीजनं धर्म प्रतिविधि: | @215 6.285 | धारयेद्विधमनम् । 6.286 | वारुटंटेतालवृन्तं वा । 6.287 | न चित्रोपचित्रम् । 6.288 | संघो न्यदपि । 6.289 | चैत्ये मणिवालव्यव्जनस्योत्पन्नस्य दानम् । 6.290 | श्रावकस्यापि । 6.291 | धारयेद्वृषिबिम्बोपधानचतुरस्रकानि । 6.292 | पुत्रदारलाभे दातृवशेन प्रतिपत्ति: | 6.293 | मो[485]चनं चेद्या[..]दस्यौष्टं तावतो निष्क्रयत्वम् । 6.294 | कल्पये पुनर्निर्यातनम् । 6.295 | वृक्षे निर्यातितस्यालङ्कारश्चेत्तस्यैवोत्सवे लंकरणोपस्थापनम् । 6.296 | भित्तौ ल्लपने चेच्चित्रणाय । 6.297 | न चेत्स्तम्भे च नवकर्मणे । 6.298 | भूमौ । 6.299 | अग्निशालायां प्रज्वालनिकाकरणम् । 6.300 | स्नेहलाभस्य वा । 6.301 | भैषज्योपस्थापनं ग्लानकल्पिकशालायाम् । 6.302 | भक्तशालायां[486]भक्तकरणम् । 6.303 | पानकस्य पानीयमण्डले । 6.304 | जेन्ताकशालायां जेन्ताकस्य स्नेहलाभस्य वा । 6.305 | स्नेहलाभस्य मण्डलवाटे स्थापनशालायो: | 6.306 | जातकेन खनं वा । 6.307 | मेढीचंक्रमद्वारकोष्ठकप्रसादेषु भाजनम् । @216 6.308 | पुष्करिण्या च । 6.309 | स्थापनामस्यां चातुर्दिशसांघिकत्वेनेत्ययं* | 6.310 | कल्पते रत्नार्थं भिक्षणम् । 6.311 | उद्घोषणञ्च[481]ग्रहणे । 6.312 | चक्रस्य दर्शनार्थं करणं घर्मवातवर्षोपद्रवेणास्पृष्ट्यै कूपगारस्य द्वारवन्त । 6.313 | ष्टयवत: | 6.314 | महस्यान्ते चक्रोस्य धारणम् । 6.315 | भाण्डगोपकेन लाभस्य गोपनम् । 6.316 | नानुद्दिश्य द्वयं शास्तृपूजायां दते भिक्षुणीनां सांघिके प्रवेश: | 6.317 | पृथगासामत्रे कस्यां चक्रो श्रूयणे स्थूलात्यय: | 6.318 | भाजनं भाण्डभाजकेन । 6.319 | संमतिरस्य । 6.320 |[482]नाथिक्रीय्याणाम् । 6.321 | संघसन्निपाते वर्द्धनेन । 6.322 | तस्यैवात्र सन्निपातगतमनुष्ठेयं संघस्थविरेण मूल्यस्य करणम् । 6.323 | मध्यमस्य । 6.324 | नातस्तस्य पात्यत्वम् । 6.325 | निश्चित्य पुनरभूतिं* वर्द्धनस्य पातनम् । 6.326 | नाक्रयिको वर्धयेत् । 6.327 | न स्त्रियम् । 6.328 | नादत्तमूल्यं परं परिभुञ्जीत्* | 6.329 | संस्कुर्वीत वा । 6.330 | दशाद्यल्लाभिप्रभूत्ये दायादानां भाजनम्(a) | @217 6.331 |[483]दते कस्यचिदविभक्ते वङ्गान्मृतौ तद्वर्ग्यगामित्वं तदंशस्य । 6.332 | अर्हति निर्वाणाशयेन प्रव्रजित: शीलवां शतसाहस्रं वस्त्रं शतरसंभोजनं पञ्चसूतं कूटागारम् । 6.333 | संघद्रव्यञ्च । 6.334 | आशैक्षात् । 6.335 | पृथग्जनो पि । 6.336 | न दु:शील: | 6.337 | ऋणभूतं कुसीतस्य प्रतिग्रहोपजीवनम् । 6.338 | अर्ह: पौद्गलिकविहारतल्लाभोपजीव्यन्तस्सीमतायां संघलाभे । 6.339 |[484]लयने च नियतस्य । 6.340 | वारेणास्योद्देश: | 6.341 | पात्रविपात्रककंसिकाविन्दुलादुलाकुञ्चिकाशस्त्रकसूचीनखच्छेदनककटच्छवङ्गारस्थापनकुठारीपचनिकासरकानामयो भाण्डेभ्यो भाजयितव्यता । 6.342 | मृद्भाण्डेभ्य: पात्रविपात्रकपचनिकाघटिकाकरककुण्डककुण्डिकापानीयस्थालकानाम् । 6.343 | मंचस्य रत्नमयादे[485]रयोमयात्तस्य परिवर्त्या । 6.344 | न काष्ठमयस्य रंगस्य पंचकादन्यस्य । 6.345 | अक्वाथितस्य । 6.346 | क्वथितस्य रञ्जनीये विनियोज्यत्वम् । 6.347 | संघस्य यत् । 6.348 | अविक्रियतास्यागमविहारतद्वस्तुशयनासनानाम् । 6.349 | अनापेयत्वम् । 6.350 | अनधिष्ठेयता च । 6.351 | योगं भक्ता छादनेन पित्रोरुद्वहेत् । @218 6.352 | न चेल्लाभस्य पात्रचीवरादतिरेकस्समा[486]दाप्य । 6.353 | असंपत्तौ भोजनोपनतेरुपार्धस्यादानम् । ॥ क्षुद्रकादिचीवरवस्तुगतम् ॥2॥ **(6,3) सपृच्छक्षुद्रकादिगतम् । 6.354 | पषणंविभागज्ञानाय चीवराणाम् । 6.355 | उपचयानामेषु दानम् । 6.356 | मपिटिप्यकस्तदास्य: | 6.357 | उल्लपनकानाञ्च । 6.358 | दशापाशात्तयोर्वर्धिकाकरणम् । 6.359 | नासांघाट्यां छिन्नाधिष्ठाननियम: नासत्वे तद्रूपाणां प्रत्ययानामिच्छन्न[491]॥ या ग्रामान्तर्गृहयोरनयोपवेश: प्रवेशश्च । 6.360 | एवं तीर्थ्यावसथे । 6.361 | नैव सत्सूपवेश: | 6.362 | न रोमविधं त्रिचीवरत्वेनाधितिष्ठेत् । 6.363 | नैतत्प्रावृतिं भोजने भजेत्* | 6.364 | स्वीकरणं विरलिकाया: | 6.365 | चातुर्विध्यमस्या: | 6.366 | और्णिका क्षोमिका दुकूलिका कार्यासिकेति । 6.367 | अन्येषाञ्च लघूनां पटप्रवाराणां निकटरोमप्रभृतीनाम् । 6.368 | कोचवस्य[492]च । 6.369 | न लोमस्य विहेठे स्यान्यथा प्रावृतिं भजेत्* | 6.370 | नानेनैवं प्रावृते चंक्रम्येत् । @219 6.371 | नार्याणीकोचवप्रावारचित्रचिलिमिलिकास्वीकृतिं* पुद्गलो भजेत्* | 6.372 | प्रतीच्छेच्चंक्रमे चिलिमिलिकाप्रज्ञपनम् । 6.373 | न नित्यमेकयैव धारया चंक्रमणम् । 6.374 | शक्यतायां प्रतिसंस्करणम् । 6.375 | सेवनदण्डकार्गडकदानै: | 6.376 | अशक्यत्वे गोमयम्रदा तत्रैव चं[493]क्रमे लेपनम् । 6.377 | धारणमन्येषां दानपतिविश्वासेन । 6.378 | धारयेत्प्रतिविवसनसंकक्षिकाप्रतिसंकक्षिका । 6.379 | परिस्कारचीवरञ्च । 6.380 | नास्य शैक्ल्ये सदशापाशातायां वा दोष: | 6.381 | न सांघिकस्य । 6.382 | अधिष्ठाय तत्त्वेनानुज्ञाता चीवरधारणं धारयेदुपरां विकल्पानेकमपि । 6.383 | नास्थिरचित्तस्य विकल्पयेत् । 6.384 | नानुपसंपन्नस्य । 6.385 | न प्रत्य[494]क्षम् । 6.386 | न देशान्तरस्थतायां विकल्पस्य ध्वंस: | 6.387 | ध्वंसश्च्युतौ । 6.388 | ज्ञातौ । 6.389 | विकल्पकस्यात्र स्वामित्वम् । 6.390 | न नि:सृष्टं स्वीकुर्वीत्* | 6.391 | भिक्षौ नि:सृजेत् । 6.392 | न संघे । 6.393 | नाव्यक्ते । @220 6.394 | याचनमदाने । 6.395 | ग्रहंअञ्च वलेन । 6.396 | गन्धै: पर्लिगुद्धस्य वासस: शोचयित्वा परिभोग: | 6.397 | प्रस्फोट्य चूर्णइ: | 6.398 | स्नेहेन विरुक्षयित्वा । 6.399 | न वर्षत्यभ्यवका[495]शे सांघिकस्य । 6.400 | नधावनरङ्गनपात्रकर्मकाष्ठपाटनादिकर्म कुर्त्वत्तायाम् । 6.401 | सम्यक्त्वं संख्यमनुक्तौ साह्यस्य व्ययचायनिक्षेप्त्रे दानम् न सानिक्षेप्ते मनोनुन्मत्तका तज्ञातितद्गृहादातुं प्रतिगृह्णीत्* | 6.402 | प्रतिगृह्णीत प्रणायितात्पुत्रात् । 6.403 | श्मशानाच्च प्रतिनिर्वर्त्तितम् । 6.404 | प्रतिमृगयते दानमस्य । 6.405 | ग्रहंअं पुनर्लब्धौ स्तौपिकस्य वृत्तेर्मू[496]लफलेक्षुभ्यो न्यस्य भक्तार्थस्योद्देशोपजीव्यस्य वा भाज्यत्वं स्वीकाराय । 6.406 | वर्षिकेन सीम्ना लाभस्य प्रवेश: | 6.407 | न छिन्नवर्षत्वेनर्तत्वम् । 6.408 | नोक्षिप्तायाम् । 6.409 | एकांशतैवावष्टम्भिद्रव्यो पि तस्य । 6.410 | स्वसंख्यांशत्वमस्मिन्नवष्टम्भानाम् । 6.411 | भूयस्त्वेनैवान्यत्रानेकत्रोपगतौ व्यवस्था । 6.412 | वितृतीयांशत्वं श्रामणेरश्रामणेरिकयोर्लाभे । 6.413 | साम्यम[491]भ्यवहार्ये । 6.414 | उपसंपत्प्रेक्षशिक्षमाणयोश्च । @221 6.415 | पुद्गलशो भिक्षुणीनामंशहरता न संघश: | 6.416 | नानवछिन्नं भोजनमनुलाभे भिक्षुणीनां भुक्तवत्वे तत्राप्रवेश: | 6.417 | नासनोदकपिण्डपातेषु भिक्षो भिक्षुणीस्वीन ज्येष्ठत्वम् । 6.418 | आसनस्य वृद्धान्ते भिक्षुणीभि: सन्निषादे मुक्ति: | 6.419 | करणं सभिक्षुतायामशक्तौ तेषां भिक्षुण्या दक्षिणादेश[492]नस्य सामान्यञ्चारयिष्यतीति चारकमाहारस्य प्रत्युपस्थितपादौ दानाय संघस्थविरो नियुञ्जीत् । 6.420 | यथासंभावनमित्यवलोक्य पर्षदं प्रभूत्येल्पत्वे भक्तस्य तदाख्यानपूर्वकम् । 6.421 | यथाविभवनेत्यन्यथात्वे । 6.422 | न चानुद्घोषिते संप्राप्तमिति वृद्धान्त आदौ गृह्णीत् । 6.423 | सज्जीकृतावाहारस्योद्दिष्टेभ्यो परेषामागतौ तदावेदनम् । 6.424 |[493]न त्रिचीवरदाने भिक्षुं प्रवर्तयेत् । 6.425 | नैतज्जीवत्तायाम् । 6.426 | प्रतिदाद्यत इत्यतो न्येन मनसा संघ: प्रतिगृह्णीयात् । 6.427 | सान्तरोत्तरेण मृतच्छोरणम् । 6.428 | मध्येन । 6.429 | नावशिष्टेन । ॥ सपृच्छक्षुद्राकादिचीवरवस्तुगतम् ॥3॥ ॥ समाप्तञ्च चीवरवस्तु ॥6॥ *7, चर्मवस्तु । 7.1 | मर्यादा मध्यदेशस्य । 7.2 | पूर्वेण पुण्डकच्छो नाम दाव: पुरत: पुण्डवर्धनस्य । 7.3 | शरावत्यास्तदुपा[494]ख्या नदी दक्षिणेत्र । @222 7.4 | पश्चिमेन स्थूणोपस्थूणौ ब्राह्मणग्रामकौ । 7.5 | उशीरगिरिरुत्तरेण । 7.6 | धारयेत्प्रत्यन्त उपनहौ । 7.7 | शयनासनगुप्त्यर्थं च । 7.8 | एकपलाशिके । 7.9 | अर्गडिकदानेन प्रतिसंस्करणम् । 7.10 | न पुटान्तरस्य । 7.11 | सप्त पदान्यन्ततो गृहिणा परिभुक्ते बहुपुटौ अपि । 7.12 | नाकल्पिकस्य कल्पिकमात्रार्थतायां तद्योगवशं[495]ग्रहंअमान्तता । 7.13 | न चित्रोपचित्र्ताम् । 7.14 | न वेषविषाणिकां* | 7.15 | नाश्वत्थकरवीरपत्रिकाम् । 7.16 | न सुवर्णरूप्रखचिताम् । 7.17 | न किचिकिचायन्तीं* | 7.18 | न किणिकिणायन्तीं* | 7.19 | न खिणिखिणायन्तीं* | 7.20 | न झिणिझिणायन्तीं* | 7.21 | अन्यद्वा शौटीर्यमुद्वहन्तीं* | 7.22 | न तिर्यग्वधिऊकत्वस्याकल्पिकत्वम् । 7.23 | धारयेत्पुर: प्रार्ष्णिपुटके । 7.24 | लाला[496]म्बुजाम् । 7.25 | मुण्डपूलां च । 7.26 | पिण्डीभवज्जने च जनपदे खोलां पूलां च । @223 7.27 | न मान्यस्य सन्निधावुपानत्प्रवृत्तिं भजेत् । 7.28 | न सिं*हव्याघ्रद्वीपिहस्त्याजानेयाङ्गस्य किञ्चित्काये वस्थितत्वम् । 7.29 | कक्षहस्तिखटुंकाश्च तदन्यचण्डमृगान्<>आमप्येभिराक्षेप: | 7.30 | नोपानाहमास्फोटयेत् । 7.31 | उदाअ<>र्द्रेण नतुकेनैनां विरजीभावाय[501]॥ पोच्छयेत्* | 7.32 | धारयेदेनत्* | 7.33 | ग्रथ्नीयादेनाम् । 7.34 | प्रतिगुप्तप्रदेशेऽप्रासादवस्तुन: करणम् । 7.35 | धारयेत्तदर्थमारां वद्ध्रञ्च । 7.36 | न शत्रीम् । 7.37 | न काष्ठपादुकायारोहेदन्यत्रान्तर्गृहदशुचिकुटेश्च । 7.38 | न वंशपत्रमुंजसीरीदर्भाणाम् । 7.39 | रज्जोश्च । 7.40 | अवातशोणिते । 7.41 | निषीदेच्चर्मण्यभावे न्यस्यान्तर्गृहे । 7.42 | अत्राप्यत्र तद्रूपेष्वपि प्रत्ययेष्वनि[502]पत्तव्यता प्रतिगृह्णीत्तर्क्षचर्म चक्षुषे । 7.43 | पादस्थाने प्रज्ञपनम्* | 7.44 | गन्धकुटिद्वारे बोद्धस्य । 7.45 | उपानहो: प्रावरणम्* | 7.46 | वाते निषद्या निपद्या च सर्वमर्श: स्वेतदित्यस्योपयोग: | 7.47 | रोमसंस्पर्शेनो[प]कर्तृतां विद्यात्* | 7.48 | बहुपुटत्वेन चोपनाहो: | 7.49 | अनेकोपरिस्थेन चैकेनापि । @224 7.50 | नानस्मापरान्तकेषु चर्म धारयेत्* | 7.51 | न सिं*हादे: | 7.52 |[503]स्नाय्वस्थिदन्तमांसवंसानामपि तस्याकल्पिकत्वं* यस्य चर्मण: | 7.53 | धारयेत तृतिं* | 7.54 | काषायं माणवकं वा । 7.55 | न चित्रोपचित्रम्* | 7.56 | न नाभिज्ञास्तरणे कृत्वा सविधानमगाधमम्भो वगाहेत्* | 7.57 | शिक्षेत्तर्तुं प्रविविक्ते प्रदेशे । 7.58 | न तदगाधे हेरो?गामपाश्रयेत मुक्त्व्[A]र्षभम्* | 7.59 | अपाश्रयेत हस्त्यश्वमहिष्यराङ् । ॥[इति][504]चर्मवस्तु ॥7॥ *8. भैषज्यवस्तु । **(8,1) भैषज्यवस्तु । 8.1 | प्रतिसेवेत भैषज्यम् । 8.2 | चातुर्विध्यमस्य । 8.3 | ग्लानं प्रत्यप्रथमता । 8.4 | सर्वं चोचमोचकोलाश्वोत्थोदुम्बरपुरुषकमृद्धीकखर्जूरपानानाम् । 8.5 | तद्वच्छुक्तशुलुकदधिमण्डोदश्विन्मण्डकानि दकभिन्नानि पट्टपरिश्रुतानि स्वच्छानि मुखदर्शीनि शरकाण्डवर्णानि । 8.6 | अयुक्ति: प्रागेवं[प]श्चादुपसंपन्नेन यर्शनस्य स[505]मानव्यंजनेन । 8.7 | हरीतक्यादे: पञ्चकस्य । 8.8 | गुडस्य च । @225 8.9 | अधिष्ठितस्यास्य भक्षणे ग्लानवत्त्वमच्चोद्धोपधिवारिके नवकर्मिणाम् । 8.10 | भक्तिच्छिन्नकस्यात्र चाकालिकाभक्षणे च । 8.11 | पानानियामिकम् । 8.12 | स्वच्छानि । 8.13 | अतत्त्वात्तद्द्रव्यस्य कालिकं चेदनुपसंपन्नेन मर्द्धनं परिश्रावणञ्च पटेन । 8.14 | दाडिमवीजपूरकादन्येष्वेषु द्रव्यम् । 8.15 | कालि[506]कत्वे स्य यामान्त: पर्यन्त: | 8.16 | अन्यत्वे यस्तिस्मिन् । 8.17 | अनितिवृत्तावेषोतिवृत्तौ यत: सेत्येक: | 8.18 | तदसदतिरिक्तकालाश्रितावरूढिप्राप्ते तस्यां चागम्यत्वाद्भविष्यत: प्राकृतानामनधिष्ठेयतापत्ते: | 8.19 | प्रविष्टत्वमत्र रसचूर्णारिष्टयो: | 8.20 | सौवीरकस्य च स्वच्छस्य । 8.21 | पूलादिभैषज्यं शूतपच्लमेतत् । 8.22 | सर्पिस्तैलमधुफाणितानि सप्ताहिकम् । 8.23 |[501]सर्वेषां गुडखण्डशकरादीनां फाणितत्वेनाक्षेप: | 8.24 | सर्पिष्ट्वसुधाया: | 8.25 | तैलवत्त्वं वशानां पञ्च परिसूतानाम् । 8.26 | मत्स्यशुशुशिरमारक्षसूकाराणाम् । 8.27 | आसम्भूयान् ग्लान्य उपयोग: | 8.28 | स्वस्थतायामासां ग्लान्यानिमित्तं पाचते दानम् । 8.29 | अभावेऽस्य ग्लानकोष्ठिकायां कषायांजनयोश्च । 8.30 | यावज्जीविकं मू[502]लगण्डपत्रफलमस्फरित्रामिषार्थस्य । 8.31 | तद्यथा मुस्तं वचा हरिद्रार्द्रकमतिविषा । @226 8.32 | चन्दनं चविका पद्मकं गुडूचि देवदारु हरिद्रार्द्रकम् । 8.33 | वासककेशातकीपटोलनिम्बसप्तपत्रपत्राणि । 8.34 | पुष्पानि वासकनिम्बधातकीनागानां पद्मकेसरञ्च । 8.35 | हरितक्यामलकं बिभीतकं मरीचं पिप्यली । 8.36 | जतु । 8.37 | तद्यथा हिङ्गुसर्जरस: | 8.38 | स्तप:[503]स्तपकर्णी स्तपाकर: | 8.39 | क्षार: | 8.40 | तद्यथा तिलपलाशस्वर्जिकायवशूकवासकानाम् । 8.41 | क्षारक्षारश्च । 8.42 | लवणम् । 8.43 | तद्यथा सैन्धवं सौवर्चलं विटं सामुद्रं रोमकम् । 8.44 | कषाय: | 8.45 | तद्यथाम्रनिम्बकोषाम्बशिरीषजम्बूनाम् । 8.46 | यावदाप्तं दानं स्नात्वा पुनरसं स्पर्षं सकृत्स्नानमिति कषायदानम् । 8.47 | न विकृतभोजनस्य भैषज्यग्र[504]हणेनान्तता । 8.48 | यावज्जीविकत्वमस्य । 8.49 | तदाख्यं पुनरुच्चारप्रस्रावौ स्तन्ययानयायिनां वत्सकानां विषे तावुपकारौ । 8.50 | छाविका । 8.51 | काञ्चनपीतशालाश्वत्थोदुम्बरन्यग्रोधानां सा । 8.52 | मृच्चतुरङ्गुलादधोभूमे: साध्वी । 8.53 | स्राद्धादस्यादानमुपासकात् । 8.54 | तेन प्रतिग्रहणम् । @227 8.55 | मांसभैषज्यस्य चामस्य । 8.56 | ग्रहणं[505]वस्तूनात: सर्वस्य । 8.57 | कार्यत्वमस्य । 8.58 | जरकुचोच्चारयवाश्चेदकालोपयोज्यतायां याचकृतभैषज्यस्य तदर्थं स्फरेयु: नान्यात्परिभुञ्जीत् । 8.59 | पट्टपरिश्रुता च दबक्षारी नान्यत् । 8.60 | कोकोच्चारसांसंचेन्मांसभैषज्यस्य नान्यत । 8.61 | पट्टपरिश्रुतेश्चेद्रसको नान्यत् । 8.62 | सान्ये पि सद्भावस्तदद्याचारस्य तस्माद्पूर्वकल्पेन तत्साह्ये प्रवृत्ति: | 8.63 |[506]नानापन्नस्य रूपान्तरमपूर्वरूपत्वं तस्मान्न विसंपच्चितस्य परत: स्वकल्पेनाकल्पनम् । 8.64 | सम्पद्यते प्रक्षालनेन शक्ततण्डुलेषु प्रवृत्तावस्थानस्य स्वमात्रसंख्यता गुडस्य । 8.65 | गुडत्वे गुडवत्त्वे प्रतिपत्ति: | 8.66 | अनुत्थानमधितिष्ठते सान्निहित्यस्याधितिष्ठेत्ग्लान्यनिमित्तपरिभोगार्थम् । 8.67 | आश्वकालपर्यन्तात् । 8.68 | पूर्वभक्ते । 8.69 |[511]॥ प्रतिग्राहितम् । 8.70 | रक्ष्योऽप्रतिग्राहितसन्निहितसम्पर्कस्तस्मान्निर्माद्य हस्तौ । 8.71 | नोद्गृहीतसन्निहिताप्रतिग्राहितान्तरुषितपक्वभिक्षुपक्वेष्वधिष्ठानस्य रूढि: | 8.72 | सन्निहितत्वं रसाच्छता परिवृत्तौ । 8.73 | नाधरेण सार्धमधिष्ठितं परिभुञ्जीत् । 8.74 | निदर्शनं भैषज्यानु(k)कर्म: | 8.75 | प्रतिसेवतांजनम् । 8.76 | नाभैषज्यार्थम् । 8.77 | योग्यमस्य भाजनम् । @228 8.78 | रसाञ्जनस्य[512]समुद्गक: | 8.79 | गोणिकागुडिकांजनस्य । 8.80 | पुष्पकल्कं चूर्णांजनानां नाडिका । 8.81 | धारयेच्छलाकाम् । 8.82 | ताम्रलोहयोस्साध्वी मणिभूतयो: | 8.83 | धारयेदावाधिक: कच्छपुटं भैषज्यनिधानाय । 8.84 | स्वसंभवतां तत्र भारीकृत्य सूतं वा निधानम् । 8.85 | शोषणत: कालेन कालं निहितस्य पौत्यानुपगति: | 8.86 | छायातपे । 8.87 | वीर्यस्य शोषे हानि: | 8.88 |[513]अनयनेत स्वयमुपयात्रे विनाशहेतोरभावे नुसंपन्नस्य । 8.89 | धारयेद्भैषज्यसरावकम् । 8.90 | भैषज्यकटछुकम् । 8.91 | विषीदनके चानुपानपट्टकम् । 8.92 | आवाधिको लवणम् । 8.93 | नाडिकस्य साधु स्थानं साङ्गा । 8.94 | गोमयेन परिक्वाथितस्य । 8.95 | विधानकस्य तद्विरहादोषाभावाय दानम् । 8.96 | अतन्मयस्यैव । 8.97 | गन्धपरिभाविनां मृदम् । 8.98 | पा[514]नीयतापनार्थं(0)मयस्पिण्डम् । 8.99 | उपयोजयेत्सर्व: | 8.100 | सृङ्खलायास्तप्तोत्क्षेपार्थं तत्र लगनम् । @229 8.101 | आर्द्रमृत्तिकया तापनकाले तदवष्टम्भ: | 8.102 | नास्त्यामिषोपदेहस्य भावेऽवस्थानम् । 8.103 | कल्पिकस्य पूर्वं तापनं पश्चात्परिभोगिकस्य । 8.104 | भजनं बस्तिचिकीत्सितस्य । 8.105 | स्थूलमत्रान्यथाशक्यतायां व्युत्थापनस्य । 8.106 | मणेर्लोह[515]स्य वात्र नाडीकसाध्वी नायस: | 8.107 | तद्वत्शस्त्रचिकित्सितम् । 8.108 | नैतदन्यच्चिरावेधान्मुखे भजेत् । 8.109 | नार्शसां छेदम् । 8.110 | अन्येनापि शस्त्रात् । 8.111 | मन्त्रौषधाभ्यामेषां विचिकित्सनम् । 8.112 | न प्रदुष्टेन चिकित्सयेत् । 8.113 | न रात्रिरभ्यवहारे विचिकित्सायामप्रतिरूपा । 8.114 | अनाशंक्यमत्राप्रतिग्राहितसन्निहितयोरकल्पिकत्वम् । 8.115 | पानं विचिकित्सायै धूपवर्त्ते:[516]नेत्रिकयास्य सम्पत्ति: | 8.116 | अयोमय्या: करणम् । 8.117 | द्वादशाङ्गुला साध्वी न तीक्ष्णा पुरुषा वा । 8.118 | स्थविकायां निधानं म्रक्षयित्वा सर्पिषा तैलेन वा । 8.119 | नागदन्तके चीवरवंशे वा तस्या स्थापनम् । 8.120 | निर्मादनार्थमग्नौ प्रक्षेप: | 8.121 | करणं नस्त: कर्मण: | 8.122 | नस्तकरणे नास्यसंपत्ति: | 8.123 | द्व्यतीक्ष्णचंचुकं साधु । @230 8.124 | कारणमस्य । 8.125 | प्रतिसेवे[511]तामनांसं भैषज्यार्थे । 8.126 | भुक्त्यै तस्यासक्तवत उपाय: | 8.127 | पिधानमक्ष्णो: पट्टकेन । 8.128 | भावनं सुगन्धिनानुत्थानाय । 8.129 | अपेततायां पलिगोधस्य स्थितत्वे च मनोज्ञस्य पुरत: खाद्यभोज्यस्य मोक्ष: | 8.130 | स्थूलमन्यार्थेऽस्यास्याम् । 8.131 | सर्वत्र मानुषमांसस्य । 8.132 | नोद्दिश्यकृतं ज्ञात्वा मांसं भुञ्जीत् । 8.133 | न व्याघ्रशेषम् । 8.134 | न हस्त्यश्वनागानाम् । 8.135 |[512]नैकखुरसृगालम्र्कटकाकेटककाकगृ(d)ध्रवलाकाभषकालिकोलूकतदन्यकुणपखादकपक्षिवकजान्तुकोपलद्धागण्डूपक कृमीणाम् । 8.136 | प्रतिक्षिप्तमयतामेति मांसं प्रतिग्राहयन्तं पृच्छेत् । 8.137 | प्रथमोऽनेकत्वे । 8.138 | अन्तरोहापनायाम् । 8.139 | अप्येयत्वं हस्तिमानुषक्षीरयो: | 8.140 | अदुष्टं त्वग्वणदेहनस्यदानाक्ष्यञ्जनमभक्ष्येणो । 8.141 |[513]पेयत्वं ग्लानेन मूर्छितस्य । 8.142 | सर्प्(y)इषा तैलेन चामद्यस्य । 8.143 | निर्दोषममद्यत्वे । 8.144 | संपत्तिरस्य क्वाथात् । @231 8.145 | प्रक्षिप्तभर्जितयवस्यास्य भूमौ निहितस्य सुक्ते त्वोपगति: | 8.146 | भवत्यनुपगति: | 8.147 | मद्यत्वे क्वाथेन द्राक्ष्यरसस्य । 8.148 | नाव्यवपृक्ततायामस्तित्वम् । 8.149 | सत्वं वासनाभूतत्वम् । 8.150 | पानं मद्यतृद्विगमाय मद्यगन्धपरिभावितमूलगण्डपत्र[514]पुष्प-फलभैषज्यशुष्कचूर्णोदकस्य । 8.151 | समद्ये भाण्डे लम्बनस्थापनेन परिभावनम् । 8.152 | रक्ष्यस्संसर्गस्तस्मादूने विगतवेगतायाञ्च । 8.153 | तथा विरसीकरणेनाकालपाने चामिषेण । 8.154 | प्रासादिकञ्च साधु तस्माच्छुक्लनत्रकेन सूतीकरणम् । 8.155 | अपानं ग्लानेन मद्यस्य कुशाग्रेणापि । 8.156 | अदानञ्च सर्वेणउपासकात् । 8.157 | चिकित्सार्थतां मुक्त्वे[515]त्यप्रकृतिसावद्ये सर्वत्र शेष: | 8.158 | न लशुनं पलाण्डुं गृञ्जनकं वा परिभुञ्जीत । 8.159 | प्रतिगुप्तिप्रदेशे ग्लान: | 8.160 | नोपयुञ्जन: परतश्च सप्ताहं लशुने पलाण्डौ त्रिरात्रमेकरात्रं गृञ्जनविहारं परिभुञ्जीत् । 8.161 | शयनासनम् । 8.162 | न वर्चकुटिं प्रवेशेत् । 8.163 | न प्रस्रावकुटिम् । 8.164 | न संघमध्येऽवतरेत् । 8.165 | नोपविचारे चैत्यस्य । 8.166 | व्यामोध्व प्रमाणम् । 8.167 |[516]न गृहिभ्यो धर्मं देशयेत् । @232 8.168 | न कुलाक्षय संक्रामेत । 8.169 | न जनाकीर्णान् प्रदेशान् । 8.170 | स्नानमन्ते । 8.171 | अपनयनञ्च चीवराणां गन्धस्य । 8.172 | शोचनधूपनाभ्याम् । 8.173 | आयुष्करा दुर्भिक्षे । 8.174 | वाह्यवकवायसोरधिष्ठितं कल्पिकत्वेन । 8.175 | अधितिष्ठेन्न वृक्षमूलहस्तिशालतीर्थिकावसथराजकुलवस्तु भिक्षुणी वर्षकावैहारमेधीद्वार[521]॥ कोष्ठकप्रासादजेन्ताकोपस्थापन-शालम् । 8.176 | अभ्यवकाशाग्निशालाचैत्यवस्तु गृहपतिवसूनि चैत्यपरम् । 8.177 | साधनपचनस्याप्यत्राकारणम् । 8.178 | पञ्चोपस्करणञ्च । 8.179 | चत्वारात्रकाला: | 8.180 | प्रथमाष्टकान्यस्य मानत्वमूर्ध्वं सनवकर्मत्वम् । 8.181 | अन्यदानपगतभिक्ष्वधिवासनत्वम् । 8.182 | निरेतदोधिवसनाय भिक्षूणां संप्राप्ति: | 8.183 | आकृत्या[522]न्तरारम्भप्रतिशान्तिभ्यां तत्वम् । 8.184 | सर्वत्र संघ: कर्मणा । 8.185 | प्रथमयो: पुद्गलोऽपि । 8.186 | नवकर्मिक: | 8.187 | केवलोऽस्याद्या । 8.188 | भाषणत: | 8.189 | अवधाने द्वितीये संबहुलानां भिक्षूणाम् । @233 8.190 | यावन्तस्ता[व?]न्तस्सन्निहिताश्चतुर्थे संमंकल्पिकशालां वाङ्भावकवचनोदाहारत: | 8.191 | नान्ये कस्यैकस्य यानायाविहारस्य कृत्यकरणमप्रासादिकम् । 8.192 | न पृथग्भू[523]तस्यैतत्कल्पिकत्वमुक्तम् । 8.193 | भुञ्जीत्भिक्षु[0:]पक्वोद्गृहीतप्रतिगृहीते । 8.194 | पुरोभक्तिकाम् । 8.195 | पेयां सर्वदा । 8.196 | प्रागप्रतिग्राहितं प्रध्वाद्योत्थित: | 8.197 | उत्तिष्ठेत्तदान्त्यै । 8.198 | शिष्टम् । 8.199 | अभिनिर्हृतम् । 8.200 | निर्हरेदेनत् । 8.201 | वनस्थिकानि । 8.202 | तदाख्यम् । 8.203 | तद्यथा द्राक्ष्यदाडिमखर्जूराक्षोष्टौ वाताम उरुमानरामापिकाकुरुमायिकानिकोचोबभू: पिञ्चितिका[524] पुष्करञ्च तदाख्यम् । 8.204 | तद्यथा विन्मंमृणालिकावेट्टशालूकं पद्मकर्कटिका । ॥[इति]भैषज्यवस्तु ॥1॥ **(8,2) क्षुद्रकाधिकम् । 8.205 | न राज्यमुपार्धं वास्य प्रतीच्छेत । 8.206 | प्रतिगृह्णीयात्संघार्थं ग्रामाम् । 8.207 | क्षेत्रञ्च । 8.208 | नैतदभ्युपेक्षेरन् । @234 8.209 | भोगेनास्य दानम् । 8.210 | मार्गणं भाग्यस्य । 8.211 | कृष्णातोऽस्य विहारे नेयत्वम् । 8.212 | प्रथमतरमात्मीयात् । 8.213 | रक्षणाय[525]भिक्षूणां नियोग: | 8.214 | नाप्रज्ञायमानाय व्ययो भयान्यतरे गणनां मृगयेत् । 8.215 | अन्यत्र स्मृतिस,प्रजन्यपुरा[0:]सरस्तत्र प्रवर्त्तेत् । 8.216 | प्रतिगृज्णीयात संघार्थमुपस्थायकान् । 8.217 | यतो नागति: शब्दस्य विहारे तत्र कल्पकारमापनम् । 8.218 | देयत्वं भक्तस्य करणं चेत कर्मण: | 8.219 | गोमहिष्याजैडकहस्त्यश्वोष्ट्रगर्दभामधान्यभाजनं च[526]न स्तूपस्यैषामकल्पनम् । 8.220 | धारयेत्कलाविकालवणपातलिकाञ्च । 8.221 | नाभ्यामनुपानपट्टकाच्चान्यत्कंसभाजनं पुद्गलो धारयेत् । 8.222 | उपस्थापयेदारामिकम् । 8.223 | ग्रहणं रक्षायै प्रतिपाद्यमानानामप्यन्यानां समानव्यञ्जनानाम् । 8.224 | आसक्तकण्ठचीवरकत्वमेषां वेष: | 8.225 | कट्यां वा प्रतिपालनमनुकम्पाचरितेन । 8.226 |[521]ग्रहणं तत्ज्ञात्युपसंकृतस्य । 8.227 | निष्त्रयत्वेन चान्ते । 8.228 | तैश्च कृतज्ञतया । 8.229 | नैतन्मूल्यं याचेत् । 8.230 | स्वीकुर्यात्फललाभम् । 8.231 | घृततैलमधुफाणितघटान् । @235 8.232 | तद्भाजनञ्च । 8.233 | स्थापयेदेनामाधारके । 8.234 | अनुपभोज्यत्वमुच्चारप्रस्रावमद्य घटानाम् । 8.235 | प्रतिजागृयात्संघार्थयो: साधनपचनयो: | 8.236 | नापार्श्वनिहिततां प्रागावात्पात्र[522]स्य पिण्डाय प्रवृत्तौ भजेत् । 8.237 | पिण्डोपभानं धारयेत् । 8.238 | अनाशंक्यमत्र लोहभाण्डाधारणे चासाधारणत्वम् । 8.239 | अकल्पिकत्वं च ग्लानाया: चेलाभरणस्य । 8.240 | नाविशभरावकेण पिण्डाय कुलं प्रविशेत् । 8.241 | धारयेदेनम् । 8.242 | निष्काशप्रवेशकौशले प्रयते[त]| 8.243 | अभिज्ञानकरणेन पिण्डापाता च करादिना । 8.244 | न धर्मवणिज्यपजीवितां कल्पयेत् । 8.245 |[523]शोचनमसंभवे जलस्य दध्यादिमण्डेन पादयो: | 8.246 | निषदनं पिण्डके । 8.247 | स्थापनमेकान्तेऽभ्यवकाशे । 8.248 | राशीकृत्यापि । 8.249 | प्रमी लनमन्ते । 8.250 | करणं प्राभूत्ये पाटिकानेकत्वस्य । 8.251 | शतपंचकश: | 8.252 | प्रतिवृद्धान्तमुपन्वाहार: | 8.253 | अधिष्ठापकानामपहर्तृत्वे वा करणमुद्देश: | 8.254 | प्रथमतरं भोजनव्यापारिकै: भक्ति: | @236 8.255 | यथा वृद्धिकया[524]निषादनाय दापनाय च महासन्निपाते भिक्षूणामुद्देश: | 8.256 | निषदेयु: द्वित्रावर्जां यथेष्टमत्र भिक्षुण्या: | 8.257 | अल्पशब्दोऽभ्यवहाराग्रं गच्छेत् । 8.258 | सुसंवृतेर्य: | 8.259 | प्रासादिक: | 8.260 | एवं तिष्ठेत् । 8.261 | नाभ्यवहार्यं पादेनाक्रामेत् । 8.262 | न यदा पात्राधिष्ठानं स्पृशेत् । 8.263 | स्मृतिमुपस्थाप्याविक्षिप्तचित्त[0:]पिण्डपातं गृह्णीयात् । 8.264 | अनवकिरन्[525]पात्रामात्रकम् । 8.265 | असंमिश्रयन्नेन । 8.266 | अनान्वालयम् । 8.267 | सुप्रतिछन्नम् । 8.268 | अनतिपातं कालमभिनिर्हरेत् । 8.269 | न येन मन्त्रित ततोऽन्यस्य लब्धे: स्वीकारेऽस्त्ययुक्तत्वम् । 8.270 | निर्दोषत्वं स्वभोजनेऽन्यप्रतीष्टे: | 8.271 | तदन्तर्गतवदन्योपनिमन्त्रणे निषण्णस्यानुज्ञातं तेनान्यदत्तम् । 8.272 | अभिप्रेतेनार्थेन शब्दप्रयोगे व्यवस्थानप्रसिद्धेन । 8.273 | नान्तं विसर्जयेत्[526]दृष्टिशीलसम्पन्नाभ्यामान्तस्यान्यत्र यथासंख्यं दानमतिरिक्तस्य चालोपाद्यात्राकारिणो ग्रहंअम् । 8.274 | भोगश्च विनिपातनं श्रद्ध[A]देयस्य । 8.275 | मात्[A]पितृग्लानपुत्रह्यापेक्षकुक्षीमतीभ्यो विनेयाकां क्षापिण्डपातं स्पृष्टवते गृहिणे च संप्राप्ताय संविभागश्च तत्: करणम् । @237 8.276 | आलोपपिण्डां स्थापयेत् । 8.277 | अव्यवच्छिद्य भोकारम् । 8.278 |[531]तिरश्चे च दद्यात् । 8.279 | नानवशिते भक्त्यर्थमुपनिक्षिप्ताद्ददीत्* | 8.280 | न निमन्त्रणके श्रद्धदेयत्वेन पात्राधिष्ठानेऽस्योच्छिष्टाशिलां यथा सुखकरणम् । 8.281 | नैवासिकानां बलिदानम् । 8.282 | तत्कल्पानुगत्या पूर्वाह्वादौ । 8.283 | भिन्नकल्पत्वे भेदेन । 8.284 | नावर्धको किलिकभावस्थामाम्रं भक्षयेत् । 8.285 | नाकल्पिकत्वं मूलगण्डपत्रपुष्पफलखादनीयौदनकुल्मासम[53 2][छ?]त्स्यमांसापूपक्षीरदधिनवनीतमत्स्यवल्लूराणाम् । 8.286 | अनाशङ्क्यद्गसार्षपमूलगण्डपत्रपुष्पफलादियवागूनामनिषेध्यत्वम् । 8.287 | ओजस्करत्वं दूतस्योदकेनापि । 8.288 | नाकल्पिकत्वं तृतिगतस्य । 8.289 | कल्पते भाजने भोजनम् । 8.290 | यार्याम् । 8.291 | शेलामये च । 8.292 | कृतभोजनेऽपि नि:श्रितव्यापारो निर्मादनम् । 8.293 | भुक्तेऽपि । 8.294 | नापरेण सार्द्धमेकत्र भाजने भुञ्जीत्* | 8.295 |[533]भुञ्जिदाध्वन्यसंभवे भाजनानां भिक्षूणाम् । 8.296 | उद्धृतेऽन्यस्य हस्ते स्वं प्रक्षिपेत् । 8.297 | श्रामणेरे च सार्द्धं परवदयोगे कल्पकारकानां पिण्डीकृत्य दानम् । @238 8.298 | ज्ञातिना सर्वत्र हार्देन प्रार्थित: | 8.299 | प्रतिगुप्ते प्रदेशे । 8.300 | रक्षत्वमनयेष्प्रतिग्रहध्वस्तेनप्रतिग्राहितसंपृक्तेश्च । 8.301 | न सोपानत्थो भुञ्जीत्* | 8.302 | आक्रम्य ग्लान: | 8.303 | न नग्न एकचीवरो वा । 8.304 | अनापत्तिर्ग्लानस्योपस्था[534]यकोऽस्य गुप्तिं कुर्यात् । 8.305 | संकक्षिकां शक्तौ संश्रयेत । 8.306 | गुप्तञ्च प्रदेशम् । 8.307 | नेदमितो वा देहीति भोजनार्थमुपविष्टपरिवेष्टारं बोधयेत् । 8.308 | अनापत्तिर्ग्लानेऽनुक्तयस्य । 8.309 | तद्यथा मन्दाग्नौ पक्वस्यामस्य दीपताग्नौ ग्लानसंज्ञाम् । 8.310 | स्वत्रोपस्थाप्य भुञ्जीत्* भैषज्यसंज्ञामाहारे । 8.311 | स्मृतिञ्च । 8.312 | समुदागमसादृश्यपरिणतप्रत्यर्थिकत्वनिष्यन्द प्रतीत्य विधिपरीष्टिपराधीन[535] त्वन्मव्याबाधिकत्वप्रत्येकगततातिरास्थितप्रातिकुल्यम् । 8.313 | उपस्थितस्मृति: | 8.314 | अविक्षिप्त: | 8.315 | संप्रजानन्नल्पशब्द: | 8.316 | अकुर्वन्नेनम् । 8.317 | अनुत्थापयन् यवाग्वाम् । 8.318 | अमटमटायमान: | 8.319 | मृदुकरणं शब्दकृतामुदकादिना । @239 8.320 | न तदभुक्त्यर्थं वाद्यमानत्वे । 8.321 | न देशनकृयमाणतायां प्रतिसंवेदितस्य । 8.322 | अत्यये कालस्य द्वित्रयोगार्थयो: | 8.323 | गा[536]थां भुक्ता भाषेत्* | 8.324 | दक्षिणादेशनधर्मदेशनयो: निमन्त्रणकं भुक्त्वा करणम् । 8.325 | निर्ज्ञाय भुक्तिवतां सर्वेषाम् । 8.326 | अवलोकनेन । 8.327 | प्रथमेनानेकत्वे । 8.328 | अशक्तावध्येषणं प्रतिबलस्य । 8.329 | अकृते चेद्गमनप्रत्यय: परिवारदानं भिक्षूणाम् । 8.330 | चतुर्णामन्तत: | 8.331 | गमनप्रत्यये त्र दन्तस्यावलोक्य । 8.332 | नन्दोपनन्दयोर्दक्षिणादेशने नामग्रहणम् । 8.333 | निगिलेष्व[531]नाडिकोकालोङ्गरान् द्वित्रानादौ छोरयित्वा मुखं निर्माद्य । 8.334 | नैतन्नामिषम् । 8.335 | तस्मान्मुखमकाले प्रवारितश्चोद्गारारामे निर्मादयेदन्य: | 8.336 | नाप्रज्ञप्ते प्रदेशे श्लेष्मानां छोरयेत् । 8.337 | न परिकरिमिते । 8.338 | नैतत्छन्दं वा स्थाविरस्य पुरतष्कुर्यात् । 8.339 | न भुञ्जानस्य । 8.340 | न पुन: पुन: शिष्टस्यापि । 8.341 | अन्येनाशक्तौ प्रक्रमणम् । 8.342 | नान्यस्यास्पर्शकरणम् । @240 8.343 | नक्ता[532]ध्वकप्रश्न: | 8.344 | चंक्रमणे नान्येन वा प्रक्रमणम् । 8.345 | पात्रमस्य हस्तिपदबुध्नं साधारकस्य । 8.346 | तप स्थापयेदेनम् । 8.347 | क्षोदकवालुकछायिकानां धारणं मक्षिकाणां प्रतिविधे: | 8.348 | अदुर्गन्धीभावप्राणकासंभवाय कालेन कालं शोचनं शोषणञ्च । 8.349 | तत्कालार्थमपरोपस्थापनम् । 8.350 | अविघातार्थं कोणस्तम्भपार्श्वे विहारस्य । 8.351 | चतुर्णामपि[533]श्लेष्मकटकस्थापनम् । 8.352 | न सशब्दं वातकर्म कुर्वीत्* | 8.353 | नाधो वृक्षस्योच्चारप्रस्रावम् । 8.354 | मुक्तानिरवकाशत्वं तैरट्टव्याम् । 8.355 | कण्टकिनश्च । 8.356 | करणं वर्चस्कुटे: | 8.357 | विहारे चेदुत्तरपश्चिमे पार्श्वे । 8.358 | क्षोमस्य तमङ्गस्य वा । 8.359 | कण्टकिनामधो वृक्षाणां रोपणम् । 8.360 | पादकयोरुपछिद्रमुपरि दानम् । 8.361 | कुण्डिकास्थानकरणम् । 8.362 | विकर्णाकारया द्वारम् । 8.363 |[534]कवाटस्य दानम् । 8.364 | कटकार्गडयोश्च । 8.365 | शब्दनं प्रविविक्षता । @241 8.366 | सूते तत्र च प्रविष्टेण । 8.367 | सुसंगृहीतचीवर: प्रविशेत्संप्रजनन् । 8.368 | मध्ये निषीदेत । 8.369 | शनैरलिंपनकुटिपादुकं कुर्वीत्* | 8.370 | नानागतमागमयेत् । 8.371 | नागतं विधारयेत् । 8.372 | न तत्प्रतिबद्धकार्यादन्येन तत्समीपे तिष्ठेत् । 8.373 | प्रतिदिनं शोचनमुपधिवारिकेन । 8.374 | मृत्पात्रोपस्थापनञ्च । 8.375 |[535]नाप्रज्ञप्ते प्रदेशे प्रस्रावं कुर्यात्* | 8.376 | नानेकत्र । 8.377 | प्रोढौ गर्तायां खानयेत्* | 8.378 | करणं प्रस्रावकुटे: | 8.379 | पार्श्वे स्या: | 8.380 | तमङ्गस्य । 8.381 | प्रनाडिकादानम्* | 8.382 | समानमितरत । 8.383 | करणं छीद्रपीठस्य चोदनारोगे । 8.384 | संवर्तनेन बालस्य । 8.385 | असंपत्तौ छेदनम्* | 8.386 | सामन्तके दु:खनं चेत्पात्रवैभङ्गुकानां दानम्* | 8.387 | रक्ष्यो भूमिनाशस्तस्मादष्कर्यकरस्य । 8.388 |[536]नान्युच्चा साधु । @242 8.389 | कालेन कालमदुर्गन्धतायै शोचनम्* | 8.390 | शोषणं म्रक्षणञ्च कटुकतैलेन । 8.391 | तत्कालार्थमपरार्जनम्* | 8.392 | असंपत्तौ पतलिकाधारत्वेनोपयोग: | 8.393 | कृत्वोच्चारं तत्करणशुद्धेत्* | 8.394 | न तीक्ष्णेन तृणकुर्वकेन वा । 8.395 | नतुकपत्तलिकपत्रवैभङ्गुकलोष्ठकाष्ठानामत्र साधुत्वम् । 8.396 | द्वाभ्यां च मृद्भ्यां शोचयेत् । 8.397 | प्राक्स्थापिताभि:[541]॥ प्रविभागेन मृद्भिरुत्तर: शोच: | 8.398 | सनैर्मन्दमन्दमनाशयताविस्कम्भिनाचमनिकापादुकाम् । 8.399 | सप्तभिर्वामस्य । 8.400 | सप्तभिरुभयो: वाह्वि: शोचनम्* | 8.401 | पुन: हस्तयोर्मृदा । 8.402 | अपराया[0:]कुण्डिकाया: पादप्रक्षालनम्(a) | 8.403 | निर्दोषं शूते कुक्षे: प्रागन्तात्पोच्चनमात्रं कृत्वासनं नातो न्य: | 8.404 | सत्युदके नावान्ते निषीदेत्* | ॥[इति]क्षुद्रकादिभैषज्यवस्तु[542]गतम्* ॥2॥ ॥ समाप्तं भैषज्यवस्तु ॥8॥ *9, कर्मवस्तु । **(9,1) कर्मवस्तु । 9.1 | विध्युत्क्रमे कर्मणो रूढि: | 9.2 | नाश्राप्यश्रुतो । @243 9.3 | नारूढि कुर्यात्* | 9.4 | ज्ञप्तिवाचनाप्रातिमोक्षोद्देशप्रवारणास्तत् । 9.5 | नाधर्मेण कुर्यु: | 9.6 | न व्यग्रा: | 9.7 | नग् अणस्य । 9.8 | नासंघभूता: | 9.9 | विं*शतिप्रभृतीनामावर्तणे संघत्वम् । 9.10 | उपसंपदि दशप्रभृतीनाम् । 9.11 | विनयधरपञ्चमादीनां प्रत्यन्तेष्वसंपत्तौ । 9.12 | शिष्टे चतु:[543]प्रभृतीनाम्* हिरुक्त्वं भिक्षुणीनाम् । 9.13 | कर्मणि प्रवारणं भिक्षुसंघे पि । 9.14 | पोषधसंपन्नसामग्र्याणां तेन । 9.15 | छन्दपोषधहरणेन तत्संपादनम्* | 9.16 | द्वयोरत्र व्यापृति: | 9.17 | प्रतिबलत्वमनयो: | 9.18 | अभाव एकस्याग्रहीतुभिक्षुसंघेन नियोगो भिक्षो: | 9.19 | द्वारकोष्ठके तेनावस्थानम्* | 9.20 | पलायमानस्य संज्ञपनम्* | 9.21 | तेनास्येतत् । 9.22 | नप् अलायनम् । 9.23 | [544]अज्ञातो नाम गोत्रप्रश्न: | 9.24 | मानास्यवर्तणं द्वयोस्सामे तयो: | 9.25 | उपसंपादनञ्च । @244 9.26 | द्वादशवर्गो त्रासाम् । 9.27 | सपूर्वसंवृतिद्वयपर्षदनलपर्षदुपस्थानसंवृतिदानेऽन्त: संघस्य । 9.28 | कल्पिकमशक्तौ कर्मकारिकायानितीरितं तया भिक्षुणा कृतं वचनम्* | 9.29 | यस्मात्तूष्णीमित्यत: प्राक्* | 9.30 | नासन्निषादस्थस्य पूरकत्वम्* | 9.31 | न यस्य क्रियते:[545]तस्मादसत्वं पूरकत्वस्य छन्दपरिशुद्धिर्विधे: | 9.32 | अर्हत्*त्वमनयो: | 9.33 | असम्मतिप्रकारकत्वेन । 9.34 | नानुपसंपत्कध्वस्तानन्तर्यकृत्पापदृष्टिभूम्येन्तरस्थनानासंवासिकानाम्* | 9.35 | सस्खलितस्य च । 9.36 | संवरकरणीयेनापि । 9.37 | भवत्यधिष्ठानेन शुद्धत्वम्* | 9.38 | न शक्यतायाम्* | 9.39 | शक्यत्वं तदातने शुद्धप्रायश्चित्तिकप्रतिदेशनीयदु:कृतप्रतिकरणस्य प्रतिग्र[546]हीतृसद्भावे देशनामात्रकत्वात्* | 9.40 | यथा संघमापन्ने प्रतिपद्येत् । 9.41 | न्याय्यमेवं नाशनं चैकस्य । 9.42 | प्रतिकरणञ्चानेकधा । 9.43 | नैषां कर्तृत्वम् । 9.44 | उद्देष्ट्टत्वं सावशेषं प्रतिक्रियायाम् । 9.45 | वर्तमानस्य नातो न्यैभि: सश्रुतं कुर्यु: | 9.46 | उत्सृज्य वर्जितमनावृत्तम् । 9.47 | उत्क्षिप्तञ्च स्वकर्मणि । @245 9.48 | अन्न: पृच्छार्थं ज्ञप्तिप्रभृतौ चोपद्यमानम् । 9.49 | दर्श[541]नोपविचारस्थाताया सांमुख्यस्य । 9.50 | निवेदनेनानुश्रावणस्य तत्करणीये संपादनम् । 9.51 | असंमुखीभूतस्य विहारो उन्मत्तकावन्दनानालपनासंभोगसंवृतय: | 9.52 | नाज्ञपिते तदर्थं वाचना । 9.53 | तत्सीमान्तर्गतस्यार्हस्य पूरणे कायत: छन्दतो वा संनिषादे ननुप्रविष्टत्वं प्रतिक्रोषन्ता च यस्य तत्कर्म ततो न्यस्य प्रतिकूलं चेत्धर्मं वाच्युतस्येर्यापथात्* प्र[542]कृतिस्थस्य संयतस्य वा चोत्सृज्यानभिज्ञसान्तरात्* व्यग्रत्वम् । 9.54 | मृषावादप्रह्वत्वमसंयतिर्वाचा । 9.55 | पैषुन्ये पारुष्ये संभिन्नप्रलापे च । 9.56 | अप्रकृतिस्थत्वमत्र चान्यत्र वा करणीये करणीयकृतौ च । 9.57 | च्युतिरीर्यापथाद्विप्रक्रमणचित्तेन प्रवृत्तस्यास्योत्सृष्टि: | 9.58 | संघे दृष्टिमाविस्कुर्वीत । 9.59 | नान्यत्र । 9.60 | नानुपसंपत्क । 9.61 | अनर्हे वा पूरणायाम् । 9.62 | नानव[543]शेषत्वे । 9.63 | संमन्येरङ् साधुतरवहुतरकारिणं संमतमपसार्य । 9.64 | न नियम्य कालं पौन:पुन्ये न्यत्र वा । 9.65 | दध्युरन्यत्र यावदर्थं परिअः#रम् । 9.66 | शलाकग्रहणेनाभावे संमतस्य भाजनम् । 9.67 | यस्य पूरणे नर्हत्व शलाकाचारणे पि तस्य । 9.68 | संघभेदे स्य रूढिरनर्हे न चारणे शलाकाणाम् । @246 ॥ कर्मवस्तु ॥1॥ **(9,2) कर्मपरिभाषा । 9.69 ॥ नाधिक्ये वाचनानामकृ[544]तत्वम् । 9.70 | अकृतत्वं हापने । 9.71 | क्रियमाणतायां प्रक्रान्तावपूर्णस्य पर्वणो विगुपितत्वम्* | 9.72 | पूर्णस्यानवशिष्टत्वे तत्कर्मसंघपरिमाणानामव्युत्थितानाम्* | 9.73 | नावशिष्टत्वे । 9.74 | पुनश्चेत्तच्चिकीर्षाधिकोपनं वा च । 9.75 | संघविज्ञपनेन । 9.76 | पुनर्भदन्ताज्ञप्तिं* करिष्याम्यनुश्रावणञ्चेति । 9.77 | प्रतिनि:सृष्ट्यर्था ज्ञपननासन तत्स्वभावैषीय[54 5]शिक्षासामग्रीतत्पोषधतीर्थ्यपरिवासतदन्यमानास्यमूलापकर्षस्मृत्यमूढविनदानोपसंपादनोपसंपादनसीममोक्षप्र णिधिकर्मावर्हणेषु त्रिर्वाचना स्वार्थानिरिक्तमंत्रोक्ति: | 9.78 | पुद्गले च परार्थम् । 9.79 | निषण्णो स्योत्कुटुकिकया पुरतो निरिक्तेश्च । 9.80 | रोचनं च । 9.81 | इष्टके पार्ष्णिभ्यां विरहोऽनुशिष्टानुपसंपदि । 9.82 | मसूरिकादौ स्त्रिया:[546]वृद्धान्ते नन्यतन्त्रतायां संघे स्थितस्य परार्थे सप्रणतम्* | 9.83 | अन्तरमार्गे समनुषिष्टतायां रहसीत्येकम्* | 9.84 | द्रव्याधिष्ठानञ्च । 9.85 | तत्त्वं विकल्पनस्य । 9.86 | गृहीत्व तदेतत्* | @247 9.87 | पात्रभैषज्यं वामे पाणो प्रतिस्थाप्य प्रतिछाद्य दक्षिणेन पाणिना । 9.88 | अग्रत स्वस्याग्राह्यतायां । निषण्णताया कर्म । 9.89 | असंसृतौ संघैकद्वयो: पुद्गलस्य[551]॥ विज्ञप्यत्वं भिक्षो: | 9.90 | रोहन्त्यसान्निध्ये चीवरस्य मनसा विकल्प उत्सर्गे धिष्ठानञ्च नानुत्सृष्टे पूर्वत्र । 9.91 | वाग्भाषै चैकाधिष्ठानं तदाशयोपसंपत्तिपूर्वकम् । 9.92 | कृतैकांशोत्तरासंगत्वम् । 9.93 | समागतत्वे भिक्षूणाम् । 9.94 | सामीच्या तदर्हत्वे: वचनीयताया स्वार्थामन्त्रस्य । 9.95 | अशिष्टौ च रहसि । 9.96 | ससंघाटितायामुपसंपत्संनिषादे । 9.97 | आदौ[552]च त्रि:प्रगृहीतां जलित्वं तादर्थ्ये दिवसारोचने च । 9.98 | औपयिकमित्यन्ते स्वार्थं विज्ञप्तेन वचनं पुद्गलश्चेत् । 9.99 | स्वार्थि तदन्वितरेण । 9.100 | छन्दद्वेषमोहभयगतिविरहितस्य शक्तस्य कृताकृतस्मरणे संमतिरुत्साह्य । 9.101 | कृताकृतव्रवेदनं स्थिते । 9.102 | वर्धत्ववर्धव्यामानतायां सीम्नि प्रतिपत्ति: | 9.103 | गण्ड्याकोटनपृष्टवाचिकासमनुयोगाभ्यां सन्निषादकेन सन्नि[553]षाद्यानां बोधनम् । 9.104 | तस्य तदर्थमासनं प्रज्ञपनम् । 9.105 | संमतस्य तत्कार्यार्थतायामेतत्त्वम् । 9.106 | सर्वत्र यथा वृद्धिका । 9.107 | रुच्याग्राह्ये ग्रत्वम् । ॥ कर्मपरिभाषा ॥2॥ @248 ॥ समाप्तं कर्मवस्तु ॥9॥ *10, प्रतिक्रियावस्तु । **(10,1) प्रतिक्रियावस्तु । 10.1 | नाप्रतिकृताज्ञपनजष्कर्म प्रत्यनुभवेत् । 10.2 | उत्सृज्य पोषधं प्रवारणाञ्च । 10.3 | न सीमान्तरस्थस्य कस्मिंश्चिदङ्गत्वम् । 10.4 | ध्वंसस्तद्गतौ साह्य गतस्य । 10.5 | उभयस्थत्वमेकस्मिन्ने[554]कत्र पादे परस्मिन् परत्र । 10.6 | सर्वस्मिन्नवष्टम्भिनि स्थितस्यावष्टब्धे । 10.7 | रूढिरेवमनेकत्रोपगते: | 10.8 | अर्हत्वमनेकशयनासनग्राहे । 10.9 | यथेष्टमस्य वस्तव्यता । 10.10 | न व्यग्रकारित्वं जिनस्य । 10.11 | नप् ऊरकत्वम् । 10.12 | नाकर्मणा तत्करणीयस्योत्थानम् । 10.13 | कृतत्वं यद्भूयस्कृतत्वे वाक्यस्यानुत्तरस्य । 10.14 | नाकीर्त्तित्वे निमित्तानां बन्धे । 10.15 | पारिवासिके[555]नान्तस्योपस्थानसंवृते: | 10.16 | उन्मत्तकेन चोद्देशस्य । 10.17 | ज्ञप्तिवद्भेदानुष्ठानम् । 10.18 | अनङ्गमत्र भिन्नव्यंजनत्वम् । 10.19 | न हास्यभावेन कस्यचित्स्थूलमरूढिबुद्ध्या भेदोत्क्षेपयो: | @249 10.20 | दुष्कृतमसंघभूतत्वे । 10.21 | नान्येषां नानासंवासिकेभ्यो बर्हाणां पूरणे गणेन ज्ञप्तिवाचनयो: | 10.22 | नासंपन्नत्वेऽर्ह[0:]स्वसंघेन प्रत्यनुभवस्य । 10.23 | संपन्नत्वं[556]ज्ञप्तिश्रुतावस्य नाविधिर्भव्यरूपे प्रतिनिधिना दूतेन प्रव्राजनम् । 10.24 | उत्तरञ्चोपसंपादनात् । 10.25 | नाप्रतीष्टो दत्तत्वम् । 10.26 | ध्वंसोऽत्र याचनस्य । 10.27 | विधित्वं मेवकज्ञ्पनपूर्वकत्वेऽस्य । 10.28 | उत्क्षेऽप्येतत् । 10.29 | अवधानं परेणासमन्वाहाराद्युक्तो तन्त्र: | 10.30 | नार्थच्छेदाना, क्रमव्यत्यादरूढि: | 10.31 | अकरणीयत्वं भ्रेषस्य । 10.32 | न व्यञ्जनान्तर[551]संश्रयात् । 10.33 | न भिक्षुभिक्षुणीत्वयोरन्यकर्मवस्तुप्रतिज्ञपिते चोदकेन कल्पयति सांमुख्यं प्रणिधिकरणम् । 10.34 | प्रतीतिमात्रेण सन्निपातादाने । 10.35 | अनङ्गमदर्शने व्याघातित्वात्सत्त्वस्य प्रतिज्ञानम् । 10.36 | अवकाशां करणे चायोगात् । 10.37 | संपत्यास्वयमनुत्थाने चोदकस्योत्थापनम् । 10.38 |[A]क्रोषरोषकपरिभाषकतामलाभावा[552]साभ्यां संघस्य चेतकत्वम् । 10.39 | राजकुलयुक्तकुलज्ञातिपुद्गलप्रतिसरणतामप्रतिसर्तृतां संघस्याबिभ्रत: | 10.40 | अकुर्वाणस्यास्यागारिकतीर्थिकध्वजधारणतीर्थ्यसेवानाचारचरणान्यशिक्षणञ्च भिक्षुशिक्षायामुत्कचप्रकचस्य संघे रोम पातयतो नि:सरणं प्रवर्त्तयत: समीचीमुपदर्शयतो विरमतो निमित्तादवसारणं याचिते । @250 10.41 |[553]कर्मदानबर्हणोपसंपादनप्रतिप्रस्रम्भन्नोन्मज्जनञ्च । 10.42 | कलहकारकतं जयेयु: कर्मणा । 10.43 | निगर्हणमभीक्ष्णसंघावशेषापत्तिकस्याप्रतिकृत्य । 10.44 | कुलदूषकस्य प्रवासनम् । 10.45 | अदानाकरणयोश्च तदर्थं संनिपातावकाशयो: | 10.46 | उद्भावने च तददृष्टे: | 10.47 | प्रतिसंहरणमवं पण्डितागारिकस्य । 10.48 | तत्क्षम[554]णकमत्र कर्मण: स्थानेऽवसारणं प्रति प्रतीतायाम्[A]पत्तावप्रतिकृतायामप्रतिकार्यायां संवरेणादृष्टिमुद्भावयन्तमनिच्छन्तं प्रतिकृतिमनुष्ठातुमनुत्सृजन्तं च पापिकां दृष्टिमुत्क्षिपेयु: | 10.49 | इहैवैनामापत्तिं प्रतिकुर्वीथा अयमेव त्वासंघ: प्रस्रम्भयिष्यति इत्येवं ब्रूय्यु: | 10.50 | नापत्तिं प्रतिच्छादयेत् । 10.51 | नाम्नाऽन्तत:[555]प्रवेद्यत्वम् । 10.52 | यथाकथंचित्दुष्कृतस्य । 10.53 | प्रकृतिस्थे । 10.54 | अनन्यदृष्टौ सोपसंपदि । 10.55 | तुल्यव्यंजने । 10.56 | अतैवैतत्सोत्तरम् । 10.57 | कृतत्वमस्यैदंधर्मके । 10.58 | सीमान्तरस्थे च । 10.59 | संघे सर्वत्राज्ञापनजानाम् । 10.60 | सन्निहिते तत्रास्रमे प्रतिदेशनीयस्य गर्ह्यमायुष्मन्त: स्थानमापन्नो सात्म्यं प्रतिदेशनीयन्त धर्मं प्रतिदे[श]यामि इति । 10.61 | नैतन्मन्त्रवत् । @251 10.62 | [556] संवरकृतेरतो व्युत्थानं मानसीत: | 10.63 | अन्य तस्मै तदो देशनात् । 10.64 | एकत्र । 10.65 | अनन्यदृष्टो तत्र । 10.66 | असमावन्ये निकायत: | 10.67 | अभावे आपत्तित: | 10.68 | नि:सर्गवीचनपूर्वकानै:कात: | 10.69 | संघे स्थूलात्सर्वत्र । 10.70 | पंचकादौ सशेषागताद्गुरुण: | 10.71 | अशेषागतादनवच्छिन्ने भूयसि । 10.72 | लिङ्घोरस्माच्चतुष्कादौ । 10.73 | कृत [561]॥ वदन्तेऽत्रोद्युक्तस्यासंपन्नप्रयत्वे कर्म । 10.74 | दुष्कारवत्त्वमूढकृतस्य प्रत्यापत्तौ संज्ञायमानस्य तेन । 10.75 | नामगोत्रोपसंहितमापत्तित्वात्कीर्त्तनम् । 10.76 | इयत्कालप्रतिच्छन्नतया वा संघावशेषायाम् । 10.77 | आवर्हणमतो व्युत्थानकृत । 10.78 | चरितमानास्यस्य । 10.79 | षडहमादाय संघात् । 10.80 | अर्द्धमासं भिक्षुण्या: | 10.81 | गुरुधर्मा[562]तिक्रमेऽप्यस्य चरितत्वम् । 10.82 | असति प्रतिच्छाददोषे तद्रूढि: | 10.83 | परिवाएन तदपहति: | 10.84 | तावन्तं कालमाद्[A]य संघात् । @252 10.85 | क्रियमान्तायामनयोस्तत्संघावशेषापदने ध्वंस: कृतादानयो: | 10.86 | तस्मान्मूलोपक्रमत्वं दानम् । 10.87 | निर्वाह्य तत्प्रस्तुतम् । 10.88 | तस्मादरूढस्यास्य पृथक्तदानीमुत्थाप्यता प्रथमं च । 10.89 | प्रतिकार्यं तदान्तरम् । 10.90 | तस्मात्तादर्थस्या[563]पि संश्रयत्वम् । 10.91 | अवरोध्यता चातिरिक्तस्य तत्प्रतिच्छादकालस्य । 10.92 | कर्मणा न्योद्दानम् । 10.93 | आवर्हणाञ्च । 10.94 | तर्जनं चात्र ज्ञप्तिप्रथमवाचनान्तराले । 10.95 | निपतितस्य तृणप्रस्तारकेण । 10.96 | समुद्रेजनञ्च । 10.97 | कृततोत्कीर्त्तनान्तरम् । ॥ [इति] प्रतिक्रियावस्तु ॥1॥ **(10,2) क्षुद्रादिगतम् । 10.98 | निष्काशनं दु:शीलस्य । 10.99 | संघस्यात्र प्रगम: | 10.100 | नासावेनदव्युपेक्षेत । 10.101 | [564] अवसार्यत्वं नाशितस्य । 10.102 | नासां मन्ये प्रणिधातृ#णामवसारणस्य प्रणिहितौ रूढि: | 10.103 | अवस्तव्यता दूषितस्थाने प्रवासितस्य । 10.104 | सर्वत्रोत्क्षिप्तके संबास्यत्वासंभोग्यत्वे । @253 10.105 | संज्ञयात्र व्यवस्थानम् । 10.106 | अधर्मपक्षस्यैतिभिन्नतायामितरेण । 10.107 | नान्यस्य । 10.108 | नान्यत्रैत प्रणिहिते । 10.109 | अपाश्रयेणास्य वस्तव्यता सप्रेमकस्य । 10.110 | विकृते: क्रियमाणप्रणिधिना ध्वस्ते[565]न च निष्कास्य मानेन भजने भाण्डस्य छोरणम् । 10.111 | वलानिष्काश: | 10.112 | अवलम्बनस्य छोदनम् । 10.113 | अपतनधर्मणा तत्रोत्पाटनम् । 10.114 | संघेन तस्य प्रतिसंस्करणम् । 10.115 | संप्रदास्य । 10.116 | असंपत्तौ वैहारात् । 10.117 | न कलहकारकं निष्कास्यमानन् वारयेत् । 10.118 | अनिवृत्तौ कलेरुपशान्त्यै प्रयत्नादुत्क्षेप: | 10.119 | विनिश्चयगते व्युपशमनेन । 10.120 | नि:श्रिते नि:श्रय: प्रय[566]तेत् । 10.121 | निमित्तस्यापि कलेरुपसंहारिणोत्क्षेप्यता । 10.122 | संसृष्टविहारिणमपि भिक्षुणीभिरुत्क्षिपेयु: | 10.123 | अवन्दनार्हसंवृतिमत्रोत्क्षिप्तस्य भिक्षुण्याष्कुर्यु: | 10.124 | उद्भवोऽन्यस्य प्रणिधि: निमित्ते तदर्थाभिसन्धिनान्यप्रकृतौ । 10.125 | अरूढिरन्यथात्वं परत्र । 10.126 | अनुत्थानमुत्क्षेपे । @254 10.127 | स्थूलं ज्ञातमहापुण्यसूत्रविनयमातृकाधरबहुश्रुतपक्षमनिवाराणां [561] निर्दोषनागारिकभिक्ष्वादिपञ्चकावस्पण्डनेऽपि प्रतिसंहरणम् । 10.128 | नाक्रोश्येनावस्पण्डनम् । 10.129 | अनाशंक्यं स्वसाधारण्यम् । 10.130 | अनुपसंपत्कस्यैषां प्रव्रजिते कर्तव्यता । 10.131 | नग् ऋहिणि । 10.132 | पात्रसस्वाख्यातारं प्रति भिक्षोरभूतेन पाराजैकेन । 10.133 | क्रोशकं परिभाषकं च निकुब्जयेरन् । 10.134 | व्यवस्थाकरणत: | 10.135 | प्रज्ञप्त्या । 10.136 | न निकुब्जितया तस्य [562] गृहान् गच्छेत् । 10.137 | नासनं परिभुञ्जीत । 10.138 | न प्रज्ञप्तान् देयधर्मम् । 10.139 | न पिण्डपातं प्रतिगृह्णीतात् । 10.140 | न धर्मं देशयेत् । 10.141 | यत्कर्म करणं तद्गतानां निकुब्जितत्वम् । 10.142 | अनुत्तानमस्यास्वपक्षकुलं प्रत्योत्क्षिप्तकात् । 10.143 | तेतनमस्य केनचित् । 10.144 | क्षमिततत्युन्मज्जनं ज्ञपनेन । 10.145 | भवत्युत्थानमनुत्पन्नप्रतिच्छादचित्तस्यान्तिमात: | 10.146 | शिक्षाचरणेन । 10.147 | [563] तल्लभाया: संघत: | 10.148 | कर्मणा दानम् । @255 10.149 | यावज्जीव[m] | 10.150 | शुद्धिरेकस्य पुरतो देशनेन संघावशेषतो ह्रीमत: | 10.151 | सूत्रधरस्य विनयस्य मातृकाया: | 10.152 | ज्ञातस्य च । 10.153 | अशयतापत्तिव्युत्थानेन दण्डकर्मत: | 10.154 | निकायतो नामात्रापत्तेर्नाम । 10.155 | समुत्थानं गोत्रम् । ॥ समाप्तं प्रतिक्रियावस्तु ॥10॥ ----------------------------- *11, कालाकालसम्पातवस्तु । **(11,1) कालाकालसम्पातव्स्तु । 11.1 | अप्रतीतत्वे संघावशेषान्तर्धाने [564] न्तास्थितप्रतिछादचित्तस्याशक्तवत्तायां कृतं ने वा किं* वा कीदृश्यं चेति स्मर्तुमनुपसंप कतोत्क्षिप्तयोश्चानुत्थानं प्रतिछादस्य । 11.2 | भ्रष्टस्यावहारिकसंज्ञतायामापत्तेरस्यापराजयात्* | 11.3 | अप्रज्ञप्ततायां च । 11.4 | नाज्ञातत्वेन स्रद्धितत्वे वा । 11.5 | अनभिज्ञतासंज्ञिनो पि । 11.6 | भूम्यन्तरस्थितायां प्राचो पि । 11.7 | ज्ञानवत्प्रतिछादे विमति: संघा[565]वशेषत्वम् । 11.8 | आवरणस्यापि साभूति या प्रतिछादानुत्थानस्य । 11.9 | दुष्कृतमनादृत्यै: चरणोत्सर्गे । 11.10 | तनैकायिकाध्याचारे चात्र । @256 11.11 | संभवे चाप्रतिकृतौ । 11.12 | तदवस्थत्वं प्रत्यागतावचरणभूमे: | 11.13 | शोधिते वस्तुनि साषानुष्ठानमनिर्ज्ञाने प्रतिछादकालस्यासंव्य आनन्यूनत्वस्य संश्रयणम् । 11.14 | चरितव्यतायां शुद्धान्तिकत्वोत्तरस्य । 11.15 | चतु[566]रो मासां शुद्धान्तिकमिति । 11.16 | अपरिमात्वस्याप्रतिछादे । 11.17 | संचिन्त्य शुक्रे विसृष्ट-समुत्थाम-परिमाणामिति । 11.18 | यावतीष्वभिप्रायस्तावत्कीमित्वमत्रात्रानुष्ठिते: | 11.19 | अपरिमान इत्यनिर्ज्ञाने स्य संश्रयसंबहुला: परिमानवत्य इति प्राभूत्ये । 11.20 | अतिरिक्तेन कालानाम् । 11.21 | प्रभृतिमत्वेन नाम्नाम् । 11.22 | गुरुत्वतीव्राशयकृतत्वा[571] ॥ भ्यामादित्वेन । 11.23 | चरतो परप्राक्सम्पन्नप्रतिचिकीर्षोत्पत्तौ पृ[थ]g* दानमेकं चरणम् । 11.24 | नास्य प्रतिछन्नतायां मानास्ये संभव: | ॥ [इति] कालाकालसंपातवस्तु ॥1॥ **(11,2) पृच्छागतम् । 11.25 | नानन्त्ये न्से होरात्रस्य प्रतिछादोत्थानम्* | 11.26 | नाभावे ङ्गस्योद्भावनायात्मचित्ताना[0] प्रतिछाद: | 11.27 | अभावममत्यपक्रान्तिवशस्य । 11.28 | तदर्थवशतयापि कृतौ । 11.29 | विनार्थे[572]न दुष्कृतम् । 11.30 | प्रात्कान्ह्यात् । @257 11.31 | अनुत्सृष्टत्वं प्रतिछादचित्तस्य तत्चित्ततानदोर्षमापत्ते: पराजितस्याप्रकृतौ । ॥ कालाकालसंपातवस्तु पृच्छा ॥11॥ -------------------- *12, भूम्यन्तरस्थचरणवस्तु । **(12,1) भूम्यन्तरस्थचरणवस्तु । 12.1 | पारिवासिकमानास्यचारिभ्यामभिवादनवन्दन-प्रत्युत्थानांजलिसामीचीकर्मणां प्रकृतिस्थाद्भिक्षोरस्वीकरणम् । 12.2 | यस्याभ्यामकरणमितरैरपि तत्र तद्गतस्य । 12.3 | यदपरिहाणिकातो न्यथानेन सार्द्धमचंक्र[573]मणम् । 12.4 | नीचतरासनकत्वादनिषाद: | 12.5 | पश्चाच्छ्रमणात्मकतातष्कुलानुपसंक्रमणम् । 12.6 | अकल्पनमेकछदने शय्याया: | 12.7 | प्रव्राजनोपसंपादननि:श्रयदानश्रमणोद्देशोपस्थापनानामकरणम् । 12.8 | प्रज्ञप्तिवाचनयोश्चाप्रतीष्ट: | 12.9 | कर्मकारकभिक्षुण्यववादकसंघवैश्वासिकसम्मते: | 12.10 | अव्यापरण प्राक्सम्मतेनापि । 12.11 | अनवव[574]दनञ्च भिक्षुणीनाम्* | 12.12 | अनुद्देश: पोषधे प्रातिमोक्षस्य सत्यन्यत्रोद्देष्टरि । 12.13 | अचोदनं विपत्त्या भिक्षो: | 12.14 | अनपसारितस्य संघात्* | 12.15 | अकरणं सवचनीयतासकीलत्वयो: | 12.16 | अस्थापनमववादपोषधप्रवारणाज्ञप्तिवाचनानाम् । 12.17 | असंप्रयोगो नेन । @258 12.18 | वर्जनं कृतदण्डनिमित्तस्य । 12.19 | अन्यस्य चापराधस्य । 12.20 | नापराध्यता सब्रह्मचारिषु । 12.21 | [575] व्रतस्य नि:सार: प्रवर्तितो भवतीति मनसिकरणम् । 12.22 | काल्यमुत्थाय द्वारमोक्षो दीपस्थालकोद्धरणविहारसेकसंमार्गसुकुमारिगोमयकार्ष्यानुप्रदानानि । 12.23 | धावनं प्रस्रावोच्चारकुट्या: | 12.24 | पोच्चन-मृतकालानुरूपपानीयोपस्थापनम्* | 12.25 | प्रणाडिकामुखानां धावनम्* | 12.26 | आसनं प्रज्ञपनम्* | 12.27 | कालं ज्ञात्वा धूपतत्कटच्छुकयोरुपस्थपनम । 12.28 | [576] प्रतिबलता वेच्छास्तुर्गुणासंकीर्तणम् । 12.29 | न चेद्भाषणकाध्येषणम् । 12.30 | उपन्वाहृते गण्डीदानम्* | 12.31 | धर्मश्चेद्भिक्षूणां वीजनम्* | 12.32 | अन्त्यत्वमस्य सर्वोपसंपन्नानाम् । 12.33 | कृते भक्तकृत्ये शयनासनस्य छन्ने गोपनम्* | 12.34 | पात्राधिष्ठानछोरणं* | 12.35 | कालं ज्ञात्वा स्तूपानां संमार्जनम्* | 12.36 | सुकुमारिगोमयकार्ष्यनुप्रदानम् । 12.37 | सामग्रीवेलायां प्र[571]ज्ञपनाद्यागुणगतात्* | 12.38 | प्रतिबलता चेद्दिवसारोचनम्* | 12.39 | न चेदन्यस्य भिक्षोरध्येषणम् । 12.40 | पादशोचनं भिक्षूणां चैकालिकं कालानुरूपेणाम्बुना । @259 12.41 | म्रक्षणञ्चानिच्छायां स्नेहोपसंहार: | 12.42 | विहारेऽस्य प्रत्यन्ते र्हत्वम् । 12.43 | अर्हत्वं सर्वत्र लाभे । 12.44 | प्रतिजाग्रियात्कुशलपक्षे । 12.45 | तद्वदत्र तत्प्रभावैषीयशिक्षादत्तकौ । [रोम्.]| नैवोद्देश: | | अवसारणेन । | पूर्वस्य प्र[572]कृतिगते: | | अर्हत्वेनोत्तरस्य । | प्राग्* द्वारमोक्ष्याद्विहारादौ च पर्युषितवच्चरितपत्तौ । | तथातरितपत्तौ । | तथातर्जितनिगर्हितप्रथासितप्रतिसंकृतोत्क्षिप्ता: | | नैवोद्देश: | | वर्जनमेवोत्क्षिप्तस्येतरै: | |अनर्तत्वञ्च तदात्वनिमित्तलाभे । | भिन्नवत्* | | तद्वद्भिन्नेष्वधर्मपक्ष्य: | | अरूडैरप्रकृतिस्थेषु परिपासमानाप्यशिक्षाचरणानाम् । [endo ##f## rom] 12.46 | असंघे च । 12.47 | [573] परिच्छिन्नेषु च तदाश्रमपदोपगेभ्य: | 12.48 | न बहुतां परिहरेत्* | 12.49 | स स्थविरप्रातिमोक्षतायै प्रयतेत । 12.50 | न यत्र्यान्ये त्रि:प्रभृतय: सर्वथा तदाख्यचरणास्तत्र तच्चरेत्* | @260 12.51 | नान्यत्र प्रथमावरणेणानुद्गमयेनाम् । 12.52 | वर्त्त्स्यत्वृत्तमारोचयेताम् । 12.53 | संनिपाते संघस्य । 12.54 | प्रत्यहं न चेच्चिरं चरितव्यत्वम् । 12.55 | अत्र त्रिचतुरै: | 12.56 | नैवानेनार्थेनावस्पण्डयेत्* | 12.57 | [574] कलहकारकागमनञ्च श्रुत्वा भयञ्चेदत: प्रतिनि[0:]सृजेतां संघसन्निधौ पुद्गले वा । 12.58 | अपगतौ भीतेरादानं तत्रैवम् । | भूम्यन्तरस्थचरणवस्तु ॥1॥ **(12,2) पृच्छागतम् । 12.59 | छेदस्तदहोरात्रस्य प्रकृतिस्थेन सार्धमेकछदने परिवासिकमानास्यचारिणो: शय्यायां बहि[0:]सीम्नि च । 12.60 | अनारोचने च । 12.61 | नासन्निधौ तत्सीम्नि श्राव्याणामस्योत्थानं निर्दोषं तदहरा[575]गतौ सीमान्तरे गमनम्* | 12.62 | न परिवासिकेन सार्धमेकछदने पारिवासिक: शयीत्* | 12.63 | न तीर्थ्युपनिवासस्थस्य तेन सार्धमत्र दोष: ॥ ॥ भूम्यन्तरस्थचरणवस्तुपृच्छा ॥12 ---------------------- *13. परिकर्मवस्तु 13.1 ॥ नाप्रासिद्धिकस्य मूलत्वम् । 13.2 | अरूढिरवसितप्रवारणोक्तौ प्रवारणास्थापनस्य । 13.3 | तथा ग्लानकर्तृकतायाम् । 13.4 | दूतेनापि । @261 13.5 | ग्लानगतायाञ्च । 13.6 | [576] नैतत्प्रतीच्छेयु: | 13.7 | आगमय त्वमायुष्मं ग्लानस्त्वमप्रयोज्यम इत्यायुस्मं भूतेति ग्लानो सावननुयोज्या इति प्रतिवदेयु: | 13.8 | अनवगतस्वरूपतायां कृतस्य कर्तुर्वा चोदनस्य । 13.9 | शिष्टे पि नाकाले प्रवर्तेत । 13.10 | नानुपस्थास्य स्मृतिसंप्रजन्ये । 13.11 | नानेकान्ते । 13.12 | नाकारितावकाशे । 13.13 | तत्वं प्रवारणस्य । 13.14 | अस्मृतौ स्मारणं [581] | 13.15 ॥ अकरणेभ्य: वचनीयतामस्य कुर्यात्* | 13.16 | सवचनीयं त्वायुष्मन् करोमि न त्वं यो स्मादावासादनवलोक्य प्रक्रमितव्यमस्ति मे आयुष्मति प्रणिहितं वचनायेति । 13.17 | आगच्छत्येव दमनाथमन चोद्यताम् । 13.18 | आलपनादेरस्यनुविनिवर्तनम्* | 13.19 | तथापि पोषधस्थापनम् । 13.20 | ततो पि प्रवारणाया: | 13.21 | करणमस्यत्र स्थापकै: स्थापितस्य तेन [582] सार्धमुपसारणम् । 13.22 | कृतत्वे वकाशस्यामृदुत्वं चेत्सकीलकरणम् । 13.23 | वक्ष्याम्यत्रामुत्र वा वसे मुत्र वा वास्तुनि यत्र चेष्टमित्यारोप्य चामत्तिं* दर्शयित्वापराधमुत्सृजनेन । 13.24 | शीलदृष्ट्या चाराजीव विपत्या सर्वस्यास्य चोदनादे: क्रियायां रुढि: समूलकम् । 13.25 | न दुर्दूलेन कुर्यात्* | 13.26 | अकरणमत्र वस्तुन: सत्यत्वम् । @262 13.27 | क्रियानिमित्तानां परसंलाप[583]स्य सानुश्रावणस्येति त्रिविधं श्रुतम् । 13.28 | अमूलत्वमस्रद्धितस्य । 13.29 | कामो नेकत्वे ज्ञातुश्चोदनादौ । 13.30 | नाप्रवारणे तत्स्थावनम्* | 13.31 | नापोषधे तस्य न कृतौ कृतत्वे वा स्त्रीत्वे स्थापकस्यै[क]तरस्य पुंस्त्वे स्थापितत्वं स्थापितता । 13.32 | न नष्टप्रकृतिना । 13.33 | नाशीलैक्येन । 13.34 | नानयो: | | पारिकर्मणवस्तुपृच्छा ॥13 ---------------------------- *14. कर्मभेदवस्तु **(14,1) कर्मभेद: 14.1 ॥ न नानात्वाय संघस्य प्रभाविष्णुमका[584]मं चोदयेदुन्मोटयेद्वा चोदयत्वम् । 14.2 | न यत्र प्रतिविरोधस्तेन सार्धमभिनमने समासीत । 14.3 | द्वित्रासनान्तरितमन्यत्र । 14.4 | एवमितरस्तेन । 14.5 | अन्तरितस्यानयोर्विहारस्य देयत्वं ग्राह्यता च । 14.6 | धर्म विनये चैतद्वतामधर्मे चेदभिनिवेशो ज्ञात्वा संघसामग्रीन्न विद्यते । 14.7 | तस्मान्न तदन्यानां संभूय कृतौ कर्मणो रूढिन्न परस्परेणाव्यग्रत्वम्* | 14.8 | [585] कलिपरायणत्व एषा तद्विपक्षस्य चावन्द्यत्वमिदं धर्मभि: | 14.9 | प्रत्युत्थानासनोपनिमन्त्रणासंलपनालपनसंमोदनव्यवलोकनालोकनानामप्यकरणम् । 14.10 | लूहशयनासनानुप्रदानं हस्तसंव्यवहारकेन । 14.11 | वचनेनान्यत्र ससूतमित्यपरम्* | @263 14.12 | प्रत्यन्ते विहारस्य । 14.13 | मृद्धद्वा वयमिति वदत्सु यूथमपि श्रमणा: शाक्यपुत्रिया स्म इत्यात्मानम्* [586] प्रतिजानीध्वे । 14.14 | येषां चेदं वृत्तमियं वार्ता कारुणिको व: शास्ता येनैतदनुज्ञातमेतदपि von a प्रापद्यत इति प्रतिवदेयुरन्यत्र । 14.15 | न भिक्षुण्यासनमोक्षं हापयेत्* | 14.16 | ददीतोपासकपिण्डपातम् । 14.17 | नापि सारिताआमेषां सामग्यस्य विना सामग्रीलाभेनोत्थापनम् । 14.18 | न विना पोषधेन प्रकृतिस्थताप्राप्ति: | 14.19 | दत्वपिनं कुर्यु: | 14.20 | कर्मणैतत्* | 14.21 | पूर्वं च । 14.22 | [581] कल्पते सामग्रीमङ्गलार्थमापदि पोषध: | 14.23 | तस्यैव चात्र कालस्य निमित्तत्वम् । | कर्मभेदवस्तु ॥ **(14,2) पृच्छागत: | 14.24 | कर्मण: कृतावधर्मवादिभिरन्त:सीम्नि पृथक्तद्भेदो तदचित्तेन । 14.25 | रूढिरस्मिङ् प्रतिस्वं कर्मण: | 14.26 | नास्वपक्षं प्रति । 14.27 | धर्मवादि कृतता संघस्य कृतत्वम् । 14.28 | स्थलस्थैरत्र सन्नि चेद्भिक्षुणीनामचोद्यत्वम् । 14.29 | व्यग्रत्वमेषां धर्मपक्षै: | 14.30 | ध्वन्सो नुविधौ त[582]त्त्वस्य । @264 14.31 | नैनं कुर्यात्* | 14.32 | अचोद्यत्वम्* पक्षापरपक्षव्यवस्थितस्य भिक्षुणीसंघस्य । 14.33 | नैन: भिन्नस्य । 14.34 | समग्र्य याचमानानां नियोज्यत्वम् । 14.35 | धर्मत्रादिनि गामित्वं वार्षिकस्य । 14.36 | उभयसन्निपाते चाविभज्याप्रतिपातितस्य संघे वैभाज्यस्य । 14.37 | संघपरिमाणता चेत्तत्र तेषाम् । 14.38 | जनता चेतिरेषाम् । 14.39 | तत्तता यदीयस्योत्संघे प्रतिपादनं [583] द्वयोश्चेदुभयत्र । 14.40 | पुद्गलसो रांशित्वं न संघश: | | कर्मभेदवस्तुगते पृच्छा माणविके ॥14 ----------------------- *15. चक्रभेदवस्तु । 15.1 | ज्ञपनतो वा पृथग्भावस्य धर्मात्संघभेद: | 15.2 | शलाकाग्रहणतो वानेनार्थेन । 15.3 | अरूढिरस्यासंघपरिमाणत्वे भिद्यमानानामसत्वे चान्येषामन्त:सीम्नि संघपरिसानानामधर्मधर्मयो: तथात्वेन प्रत्यवगतावानन्तर्यम् । 15.4 | धर्मसंज्ञि[584]नो पि भेदे । | चक्रभेदवस्तु । 15 ----------------------- *16. अधिकरणवस्तु **(16,1) अधिकरणम् । 16.1 | चत्वारि संक्षोपकरणानि । @265 16.2 | पदार्थतथात्वे विप्रतिपत्तिर्वर्जनं सापत्तिका सामग्र्यदानं कर्माणि । 16.3 | प्रथमनिमित्तस्यैकोतीकरणेन व्युपशमनम्* | 16.4 | अनेन च शुद्धिदाने च द्वितीयनिमित्तस्य । 16.5 | त्रितीयनिमित्तस्य प्रतिकरणे निवारणनियुक्तत्वादानेन च । 16.6 | दापनेनान्त्यस्य । 16.7 | सभ्यै स्वयमशक्तौ विवदित्रो: संप्र[585]तिपादनम्* | 16.8 | भिक्षुभिरभिरुचितै: | 16.9 | तयोरेकत: स्थलस्थानारोचनम् । 16.10 | सम्मतिरेषां संघेन साततिकानाम् । 16.11 | अनुत्द्योजिनष्कलहे त्र संमन्तव्यता । 16.12 | लज्जिन: शिक्षाकामस्य । 16.13 | सुविनिश्चितस्य विनये । 16.14 | कुशलस्याधिकरणवृत्ते ध्याचारे च । 16.15 | विनिविष्टस्य । 16.16 | धीरस्यासंरब्धय प्रस्थानस्य । 16.17 | समस्य । 16.18 | अवगन्तु: | 16.19 | प्रत्यायकस्य । 16.20 | [586] विदुष: | 16.21 | अनुपशमने तै: | 16.22 | संघे निक्षेप: | 16.23 | असक्तौ तेन व्यूढानां संमति: | 16.24 | अनूनानां संघपरिमाणात्* | @266 16.25 | समन्तृत्वं वर्गस्य स्वतो सक्तौ व्यूढकेषु । 16.26 | अक्रितावुत्तरस्यासक्तौ यत आदानतन्त्रनिक्षेप: | 16.27 | प्रत्यागते मूलसंघे नाधिकरणसंचारकसंमति: | 16.28 | तेन सस्थविरे सप्रातिमोक्षे न्यत्र संघ उपनिक्षेप: | 16.29 | [591] || त्रिमास्यात्कालस्य दानं वृत्तारोचनपूर्वकम् । 16.30 | अस्यैतत्* | 16.31 | प्रत्यर्पिते तेन सूत्रधरविनयधरमातृकधरेषु । 16.32 | षण्मास्या: | 16.33 | तै: प्रभाविते स्थविरे अपर्यन्तस्य । 16.34 | वर्जयेदसौ तत: स्वीकरणं कस्यचित्* | 16.35 | ओषाटुकदन्तकाष्ठात्* | 16.36 | एकासननिषदनैकचंक्रमचंक्रमणालापसंलापाश्च । 16.37 | अनुपधूत इदं वदेत्तेषां च [592] आयुष्मन्त अलाभानालाभादुर्लभो न सुलभा ये यूयं स्वाख्याते धर्मविनये प्रव्रज्या कलहजाता विहरत भण्डनजाता विकृहीता विवादमापन्नामायुष्मन्त: कलहो मा भण्डनं विग्रहो मा विवाद: ॥ नास्ति द्वयोर्युध्यतो जय एकस्य जय एकस्य पराजय: | नास्ति द्वयोर्धावतो जय एकस्य जय एकस्य पराजय [593] इति । 16.38 | बहुतरमतेन संस्थानमित्यपर: संप्रतिपादनप्रकार: | 16.39 | धर्मविनिश्चितावश्यसंभवो न वृत्तिविनिश्चितौ । 16.40 | विवदितृगतत्वात्तद्गताया: प्रत्यवगते: | 16.41 | खरमर्थिप्रत्यर्थिकैर्गृहीतत्वे प्रगाढम्* च व्याढत्वे तेषां भेदाशंकितायामस्य संस्रयणम् । 16.42 | असंवरणकरणीयेत्वे र्थस्य । 16.43 | परिक्षिप्तेषु स्थविरपर्यन्तेषु । 16.44 | मूलसंघेन । 16.45 | [594] शलाकाग्रहणेनात्र मतस्य गृहीतव्यता । @267 16.46 | शलाकाचारकसंमति: | 16.47 | शलाकानां तेनोपस्थापनं द्विप्रकाराणाम् । 16.48 | अजिह्मावंकाकुटिलसुवर्णसुगन्धस्पर्शवत्त्वे धर्मशला[का]स्विह रस्म विपर्यय: | 16.49 | सन्निपातायारोचनं : संघे सर्वै: सन्निपति[त]व्यं* | शलाकाश्चारयिष्यामीति । 16.50 | तथा चेदधर्मशलाकाधिक्यसंपत्तिं* [595] मन्येत न छन्दानुप्रदानेन सामग्र्ये चारयेत । 16.51 | दक्षिणेन पाणिना धर्मशलाकानां चारणकाले ग्रहंअं वामेनेतरासाम् । 16.52 | प्रतिछाद्यैनाश्पूर्वा: पर्काशिकृत्योपयाचनम्* | स्थविरे यं धर्मशलाका अजिह्मा अवंका अकुटिल्[A] सु[व]र्णा सुगन्धा सुखसंस्पर्शा गृहाणेति द्वयोर्वाचोरितरां मृगय तेन प्रयच्छेत्* | 16.53 | यथा धर्मोद्भवम्* [596] मन्येत तथा चारयेच्छन्नं वा वृतं वा । 16.54 | आयुस्मन्, उपाध्यायेन ते धर्मशलाका गृहीता आचार्येण समानोपाध्यायेन समानाचार्येणाल[प्त]केन न संलप्तकेन संस्तुतकेन सप्रेमकेन त्वमपि धर्मशलाकं गृहाण मात्रेतै: सार्धं विरुक्षणं भविष्यतीति वा कर्णमूले तन्तुनायम् । 16.55 | नाप्तधर्मशलाकां गृह्णीयात्* | 16.56 | नापृष्ट्वा सूत्रधरविनय[591]धरमातृकधराङ् । 16.57 | न भेदोद्भवक्षान्त्या नाधर्मयस्य न जानन्नयो भविष्यत्ताम् । 16.58 | समत्वे महाश्रा[व]कमुद्देश्यैकधर्मशलाकाग्रहणम् । 16.59 | नाधर्मेणाप्येवमुपशान्तं खोटयेत । 16.60 | निरवद्यचोदनशुद्धिदानम् । 16.61 | चतुर्धा तच्चोदनावस्तुकमन्यानुष्ठानवशात्प्रतिकृत्यनपेक्षणादुन्मत्तकृतेन च । 16.62 | त्रिष्वाद्येषु स्मृतिविनयदानम् । 16.63 | अमूढविनयस्यान्ते 16.64 [592] त्रय: सापत्तिकत्वात्संक्षोभा: | 16.65 | निर्विक्रियसविक्रियश्च द्विप्रकार: प्रादेशिक: सकलसंघगतश्च । 16.66 | पक्षापरपक्षव्यवस्थानेन । @268 16.67 | प्रथमत: प्रतिकरणं प्रतिज्ञाकारक: | 16.68 | संमुखविनयो द्वितीयस्मात्* | 16.69 | तृतीयस्मात्तृणप्रस्तारक: | 16.70 | बहूनामर्थे त्रासंघे देश्यानामेकेन प्रतिकरणम् । 16.71 | सह चानेकासाम् । 16.72 | यामिति चोलिङ्गन[593]तो ज्ञानोद्भासनेन । 16.73 | पक्षान्तरे च समेते । 16.74 | नाप्रतिज्ञातस्य वृथा वा प्रतिदेशनायारूढि: | 16.75 | कल्पते सह्येन चोद्यत्वम् । 16.76 | तथा चोदकत्वम् । 16.77 | अनियमोऽत्र संख्याविशेषाणाम् । 16.78 | सम्वृतत्वं कायवाग्भ्यां पिटकानां वेतृत्वमदीयत्वम्* | 16.79 | विपर्ययतो धर्मविनयतद्विपर्ययाणां संघमध्ये संचिन्त्येति त्रिकान्वितं चोदकमादृयेरन् । 16.80 | उन्मोटनं दु:[594]शीलविपर्य[य]दीपिनो: | 16.81 | संज्ञपनम संज्ञपनमरेन्त: पिटकानां धारयितुरनेवंविधस्य समनुयुञ्जीरन्नेनं भाव: प्रतिबोधाय स्थानस्थापनेन । 16.82 | कालदेशेर्यापथानुआनानि स्थानम्* | 16.83 | अरूढिस्थानान्तरसंचारे कालष्योपसंपत्तौ च चोदनस्य । 16.84 | प्रतिज्ञानं चोदितेन निष्ठा दृष्टसत्यत्वे प्रकृष्टतरत्वे च गुणतो न्यस्य चतुष्प्रमाणीकरणं गृहिणो पि । 16.85 | संवा[595]दनं सात्यत्वे । 16.86 | न संदिग्धतायापत्तौ ज्ञातत्वम् । 16.87 | प्रतिज्ञानवदतो निश्चय: | 16.88 | अप्रत्यवगतिरवज्ञानम्* | @269 16.89 | प्रतिज्ञाप संघे वजानता निर्धारणनियोगदानम्* | 16.90 | तत्स्वभावैषततत्वादस्य तत्प्रभावैषियत्वम् । 16.91 | प्रणिधिकर्मरूपेणास्य केश्चिदाम्नानम् । 16.92 | असाधु तन् सूत्रविरोधात्* | 16.93 | अनिष्टेस्वव्युपशमथेनापवर्गीकरणस्य । 16.94 | तज्जनीयादीना[596]मेतत्त्वेनाव्यवस्थापनात्* | 16.95 | प्रतिपतो स्यैतदवज्ञानमिति च प्रत्यवगतावदर्शकत्वप्रतीतायाजातत्वभावात्* | 16.96 | न व्युपशमार्थमौत्सुक्यं नापद्येरङ् । | [इति] अधिकरणवस्तु ॥ 1 **(16,2) पृच्छागतम् । 16.97 | सर्वशमथानां कृत्याधिकरणे वतार: | 16.98 | नानर्हस्य पूरणे संघव्यवहृतौ सभ्यत्वम् । 16.99 | सोपसंपत्कानामैतरेधिकार: | 16.100 | अर्हत्वं पुंसां स्त्रैणे । 16.101 | व्युपशा[601] ॥ न्तत्वं च्युतौ जीवितादुपसंपदो वा । 16.102 | वर्जता-पत्तावान्यपक्ष्यतात्* | 16.103 | प्रक्रान्तावन्येन दीर्घरोगजातस्य स्पृष्टौ वा । 16.104 | अर्थादायिनो भियुक्तस्य वा । | अधिकरणवस्तुपृच्छा ॥ 2 ॥ समाप्तञ्चाधिकरणवस्तु ॥ 16 @270 ----------------------- *17. शयनासनवस्तु । **(17,1) शयनासनवस्तु । **(17,1,1) वन्द्या: | 17.1 | पर: प्रातिमोक्षसंवरेण प्रव्रजितस्य वन्द्य: | 17.2 | समानश्च वृद्ध: | 17.3 | अनन्यव्यंजन: | 17.4 | पुमांश्चाहीन [स्त्रि]या: | 17.5 | भूम्यन्त[602] रस्थध्वस्त भिक्षुणीदूषकाधर्मपक्ष्यनानासंवासिकानन्तर्यच्छ्[a]यितसमापन्नव्यग्रान्यचित्तस्यष्ठाभिमुखान्तर्गृ हभक्ताग्रस्थवर्जम् । 17.6 | आगारिकस्य प्रव्रजित: | 17.7 | बुद्ध: सर्वस्य । **(17,1,2) विहारकरणम् । 17.8 | कुर्वीत्* विहारम्* | 17.9 | एकस्य गन्धकुटेर्मध्ये पक्षस्य कर्तव्यता । 17.10 | तदभिमुखं द्वारकोष्ठकस्य । 17.11 | चतुरस्रस्य साधुत्वम् । 17.12 | त्रिशालस्य च । 17.13 | प्रतिगृह्णीत्*[…| 17.14 |] वसेद्विहारे 17.15 [603] अनुजानियुरन्येषां सांघिके वस्तुनि संघाय पुद्गलाय वा भिक्षवे वासवस्तु[न]करणम् । 17.16 | संश्चेद्दानपतिरनुज्ञातेन । @271 17.17 | कल्पन्ते प्रतिक्रमणकबहिरन्तर्वा नगरस्य । 17.18 | व्यवध्यर्थ भित्तिकरणेन स्वरूपे संरागप्रत्ययं विहन्यु: | 17.19 | अंजलिपूरणिकया पायनेन मातृग्राममनुग्[R]ह्णीत नाच्छिन्नधारादानेन । 17.20 | अर्हस्तु काल[t]v[e]न्तर्वर्षमा[604]गतो लाभे । 17.21 | बहुतरत्वं वर्षाकालस्य तल्लाभकाल: | 17.22 | न कर्मण्यलाभो भोक्ता । 17.23 | देयत्वमप्राप्नुवल्लाभे भक्तस्य । 17.24 | नान्यलाभे सन्निपत्* | 17.25 | निर्दोषमतदर्थं गतस्य वेलाप्राप्तौ विहारान्तरे भोजनम्* | 17.26 | दुर्भक्षे चानन्तस्य स्वे । 17.27 | अतिरिक्ततायां भिक्षु मात्रर्थाद्ग्रहणन्न विहारमव्युपेरङ् । 17.28 | दानपते: प्रतिसंस्करणायोत्साहणम् । 17.29 | [605] असंपत्तौ सांघिकस्य यावच्छक्तिविनियोग: | 17.30 | स्वयञ्च प्रतिसंस्करणम् । 17.31 | लाभग्राहिणो विहारस्य सम्मार्जनम्* | 17.32 | नप् रसादलाभस्य वैहारत्वम् । 17.33 | बध्वा द्वारं विहारात्प्रवरेयु: | 17.34 | पालञ्च स्थापयित्वा । 17.35 | पिण्डकस्यासत्वो स्मै दा[ना]m* | 17.36 | नानिर्याय चौरतन्त्रत्वाभावं सद्वारमनुप्रयच्छेत। 17.37 | दर्शनमतिरुक्षशरणपृष्ठं मा त्वं ज्वरित इति [606] संज्ञया ख्यापनमित्यत्रोपाय[0:] | 17.38 | निवासानामपितृमात्रादे: प्रत्यभिज्ञाने । 17.39 | नाप्रत्यभिज्ञाताय सभयताया द्वारं दद्[y]u: | @272 17.40 | धारयेदारण्यकष्कुक्करम् । 17.41 | उत्थायैवासौ काल्यमवलोकयेद्विहारम्* चैत्या[G]गनं च । 17.42 | […] उच्चारश्चेत्तत्कृत: छोरयेत्* प्रस्रावश्चेदु[द्धू]षेन्नखरिकाभिलिखितं चेत्समं कुर्यात्* | 17.43 | म[ण्ड][601]लकमेषां स्थानेषु । 17.44 | पात्रशेषस्यास्मै दाने । 17.45 | बहिश्चेत्यविहारोपविचारत: | 17.46 | यवैष्टमीर्यापथा उद्देशदाने । **(17,1,3) सामीच्यादि । 17.47 | धातुसाम्यं पृष्ट्वा साम्[I]चीकरणपूर्वकं न[0:]कस्य ग्रहंआयेर्यपथभजणम् । 17.48 | बद्धक्रतो: | 17.49 | अनवनतकायचित्तस्य । 17.50 | रिजो: | 17.51 | चंक्रम्यमाणे पदपरिहाणिका चंक्रम्यस्य । 17.52 | स्थानस्य तिष्ठति । 17.53 | निषण्णे निपन्ने च नि[602]षादस्य । 17.54 | नीचतरासने । 17.55 | उक्ते नवकस्य । 17.56 | उक्ते डुकिकयानुक्ते । 17.57 | बहुत्वे ग्राह्यस्यावलोकनम्* | 17.58 | मुक्त्वो श्रमणोपविचारं स्वाध्यायनम्* | 17.59 | दर्शनोपविचारे स्थित्वा । 17.60 | अववादमेकान्ते पक्रम्य संवादयेत्* | @273 17.61 | सुस्वाध्यायितं सुपरिमृष्टं नि:संधिग्धं कृत्वोद्देशधारणं च । **(17,1,4) भक्तोद्देशकादिसम्मति: | 17.62 | संमन्ये[र]n विहारभग्तौद्देशकयवागूखाद्यकफल[603]भाजकम् । 17.63 | अवरमात्रकस्य । 17.64 | शिष्टमन्येद्यु(ह्य)श्चार्यं तदाख्यम् । 17.65 | भाण्डगोपकं* | 17.66 | वर्षाशा[T]या: (॥) कठिनस्य चीवराणां (॥) भाजकञ्चो 17.67 पधिवारिकप्रेषकौ । 17.68 | भाजनवारिकम्* | 17.69 | चारणे स्यैषां व्यापारो भुक्ते च गोपने । 17.70 | पानीयवारिकम् । 17.71 | प्रासादकवारिकम् । 17.72 | अवलोक्य तेनाच्छटाशब्दकरणपूर्वक(मु)0M संस्थाभजसा[604]नानां प्रव्रजितानाम् । 17.73 | संस्थायां विनियोजनम्* | 17.74 | तद्यथान्यशब्दतया भोजने सुसंवृततया (॥) सुप्रतिछन्नतया चैत्यवन्दने यथावृद्धिकया च । 17.75 | परिषण्डाधारिकम् । 17.76 | तत्प्रथतो भुक्त्वा वंसमादाय काकचटकपार[त]तादीनां भुञ्जनेषु तेन वारणम् । 17.77 | शयनासनवारिकं 17.78 मुण्डशयनासनवारिकम् । 17.79 | लोकप्रवेशसकल्पि[605]कतयो: भोजने 17.80 छण्डिकवारिकम् । ॥ शयनासनवस्तु ॥1॥ @274 **(17,2) पश्चिमशयनासनवस्तु । **(17,2,1) वन्दनम् । 17.81 | सप्रणामां वचमन्धकारवन्दनस्थाने निश्चारयेत्* | 17.82 | लोपचारप्राप्तप्रसृतो न्यस्य वन्दनेन वन्देत्* | 17.83 | कृतत्वमस्य ब्राह्म्यां षामीच्यम् । 17.84 | न सान्तरस्य सामीचीं* कुर्यात्* | 17.85 | न वन्दमानं नारोग्ययेत्* | 17.86 | नावन्द्यत्वमतीतायातत्प्रत्यया: | 17.87 | न पलिगुद्धं वन्देत्* | 17.88 | [606] न पलिगुद्ध चरेत्* | 17.89 | नैनां स्वीकुर्वीत्* | 17.90 | न पलिगुद्धम्* | 17.91 | द्वयं पलिगोधो भक्ष्यमाणेन वा दन्तकाष्ठादशुचिना वा तद्भूमिपरिकर्मणात्* | 17.92 | पलिगोध तत्र नाग्न्यमेकचीवरता चदेवन्दने पञ्चमण्डलकेन जंघप्रपी[ड]निकया च । 17.93 | न क्षुत्*वन्तं जीव्[e]त्यभिवन्देदुत्सृज्यान्त्यावयसमागारिकां च । 17.94 | नवकमेनमारोग्ययेत । 17.95 | [611] || वन्देद्वृद्धम्* | **(17,2,2) नामगोत्राग्रहणम् । 17.96 | क्षुत्वा च । 17.97 | नायुष्मन्नामगोत्रवादेन तथागतं समुदाचरेत्* | 17.98 | नास्य निरूपापदं नाम गोत्रं वा गृह्णीयात्* | @275 17.99 | न वृद्धस्य । 17.100 | प्रतिरूपमत्र स्थविरायुष्मतोरुपपदत्वम्* | 17.101 | न पूर्वत्र । **(17,2,3) नवकर्म । 17.102 | गमनागमनसंपन्नव[स्तु]नि नवकर्मिको विहारं प्रति स्थापयेत्* | 17.103 | वृक्षवापीचंक्रमै: | 17.104 | उपविचारेण । 17.105 | अव्याकीर्णवि[612]लापशब्दनिर्घोषे । 17.106 | कारणमनुज्ञाते दात्राविहारकरणार्थाद्वस्तुनस्तत्करणभाण्डस्य । 17.107 | लयनस्यास्य स्थापनाय दानम्* | 17.108 | क्रयस्तदुपयोज्यस्य तैलादे: मात्रया । 17.109 | भोजनं नवकर्मकेण तादृशस्य यादृश्यं यवने । 17.110 | निर्विहारस्य तस्य स्थानस्य । 17.111 | प्रग्रहणं स्नेहलाभस्य । 17.112 | सामन्तकविहारे पञ्च[पु]रत्वं विहारेषु पर्य[613]न्त: | 17.113 | त्रिपुरत्वं भिक्षुणीनाम् । 17.114 | अतिरेचनं गन्धकुटिवाताग्रपोतिकयो: पुरद्वयेन । 17.115 | निरवद्यमेषां पुरोजित्वे भरस्य पुरोद्वेष्टनम्* | 17.116 | प्रारब्धस्य च वृहत्तोल्पस्य वा करणार्थं भञ्जनम्* | 17.117 | बृहत्वार्थं[स्तू]पप्रतिमयो: | 17.118 | सीर्णतानिमित्तं तुल्ययोरपि निष्ठितयोश्च । 17.119 | प्रदेशस्य च प्रतिसंस्करणार्थम् । @276 17.120 | अवतारणञ्च कत्रादीनाम् । 17.121 | अन्या[614]रोपनायापि । 17.122 | नैतदर्थमनुष्ठापिता नयेत्* | 17.123 | जातकादिचित्रबुद्धवचनलेखनयोश्च । 17.124 | भंग्यस्यैष विशेषस्य क्रियायै । 17.125 | करणमकृतावारभ्यान्येन शेषस्य । 17.126 | देयत्वमर्धोत्थिते संघार्थञ्चे[d] उत्थानकस्य । 17.127 | पश्चाद्भक्तं तद्दाने कालो हेमन्तश्चे[d] ग्रीष्मश्चेति पूर्वभक्तम् । 17.128 | भक्तकरणीयकालस्य शेषणम् । **(17,2,4) यात्राप्रवर्तनम् । 17.129 | नासज्जी[615]भूय ततो यत्रायां प्रवर्तेत्* | 17.130 | प्रक्षालितं हस्तपात्तत्वं तदन्त: | 17.131 | पुरोभक्तिकमुत्थानकारक: समादापयेत्* | 17.132 | पश्चद्भक्ते पानकहस्तपादाभ्यंगम् । **(17,2,5) द्वारादिकरणम् । 17.133 | नयनानां द्वारकरणम् । 17.134 | कचाटदानम्* | 17.135 | आयामकटकचर्मखण्डिकयो: | 17.136 | वातायनकरणम् । 17.137 | मध्येबहि:संवृतस्याभ्यन्तरे विशालस्य समुद्राकृते: | 17.138 | जालि[616]कादानम्* | @277 17.139 | कवाटिकायाश्चक्रिकाघटिकाशूचीनाम् । 17.140 | अजपादकदण्डधारणम्* | 17.141 | अरामथैन वाननम् । 17.142 | करणं प्रासादस्य [व्य]यनाग्रत: | 17.143 | सप्ताष्टेष्टकास्तरदानम्* | 17.144 | तदुपरिन्यासपट्टस्य । 17.145 | तस्य स्तंभपंक्ते: | 17.146 | तेषां त्रिकटपत्राणाम् । 17.147 | तेषां सिकानाम् । 17.148 | तासां धरणीनाम् । 17.149 | तासां पट्टानाम्* | 17.150 | [611] तेषामिष्टकास्तरस्य । 17.151 | तस्य क्षोदकस्य । 17.152 | अप्रपातार्थं वेदिककरणम् । 17.153 | अकम्पनायामस्यामवसंगदानम् । 17.154 | लोहकीलकैरस्य संपर्वणम्* | 17.155 | सोपानस्यातिरोहार्थं करणम् । 17.156 | अध: शैलमयस्य । 17.157 | मृन्मयस्य । 17.158 | मध्ये । 17.159 | उपरि दारुमयस्य । 17.160 | अधिरोहेन्नि:श्रयण्या । 17.161 | दारुवंस(0M)रज्जुमय्यामपि । @278 17.162 | इष्टकास्तरणपु[612]ष्करिणिकायां द्वारकोष्टके चाकर्दमीभावाय दानम्* | 17.163 | तदुपरि क्षोदकस्य । 17.164 | सुधायास्तस्य । 17.165 | अभावे काष्ठपट्टस्य पदत्राणार्थम्* | 17.166 | अन्तरे न्तरे वैष्टकाया: | 17.167 | चैत्ये प्येतत्* | 17.168 | कृतत्वमस्याव्याममात्रे कृततायाम् । **(17,2,6) सिंहासनादिकरणम् । 17.169 | सिं[0]हानस्य करणञ्चतुरस्रकस्य । 17.170 | सिं[0]हमुखत्वं पादकेषु । 17.171 | ग्रहणाय संचारणे लोहकण्टकानां चतु[613]ष्के प्येषु दानम् । 17.172 | पट्टिकाभि: दानम्* | 17.173 | मसूकरस्यादानम्* | 17.174 | उपरि वितानस्य । 17.175 | लम्बनानां सोपानकस्य करणमिष्टकामयस्य स्थिरे । 17.176 | संचार्ये काष्ठमयस्य । 17.177 | असंपत्तौ नि:श्रयणिकाया: | 17.178 | पादपीठस्य करणम्* | 17.179 | पत्रवैभङ्गुकानामुपरि दानम्* | 17.180 | कक्षपिण्डकस्य वा । 17.181 | पादयोरालम्बनमत्रा[614]र्थ: | 17.182 | संपत्तिरस्य शिलया काकचटकयो: | @279 **(17,2,7) जालादिदानम् । 17.183 | पारावतेभ्यो भुञ्जानाना[मिवि]हेठाय जालदानम्* | 17.184 | चातुर्विध्यमस्य । 17.185 | मौञ्जे वावल्वज: साणक: कार्प्यासिका इति । 17.186 | चक्रिकाणां चतुर्षु कोनेषु दानम् । 17.187 | तासु बन्ध: | 17.188 | स्फुट(ना)नं क्लेदश्च काष्ठस्य तस्मादयोमयीनाम् । 17.189 | छिद्रस्यास्यैकदेशे करणम् । 17.190 | भुक्ते प्रवे[615]शाय । 17.191 | वेलायामस्य पिधानम्* | 17.192 | पानीयेन प्रासादस्याप्लवनाय वर्षासु पट्टानां दानं [स्त]म्भान्तरेषु । 17.193 | आलोकाय प्रदेशमुत्सृज्य । 17.194 | अभावे किटकानां किलिञ्जानां वा । 17.195 | वार्षिकमासचतुष्टयान्ते पनयनम्* | **(17,2,8) मण्डलवाटादिकरणम् । 17.196 | करणं मण्डलवाटस्य । 17.197 | शीतलस्थानतायै बहि: भित्तिदानम्* | 17.198 | स्तम्भपंक्ते: | 17.199 | वा[616]तयनमुक्ति: | 17.200 | आसनोत्तमसमानकक्ष्यापरिमानान्तानाम्* | 17.201 | जालिकाकवाटिकयो: दानम्* | @280 17.202 | करणभक्ताग्न्युपस्थापनचंक्रमणशालानाम्* | 17.203 | अवच्छादनकानाञ्च कण्ठादेशपरिक्षिप्तानाम् । **(17,2,9) भूमिगृहककरणम् । 17.204 | कल्पते भूमिगृहकम्* | 17.205 | प्रासादवदत्र वेदिकागतम् । 17.206 | वेष्टिकत्वञ्च कन्थायां प्रव्रजितारामस्य । 17.207 | [621] || मुक्तोदकभ्रमत्वञ्च भित्त्[e]0: | 17.208 | वाटपरिखाभ्यां च । 17.209 | पुद्गलस्य च विहार: सपरिकर: | 17.210 | करणं नीलादिकृत्स्ननिमित्तामुखीभावाय नीलादिचतुर्विध्यस्य लयनभित्तीनाम् । **(17,2,10) चित्रणमारामस्य । 17.211 | कल्पत्[e] चित्रितत्वं प्रव्रजितारामस्य । 17.212 | द्वारे यक्षाणां चित्रणं वज्रधरादिहस्तानाम् । 17.213 | द्वारकोष्ठके संसारचक्रस्य । 17.214 | गण्डपञ्चकस्य करणम् । 17.215 | ऊर्धं d[e]वमनुष्या[622]णाम् । 17.216 | चतुर्णां द्वीपानाम् । 17.217 | औपपादुकानां सत्वानां घटियंत्रवच्च्यवमानानामुपपद्यमानानां च रागद्वेषमोहानां पारावतभुजंगसूकराकारेण । 17.218 | ग्रस्यमानयोर्मोहेन पूर्वयो: | 17.219 | प्रतीतसमुत्पादस्य सामन्तके द्वादशाङ्गस्य । @281 17.220 | सर्वस्यानित्यतया ग्र[स्त]स्य । 17.221 | ऊर्धं बुद्धस्य शुक्लं निर्वाणमण्डलमुपदर्शयेत्* | 17.222 | गाथयो[623]रारब्धमिति द्वयोरधस्तात्* | 17.223 | आख्यातुरस्य स्थापनम्* | 17.224 | सामन्तकेनास्य महाप्रातिहार्यमारभङ्गयो: | 17.225 | प्रासादे जातकानाम् । 17.226 | मालाधाराणां यक्षाणां गन्धकुटिद्वारे 17.227 उपस्थापनशालायां स्थविरपंक्ते: | 17.228 | गङ्जद्वारे ङ्कुरहस्तानां यक्षाणाम् । 17.229 | खाद्यहस्तानां भोजनमण्डपे । 17.230 | जेन्ताकाशालायामङ्कुरकशहस्तानां कुभा[624]ण्डानां चाग्निद्वीपयताम् । 17.231 | अग्निशालायां मेचकादि कुर्वतामग्निं* च ज्वालयतां कुम्भाण्डपुत्राणाम् । 17.232 | दानपतेर्दीपं धारयतो देवदूति यस्य च । 17.233 | नानालंकारविभूषितानां कलश[हस्ता]नां नागकन्यकानां चोदकं धारयन्तीनां पानीयमण्डपे । 17.234 | ग्लानकल्पिकशालायां तथागतस्य ग्लानमुपतिष्ठत: | 17.235 | वर्च:प्र[625]स्रावकुट्यो: शिवपथिकाया: शिरष्करोटेर्वा । **(17,2,11) विहारसम्मार्जनादि । 17.236 | न विहारे नभ्यवकाशे सधूममग्निं* कुर्याद्धारयेद्धारकुट्टिमे सर्वम् । 17.237 | धारयेत्तदर्थं भ्रष्टिकाम् । 17.238 | समावर्तनार्थञ्चायोमयं दण्डतपकम्* | 17.239 | ढिं*सुकेनापि दारुमयेनैतत्कार्यसम्पत्ति: | 17.240 | विहारमुपधिवारिक: संमृ[ह्या]त्प्रत्यहम् । @282 17.241 | असक्तावुपयुज्यमानं प्रदेशम् । 17.242 | अवशिष्टमष्टम्यां चतुर्दश्यां च सर्वसंघे [626] गण्डीमाकोट्ट्य धर्म्यया वा कथयार्येण वा तूष्णीम्भावेन । 17.243 | धर्मोत्सवे सेक: सुकुमार्याश्च गोमयकार्षा: प्रदानम्* | 17.244 | स्नानमन्तेर । 17.245 | हस्तपादप्रक्षालनं वा । 17.246 | गात्रस्य चोदकदिग्धेनानुपरिमार्जनम्* | 17.247 | स्नेहलाभस्य करणम् । 17.248 | रत्नार्थं संमृष्टामृष्टयोर्गन्धकूटिप्रतिमाचैत्ययष्टिछयानां चार्यां गाथां पठता लम्*घणम् । 17.249 | शयना[621]सनस्यानयोरेवाह्नो: प्रत्यवेक्षणं संस्करणं नि:सृतै: | 17.250 | सेकसंमार्गसुकुमारिगोमयकार्षाप्रदानानि वासवस्तुनि कुर्वीत्* | 17.251 | शयनासनं मलिनं प्रस्फोटयेत्* | 17.252 | अतीव चेद्धावेत्* | 17.253 | ऊर्धं सेकास्संसृष्टि: | 17.254 | तत[z] च प्रज्ञपनम्(a) | 17.255 | न प्रस्फोटिते सरजस्कतायामाधारे । 17.256 | प्रज्ञ[प्र]नीयेभ्यो वस्त्रस्यैकस्य प्रस्फोटने विनियोग: | 17.257 | लूहस्य । 17.258 | प्रति[622]संस्करणमस्य । 17.259 | अशक्यतायां चीरीकृत्य यष्ट्यामुपनिबध्य प्रस्फोटनम्* | 17.260 | तथाप्ययोग्यत्वे गोमयमृदास्तम्भसुशिरे कुण्यस्य वा लेपनम्* | 17.261 | पुण्याभिवृद्धिचिरतायै दात्त: | 17.262 | न द्वारकोष्ठके प्रासादे वा शय्याप्रज्ञप्तिं कृत्वा वा धारणं कुर्यात्* | 17.263 | कुर्यादशद्रव प्रतिपक्षेणार्थमष्टमीचतुर्दशै प्रासादे । @283 **(17,2,12) मंचपीठादिधारणम् । 17.264 | धारयेत्* मंचपीठम्* | 17.265 | कुटिमाविनाशार्थम्* [623] मण्ड्लमध: पादकछेदं कारये[नु]षमुटके चैमण् स्थापयेन्नतुकेन वा वेष्टयेत्* | 17.266 | नासंघो लेख्यपादकपीठकास्वीकृतं [भ]जेत । 17.267 | न भद्रासनमायाङ्गासनयो: | 17.268 | न दीपवृक्षस्य । 17.269 | अनेकलतकस्येत्यन्यपरम्* | 17.270 | धारयेच्चतुरस्रकं वृषीम् [वो(पि)]पधानकं च । 17.271 | चतुर्द्विगुण्यद्विगुणीकृत्य सेवनम्* | 17.272 | तूलेन पूरणम् । 17.273 | नाकृतं प्रत्यवेक्षणे शय्यां [624] कल्पयेत्* | 17.274 | नानुपस्थाप्य स्मृतिम्* | **(17,2,13) सहानिषीदनम् । 17.275 | नापरेणे सार्धमेकत्र मंचे सं[s]तरे न्यत्र वा । 17.276 | कल्पयेदसंभवे लज्जी पृथ[k] प्रत्यास्थी[त्या]न्तरे वृषिकापात्रस्थाविकादि दत्त्वा स्मृतिमुपस्थाप्य । 17.277 | न त्रयादूर्धं प्रचिति: साह्येन मंचरूढतां भजेत्* | 17.278 | न द्वया धीर्घपीठि । 17.279 | नासंत्यामनेक: | 17.280 | न त्रिवर्षा: परेणान्तरितेन सार्धमासनस्य । 17.281 | भजे[d] आन्तर्गृहे [625] उपाध्यायेनाप्यासनाभावे स्मृतिमुपस्थाप्य । @284 17.282 | न क्वचिद्गृहिणानुपसं(n)प]न्नेन वा । 17.283 | न षण्णदृपण्डकमातृघातकादितीर्थ्याक्रान्तक[स्ते]यसंवासिकनानासंवासिकासंवासिकै: | 17.284 | न शि[क्षा]दत्तक:| **(17,2,14) सांघिकपरिष्कारेषु वर्तनम् । 17.285 | शिक्षादत्तकेनासनत्वं चिलिनिमिकाया: सोपसंपत्संघसन्निपातादन्यत्र । 17.286 | न स्थलिकाया: संकटसंबाधप्राप्ता[626]वनापत्ति: | 17.287 | संचारणे शयनासनस्य द्वौ चेदेकेन मंचपीठस्य वा ग्रहंअमपरेण वृश्यादे: | 17.288 | नैत[त्सां]0घिकमदयमाकर्षेन्निष्कर्षेद्धीन तथा कुर्याद्यथास्य [द्रू]ममलरजोभियोग: संपद्येत्* | 17.289 | नास्याशुचिकुट्यो: सा[न्नि]हित्यं भजेत्* | 17.290 | न विनस्य छोरयेत्* | 17.291 | आतपनं स्ये शोषणं प्रस्फोटनं छिद्रेर्गडकदानम्* | 17.292 | द[ण्ड]कस्य स्फोटो । 17.293 | [631] क्षीणमध्यस्यान्तयोर्मध्यताकरणम् । 17.294 | रंजनं तदर्हस्य । 17.295 | अशक्यप्रतिसंस्करणतायां दीपेषु विनियोगो वर्तिकात्वेन रत्नोपयोगेषु पुद्गलदातृकेष्वपि । 17.296 | अनुपयज्यमानस्यात्र कर्दमेन भित्तिस्तम्भकवाटसुषिरेषु रत्नेषु लेपनमित्यनुप्रतिपत्ति: | 17.297 | अद्देष्टस्ये गृहीत्रा । 17.298 | शिष्टस्य संघ्[e]न संनिपत्य गण्ड्याकोटनेन । 17.299 | न श[632]क्यं सांघिकमपहरन्तं दृष्[ट्र] न निवारयेत्* | 17.300 | नो त्रासे सांघिकमव्युपेक्षेरङ् । 17.301 | असंप्राप्तस्य स्थानम्* | @285 17.302 | नेतरूपत्रैयोज्यत्वम् । 17.303 | परिभुक्तिरसंभवे स्वस्थानोपनयनस्य स्थानान्तरे परिभोगेन । 17.304 | न स्थानान्तरीयं भक्तोपकरणलाभं स्थानान्तरे परिभुञ्जीत्* | 17.305 | तेनमन्यस्मै ददयु: | 17.306 | दास्यत्वं ग्रहीतु: | 17.307 | दातुरप्रगमे । 17.308 | निरव[d]योंसिभि: [633] सांघिकस्य स्वस्यैव निरुपयोज्यस्य तृणकाष्ठस्योपयोग: | 17.309 | यथागतिकानुद्दिष्ट अवृत्त्योपयोज्येन यथावृद्धिका । 17.310 | साह्ये याचनस्यैषाम् । 17.311 | नातो विप्रयुक्तं वियोजयेत्* | 17.312 | शुद्धत्वमुदकेन पादस्यैतत्तद्भावने । 17.313 | प्रविष्टत्वं कुटौ तत्* | 17.314 | n अनिषद्यायोनिषद्याषण्णमुत्थापयेत । 17.315 | नास्यां यथावृद्धिका । 17.316 | न कर्दमामिषपरिशुद्धं [634] भिक्षुम् । 17.317 | नागन्त्र्या निषीदेत्* | 17.318 | न सत्यर्थिनि कृतकृत्य आवृद्धि भोज्यम्* धारय्[e]t* | 17.319 | अकृतकृत्यत्वमन्तरालार्थतन्त्रतायां मुक्तावासनस्य । 17.320 | चीवरेणैनदायपट्टेन वा तदाधिष्ठितं कुर्वीत्* | 17.321 | नार्थिसद्भावे सत्यां गतौ सांघिकस्य पलिगुद्धतां भजेत्* | 17.322 | निरवद्यमेवंविधाद्वियोजनं सत्यर्थे । **(17,2,15) नापितभाण्डादिधारणम् । @286 17.323 | धारयेत्संघो निषदां पुत्रकं चा[635]स्या: | 17.324 | नापितभाण्डञ्च सुक्त्यां प्रक्षिप्य भित्तो स्थापनम्* | 17.325 | वासी च सपरशुनखादनादि त[d] भाण्डम्* | 17.326 | दानमनेनामृन्मयस्य भिक्षो: याचितकत्वेन । 17.327 | न भिक्षुणीकाचभाण्डं धारयेत्* | 17.328 | धारयेत्सर्वं तैलभाजनम्* | 17.329 | कौर्डवात्प्रभृत्यर्धकौडवात्* | 17.330 | स्थालीमायसीञ्[च] | 17.331 | अस्या: पर्यङ्किकाम् । 17.332 | मृन्मयञ्चेद्धानम्* | 17.333 | [636] लब्धसंवृति: दण्डाम् । 17.334 | सिक्यं चैकवर्णम् । 17.335 | द[द्यु]रेने? | 17.336 | जीर्णग्लानयो: | 17.337 | संभवत्यनयोरेकेन वचसा दानम्* | 17.338 | धारणं सशब्दस्य शरीसृपादिप्रतिक्रियार्थं दण्डस्य । 17.339 | बन्धनं यष्टे मूलास्फोटे कूटेन । 17.340 | प्रान्तादट्टनेन । 17.341 | धारये[च्छ]त्रं वा रूढं [व]र्णमयं वा । 17.342 | पञ्जरप्रमाण दण्डम्* | **(17,2,16) ग्रामादिचर्या । 17.343 | नानेकग्राममध्ये गच्छेत । @287 17.344 | मार्गवशत चेत्* पा[631]र्श्वावनतेन । 17.345 | प्रचरेत्पण्डाय वर्षत्तायां देवस्य । 17.346 | नाकल्पिकत्वम्* | 17.347 | दण्डे निलीनस्य । 17.348 | स्थिते गृहेषु स्थापनम्* | 17.349 | निर्गच्छता ग्रहंअम्* | 17.350 | न घोषवेशपानागारराजकुलचण्डलाकठिनस्थतां भजेत्* | 17.351 | नाशुचिकुटिसमीपे वस्थानम्* | **(17,2,17) आरण्यककरणीयम् । 17.352 | न रत्नभूतेन वस्त्रेनारण्ये निवसेत्* | 17.353 | न मेरुकाचचूर्णेन प्रणाकासंजाता: | 17.354 | [632] हिं*गो: | 17.355 | निम्वावासकप्र[त्रं]NAM वा । 17.356 | तत्पुटस्य तत्रोपकरणत[र]त्वम्* | 17.357 | शोषणमस्ये तदर्थम्* | 17.358 | दिग्मार्गतिथिदिवसनक्षत्रेष्वरण्यककुशल: स्यात्* | 17.359 | नित्यसन्निहिताग्निपानीय: | 17.360 | सक्तुत्संनिदध्यान्नतुकानि मधुसर्प्पिष्यि यथाशक्ति । 17.361 | शेषं भोजना ज्ञायते चेत्* | **(17,2,18) भिक्षुण्यकरणीयम् । 17.362 | न भिक्षुण्यरण्ये वसेत्* | @288 17.363 | करणं वर्षकस्य नगराभ्यंतरे । 17.364 | [633] नास्यैषाय द्वारे तिष्ठेत्* | 17.365 | नावलोकनके । 17.366 | न चतुष्पथो । 17.367 | नाप्रावृतवती । 17.368 | प्रावरणत्वमत्र संकक्षिकाया: | 17.369 | नापिधायिनो बाहोर्गृहिसंनिधाने । 17.370 | अर्धपर्यङ्को स्या: पर्यङ्कस्थाने 17.371 ददीत्* प्रस्रावकरणद्वारे प्राणकाप्रवेशाय वस्त्रप्रभृति । 17.372 | न प्रवेशावरणं विहारे भिक्षुणीनाम् । 17.373 | भिक्षवष्कुर्यु: | 17.374 | अनालापाने [634] अववादपोषधप्रवारणास्थापनैरेना: परिदमयेयु: | 17.375 | नाननुज्ञास्येषा भिक्षुं विहारं प्रविशेत्* | 17.376 | सत्यसिनसान्तरे भ्यनुज्ञानम् । 17.377 | प्रस्ने निर्जयो प्रदुष्टताम् । **(17,2,19) सूच्यादिसमायोजनम् । 17.378 | शूचीघटिकाचक्रिकताटकाकुञ्चिकानां बन्धनाय विहारे समायोजनम्* | **(17,2,20) उपधिवारककरणीयम् । 17.379 | प्रदोषबध्वा प्रत्यवेक्षणमुपधिवारिकेन विहारस्य । 17.380 | जागरणं सभयतायां प्राहरिकत्वेन । 17.381 | त[त्व्यू]ते[635]न वर्जनं स्वप्नसमाप[त्यो:] | @289 17.382 | कृततामत्र संविधानस्य उपधिवारिकं संघस्थविर: पृच्छेत्* | 17.383 | विहारमोषे न चेद्बद्धत्वं समायुक्तैरुपधिवारिकस्य दास्य । 17.384 | हापने यावतामेतत्तावतामंशानाम् । 17.385 | धारयेत्कुञ्चिकां ताडकं च । 17.386 | नाबद्ध्वा यावद्भावं बन्धनै: द्वारं प्रक्रामेत । 17.387 | शून्यावासं चेत्प्रविशे सेकाद्यनुकुर्यात्* | 17.388 | भाण्डं विप्रकृतं प्रतिशमयेत्* [636]निर्मृज्य द[क्ष]मं चेत्* | 17.389 | संश्चेत्कल्पकार्[o] ल्पहरिततां कारयेत्* | 17.390 | गृहिणश्चेदत्रागच्छेयुर्धर्म्यमेभ्यष्कथामन्यच्च शक्यधर्म: कुर्यात्* | **(17,2,21) वृक्षरोपणम् । 17.391 | नाकल्पिकं वृक्षरोपणम्* | 17.392 | नैनमुप्त्वा न पालयेत्* | 17.393 | आयुष्मणा तद्वृक्षम् । 17.394 | अन्यमाफलनात्* | 17.395 | चिरत्वे पंचकं वर्षाणाम् । 17.396 | स्वत्वन्नियुक्तस्यात्र भिक्षो: | 17.397 | हस्तयो: शचनम्* | 17.398 | पादयो: [641] ॥ दन्तकाष्ठविसर्जनम्* | 17.399 | पात्रनिर्मादनं स्नानमिति यापनम्* | **(17,2,22) गर्भगृहकरणम् । @290 17.400 | गर्भगृहकस्य शीतवारणार्थं करणम् । 17.401 | गवाक्षाकानामस्योच्छवासाय मोक्ष: | 17.402 | अवच्छादनदानम्* | 17.403 | गृष्मे स्याश्चेदार्थमपनय: पूर्वस्यापि वर्षा: स्वक्लेदान्तम्* | 17.404 | निर्वाहस्य चाम्भसकरणम् । 17.405 | न मूलवृत्तिमव्युपेक्षरङ् । 17.406 | वर्षद्विभागेन विभज्य परिकर्मणाम्* | 17.407 | क्वचिद्दन्तका[642]ष्ठभक्ष्यणम्* क्वचिन्मुखशोचनं क्वचित्* पादयोरित्येवं न तत्प्रसृततया । **(17,2,23) पुष्पफलादिरक्षा । 17.408 | पुष्पफलरक्ष[NA]य भिक्षूणामुद्देश: | 17.409 | भक्तकालाध्वमपरेषाम्* | 17.410 | प्रथमतरं भुक्त्वा तैर्गमनम्* | **(17,2,24) पठनम् 17.411 | पृथग्प्रवृत्त्यापि पाठको बहुतरोपस्थापनकारिणामशक्त सानुकम्पेत्* | 17.412 | अनुकम्पेतोद्गृह्य तद्विनयं तदुद्देशस्वाध्यायनिकपरिपृच्छानिकदानै: भिक्षुणी: | **(17,2,25) लेखनम् । 17.413 | लिखेल्लेखम्* | 17.414 | [643] असमर्थश्च स्मर्तुं धारणाय विनयम् । 17.415 | अलेख्यत्वमस्य । @291 17.416 | तद्वदत्र प्रातिमोक्ष: | 17.417 | तत्प्रतिसंयुक्तम् । 17.418 | पैङ्गलिगस्य च । **(17,2,26) परिष्कारेषु निमित्तकरणम् । 17.419 | अदोषं निमित्तकरणम् । 17.420 | सांघिके नाम्न: शयनासने लेखनम् । 17.421 | देयधर्मोयममुकस्येदंनाम्नि विहार इति । 17.422 | वस्त्रेषु च । 17.423 | अन्यत्र चैवंविधे । **(17,2,27) बुद्धवचनस्य छन्दस्य नारोपणम् । 17.424 | न बुद्धवचनं छन्दसि पदे क्रमे वा तत्परायणतयारोप्य पठित u[d]गृह्णीतद्वहि: [644] शास्त्राणि समर्थ: परसंज्ञपने अनु[t]सृजन् बुद्धवचनाभियोगम्* | 17.425 | तृतीयो दिवसभागस्तत्कालो प्रणात: | 17.426 | रात्रेश्च । 17.427 | उद्गृह्णीतानुग्राहिणो मन्त्राङ् । 17.428 | प्रयुञ्जीत्* | 17.429 | नोपघातिन: | **(17,2,28) रत्नत्रयभिन्ना नमस्यता । 17.430 | रत्रत्रयस्यैषु नमस्यस्थाने व्याहार: | 17.431 | नान्यदेवतां नमस्येत्* | @292 17.432 | नप् ऊजयेत्* | 17.433 | नासत्कुर्यात्* | 17.434 | आर्षा गाथां भाषणेनैनामभिमुखं स्थित्वा संबो[645]ध्यछटाशब्देनायनप्राप्तोऽनुगृह्णी[ता] | **(17,2,29) शिल्पानुद्ग्रहणम् । 17.435 | न शिल्पमनुतिष्ठेत्* | **(17,2,30) उपस्थानादिकरणीयता । 17.436 | शिक्षेयेरुपस्थापयेद्वा । 17.437 | तद्भाण्ड समुत्सृज्य शस्त्रकोशं सूचीगृहकं मेलंदुकं च । 17.438 | उपतिष्ठेत्कुशलश्चिकित्सया तीर्थ्यं पुण्यभिप्रायेनानभृतिकया । 17.439 | न विवेकं दत्त्वान्यत्र गच्छेत्* | 17.440 | गच्छेत्तद्रूपेषु प्रत्ययेषु प्रतिविहारे सावुपद्रवे व्यपदिश्य । 17.441 | कुर्यान्नापितकरणीयं सब्रह्मचारि[646]णसुल्यव्यज्जनस्य प्रतिगुप्तप्रदेशे । 17.442 | घटनं च भग्नं मञ्चाङ्गस्य । 17.443 | ग्रन्थनञ्च रत्नार्थं मालागुणानाम् । 17.444 | लेखनञ्च रत्नपूजभूतस्यासत्वकृतेरालेख्यस्य । 17.445 | तत्वं तदर्थलेखाया: | **(17,2,31) मृतकक्रिया । 17.446 | मृतस्य सब्रह्मचारिण: शरीरपूजाकरणम् । 17.447 | दहनमस्य न चेत्सप्राणकव्रणत्वम् । 17.448 | प्रत्यवेक्षणेन निश्चय: | @293 17.449 | निखनमाप्लावनं वा नद्याम् । 17.450 | अयुक्तो दव[641]मध्ये स्थापनम्* | 17.451 | निपद्ययोदक्थिरसो दक्षिणपार्श्वेन । 17.452 | कक्षपिण्डकस्य शिरसि दानम्* | 17.453 | तृणै: पत्रै: वा प्रतिच्छादनम्* | 17.454 | धर्मश्रवणदक्षिणादेशनयो: करणम् । 17.455 | स्पृष्टवद्भि: सचेलस्नानस्य । 17.456 | अन्यैर्हस्तपादप्रक्षालनम् । 17.457 | चैत्यमभिवन्द्य प्रवेश: | **(17,2,32) स्तूपनिर्माणम् । 17.458 | द्वैविध्यं स्तूपे । 17.459 | सहगतत्वं स्तम्भभूतता च । 17.460 | अर्हत्वमस्य प्रव्रजितानां कल्याण[J] चेत्* | 17.461 | [642] सर्वाकारस्य बुद्धानाम् । 17.462 | जगतीचतुष्कं जङ्घाण्डकहर्मिकायष्टयस्त्रयोदश छत्राणि वर्षस्थालकनित्याकारा: | 17.463 | विवर्षस्थालकस्य प्रत्येकबुद्धानाम् । 17.464 | फलपरिमाणइ: छत्रैरेकाधिकैरस्य श्रवकानाम् । 17.465 | तथागतपा[र्श्व]देशवइवृत्तता चेत्तस्यां दिशि करणं यत्रैषां तत्परिवारदाने च स्थानमभूत्* | 17.466 | नान्यस्मिन्न यथावृद्धिका । 17.467 | मुण्डकस्य पृ[643]थग्भजनानाम् । @294 17.468 | बहिरेषां संघारामात्कर्तव्यत्वम् । 17.469 | अर्हत्यार्षस्तूपमहम् । 17.470 | सब्रह्मचारिणां श्रवकस्तूपे निर्यातितस्येसित्वम्* | 17.471 | धर्म्यं बुद्धस्य लोहमयं स्तूपकरणम्* | 17.472 | सुवर्णरूप्यवैदूर्यस्फटिकमयानां केशनखस्तूपानां च । 17.473 | अनुपरिवारस्यात्र करणम् । 17.474 | तुषितभवनवासादिपरिनिर्वाणा[न्तं] वृत्तं तदाख्यम्* | 17.475 | सुधादानम्* | 17.476 | [644] श्वेतनम्* | 17.477 | दीपप्रतिग्रहणम् । 17.478 | वेदिकया वेष्टणम् । 17.479 | तोरणस्योत्स्रयणम् । 17.480 | ध्वजानां दानम् । 17.481 | चातुर्विध्यमस्य । 17.482 | सिं*हध्वजो मकरध्वजो नागराजध्वजो वृषभध्वज इति । 17.483 | गहने पि करणम् । 17.484 | तोरण[स्यो]t*[त्स्र]यणम् । 17.485 | चैरकस्य करणं वेदिकयास्य परिक्षेप: | 17.486 | स्तम्भानां गेरिकेन लेपनम्* | 17.487 | भित्ति: लाक्षया चित्रणं गन्धाभिषेकदानम्* | 17.488 | [645] तैलालचन्दनकुंकुमशेकानाञ्च । 17.489 | न कण्टकानां रोप[णं]0 नागदन्तकानां माससंयोजनाय दानमुत्तिष्ठति । 17.490 | न छिद्रणाम् । @295 17.491 | नोपरिदीपदानमागारिकैष्पूजनार्थमधिरोहणमभावे श्रमणोद्द्[e]शैष्पादो प्रक्षाल्य गन्धोदकेन । 17.492 | न चेदनेन गन्धैरुद्वर्त्य वस्त्रेण वा वेष्टयित्वा शास्तु संज्ञामामुखीकृत्यार्थमभिध्याय स्मृतै: | 17.493 | तेषामपि भिक्षुभि[646]रेवमेव । 17.494 | तदर्थं रज्ज्वासंजनम्* | | रत्नमयमालदानम्* | 17.495 | अवछेदनगर्भेण नासकं प्रतिबन्धाय छादनम्* | 17.496 | द्वाराणामनन्धकारायास्य मोचनम्* | **(17,2,33) बुद्धप्रतिमाकरणम् । 17.497 | बुद्धप्रतिकृतैस्करणम्* | **(17,2,34) बुद्धप्रतिमामह: | 17.498 | महस्यास्याष्प्रस्थापनम् । 17.499 | जातिजटाचूडाबोधिमहानाञ्च । 17.500 | नगरप्रवेशे चास्याष्करणम् । 17.501 | कल्पते त्र भिक्षोस्तद्वहनम्* | 17.502 | [651] || नवकेष्वस्य प्राप्ति: पंचभि: निकायै: परिवारदानम् । 17.503 | आर्ध्येयस्य वृद्धेर्ग्रहणम् । 17.504 | वादित्रेणैतद्वाद्यमानेन सार्[d]वन्येन च महता स[t]कारेण निरावदयं वादनाय कुरु कुरु भोष्पुरुष [शास्तु]0: पूजामित्युदीरणम्* | 17.505 | उद्घोषणं रथ्यावीथिच[फ्व?] सृङ्गाटकेषु श्व: परश्वो वा भविष्यत्तायां लिखितस्य इति बुद्धप्रवेशो भविष्यतीति भुजादावारोपितस्य [652] हस्तिस्कन्धे छ[त्र]ध्वजपताकापरिवृतस्य । **(17,2,35) बोधिसत्त्वप्रतिमाकरणम् । @296 17.506 | धर्म्यं बोधिसत्वप्रतिमाकरणम्* | 17.507 | ध्वजैरस्या: परिवारो वेदिकयावेष्टनम्* लोहस्तम्भेश्च । 17.508 | पताकानां तेषु बन्ध: | 17.509 | अनुमानकरणम् । 17.510 | आभरणप्रतियुक्तिरुत्सृज्य पादाभरणं कर्णपूरं च । 17.511 | गन्धार्गददानम्* | 17.512 | शिविक कायां वा हिण्डनम्* | 17.513 | रथेन च । 17.514 | छत्रध्वजपताकानां तत्रो[653]त्स्रयनम्* | 17.515 | पुष्पन्नतन्सकस्य शिरसि दानम् । 17.516 | अर्घपाद्ययोश्च । 17.517 | अभिसारस्य नि:श्रितैस्तरुणवृद्धेश्च नयनम्* | 17.518 | चक्षण स्थविरै: | 17.519 | पालशमुद्गकस्य रथे करणं गन्धसमु[द्ग]केन सम्विधानम्* | 17.520 | मालामुक्ति: | 17.521 | समाप्तायां पूजायां निर्वृतेषु वाद्येषु विप्रक्रान्ते जनकाये मण्डनापनमनम्* | 17.522 | नात्रौ । 17.523 | धर्म्यं प्रव्रजितवा[654]समर्ह प्रस्थापनम् । 17.524 | भक्तकल्पिकस्य कल्पिकस्य प्रतिवो[द्द्रि]त्य कल्पिकसमास: | 17.525 | उत्तरस्य भक्तृप्रतिपूर्वस्य्[e]ति कल्पिकस्य । ॥ शयनासनवस्तु क्षुद्रकादिगतम्* ॥ ॥ समाप्तञ्च शयनासनवस्तु पश्चिमम् ॥17॥ @297 विनयकर्मसंग्रहकारिका: धारणं विप्रवासं च स्पर्शमग्नेर्निवारिते । भोजनं बीजाघातं च देशे च हरिते शुचि: ॥ उत्सर्गं वृक्षारोहश्च शैक्षा u[655]द्देशायोस्सह । रत्नस्पर्शनभुक्या च जातस्सांनिध्यानान्तयो: ॥ भूमिप्ररोहघाताभ्यामुत्सृज्यान्त च सूत्रगतम् । प्रवृषे कत्र वसनं पोषधस्सप्रवारणा: ॥ इत्याद्यस्यान्तभाग्लिङ्गय् आञ्चा भाण्डोपभुग्द्रव कामोपभोग संवासानाद् अराशोधकवस्तुकम् । स्पर्शपञ्जरनिक्षेपौ प्रतिछादो निवारणम् । त्रयं किंचित्कचतुष्टयं [656] गणमृतसीम्नि रत्नत: ॥ छन्दसंमृष्टसंस्पर्शाच्चतुष्टयं भवति पश्चिमम् । विधारणं सप्तकं द्वे चान्ये धारणाधिष्ठानोद्धारानुद्धार इति ॥ हिरण्यान्यचीवरासनवर्षकजनसंघार्थं वचनपलसंचत: निष्प्रयोजने हित्वानुद्धृतो चानुशाटी च द्वादशपर्ष्य नलषट्कं चीवरं संक्षेपस्यान्वननुव्यभिशोकभण्डनम् । अन्वयाशिक्षणानुस्थानात् । [651] जत्वङ्गुलितलरोमछन्नौ च कर्णकग्रहणे भिक्षोश्च विद्यापाठनमोचन संतग्रधारणम् । गृहे छन्ने लयने मञ्चे उद्वर्त्तनमंचक उन्मुरोटिका गन्धपिण्याकत: | स्नाओशीरफलकुर्वत्रिशीर्षाणां कार्णङ्कारवृद्धादि । छत्रोपानह आसन्दी निषादारिकर्त्तनं चोडा ॥ विक्रयगृहपतिच्युत्वा लसुन रजादक धावन दानपरिवर्त्तनत: [652] | चर्णकुलानिष्कासनन्तरुर्दृष्ट @298 सपथ व्यथनावस्यण्डनक्रोशानसेकाव्युपशयनत: | छन्दाववादपोषधवर्षप्रावरणकठिनोद्धारभाजनवर्षाका[ल?]चर्याचर- णवाद: | पृच्छा वहिश्छोरणे तिर: | ॥ भिक्षुणीविभङ्गोद्धानम् ॥ ज्ञपनं सेकवाक्यञ्च सत्यवाक्यञ्च तद्यथा । रहोन्त: प्रस्रयोरर्थपोषधस्यात्र सा यदि ॥ संघे [653] वैमतिके चास्यां विवादनिष्ठितत्वयो: प्रवारणगते चात्र सर्वस्मिन्नर्धपञ्चके ॥ वर्षोपगमने चैव मृतार्थे प्रतिवस्तुना । दाने कठिनवस्त्रस्य दुष्ठुलारोचने पि च ॥ दाने व्स्त्रस्य गणान् चतुष्के कुलसम्वृति । तत्प्रस्रब्ध्यौ कुब्जे च सोन्मज्जे ज्ञप्तिमात्रकम् ॥ मुखसीमद्वयाविप्रवासोन्मत्तप्रवारक । शय्यासनगृहगाणां [654] कल्पभूमेश्च सन्मति ॥ कठिनस्य तदास्तर्त्तुरुद्धारो स्यावसारणम् । विहारो देशिकादीनां स्थलस्थव्यूढनायकम् ॥ शलाकं वारकानां विहारकुटिदेशने । चोदकस्याप्रवासाय सन्मेतष्या त्र चारिणा: ॥ अप्रसादप्रवेदाववदित्रोर्वनवेदिन: | अवन्दनानलार्थं च दण्डशिक्षार्थमेव च ॥ एकलाभक्रियायाञ्च शिक्षणा न समु[655]पस्थिते । पुत्रे ज्ञातौ बहिर्याने ज्ञपनं शैक्ष्यावासनम् ॥ @299 उपसंपादनं तीर्थ्यवासदानं [च] मोचनम् । सीम्न: साम्रग्र दानं च पोषधस्य च सप्तकम् ॥ षट्कं च स्मृत्यसंमूढ तत्स्वभावगमष्टकम् । आज्ञप्तध्वस्तदानं च ज्ञपनं सत्रिवाचनम् ॥ ॥ विनयकर्मसंग्रहकारिका: समाप्ता: ॥ ॥ समाप्तं विनयसूत्रम् । [656] कृतिराचार्यगुणप्रभस्य ॥ ॥ अनेन पुण्येन सर्वेषां लोकपिटकभाजनम् ॥ शाक्यभिक्षु धर्मकीर्त्तिना सत्त्वार्थे लिखितं श्रीमद्विक्रमशिलामाश्रित्य फाल्गुणमासे ॥ gnurchoskyi gragspasbrispa | dpalldan’vyri karma zi lardpye’sla ra va la (= ग्नुर्धर्मकीर्त्तिना श्रीमद्विक्रमशिलायां फाल्गुणे मासे) प्रथं मुखपत्रे (1) --- शी ल अ क र स ब्रिस्प (= शीलाकरणे लिखितम्) विग्रहव्यावर्तनी पुस्तकान्ते gnurdha rma kirtisbrispa jo ca myiGimkhan vuyin | etasya धर्मकीर्त्तेर्वणनं देब्लेर्स्रो पो ग्रन्थे ।